Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9721
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe / (1.1) Par.?
dhanur apāsya sabāṇadhi śaṃkaraḥ pratijaghāna ghanair iva muṣṭibhiḥ // (1.2) Par.?
harapṛthāsutayor dhvanir utpatann amṛdusaṃvalitāṅgulipāṇijaḥ / (2.1) Par.?
sphuṭadanalpaśilāravadāruṇaḥ pratinanāda darīṣu darībhṛtaḥ // (2.2) Par.?
śivabhujāhatibhinnapṛthukṣatīḥ sukham ivānubabhūva kapidhvajaḥ / (3.1) Par.?
ka iva nāma bṛhanmanasāṃ bhaved anukṛter api sattvavatāṃ kṣamaḥ // (3.2) Par.?
vraṇamukhacyutaśoṇitaśīkarasthagitaśailataṭābhabhujāntaraḥ / (4.1) Par.?
abhinavauṣasarāgabhṛtā babhau jaladhareṇa samānam umāpatiḥ // (4.2) Par.?
urasi śūlabhṛtaḥ prahitā muhuḥ pratihatiṃ yayur arjunamuṣṭayaḥ / (5.1) Par.?
bhṛśarayā iva sahyamahībhṛtaḥ pṛthuni rodhasi sindhumahormayaḥ // (5.2) Par.?
nipatite 'dhiśirodharam āyate samam aratniyuge 'yugacakṣuṣaḥ / (6.1) Par.?
tricatureṣu padeṣu kirīṭinā lulitadṛṣṭi madād iva caskhale // (6.2) Par.?
abhibhavoditamanyuvidīpitaḥ samabhisṛtya bhṛśaṃ javam ojasā / (7.1) Par.?
bhujayugena vibhajya samādade śaśikalābharaṇasya bhujadvayam // (7.2) Par.?
pravavṛte 'tha mahāhavamallayor acalasaṃcalanāharaṇo raṇaḥ / (8.1) Par.?
karaṇaśṛṅkhalasaṃkalanāgurur gurubhujāyudhagarvitayos tayoḥ // (8.2) Par.?
ayam asau bhagavān uta pāṇḍavaḥ sthitam avāṅ muninā śaśimaulinā / (9.1) Par.?
samadhirūḍham ajena nu jiṣṇunā svid iti vegavaśān mumuhe gaṇaiḥ // (9.2) Par.?
pracalite calitaṃ sthitam āsthite vinamite natam unnatam unnatau / (10.1) Par.?
vṛṣakapidhvajayor asahiṣṇunā muhur abhāvabhayād iva bhūbhṛtā // (10.2) Par.?
karaṇaśṛṅkhalaniḥsṛtayos tayoḥ kṛtabhujadhvani valgu vivalgatoḥ / (11.1) Par.?
caraṇapātanipātitarodharasaḥ prasasṛpuḥ saritaḥ paritaḥ sthalīḥ // (11.2) Par.?
viyati vegapariplutam antarā samabhisṛtya rayeṇa kapidhvajaḥ / (12.1) Par.?
caraṇayoś caraṇānamitakṣitir nijagṛhe tisṛṇāṃ jayinaṃ purām // (12.2) Par.?
vismitaḥ sapadi tena karmaṇā karmaṇāṃ kṣayakaraḥ paraḥ pumān / (13.1) Par.?
kṣeptukāmam avanau tam aklamaṃ niṣpipeṣa parirabhya vakṣasā // (13.2) Par.?
tapasā tathā na mudam asya yayau bhagavān yathā vipulasattvatayā / (14.1) Par.?
guṇasaṃhateḥ samatiriktam aho nijam eva sattvam upakāri satām // (14.2) Par.?
atha himaśucibhasmabhūṣitaṃ śirasi virājitam indulekhayā / (15.1) Par.?
svavapur atimanoharaṃ haraṃ dadhatam udīkṣya nanāma pāṇḍavaḥ // (15.2) Par.?
sahaśaradhi nijaṃ tathā kārmukaṃ vapur atanu tathaiva saṃvarmitam / (16.1) Par.?
nihitam api tathaiva paśyann asiṃ vṛṣabhagatir upāyayau vismayam // (16.2) Par.?
siṣicur avanim ambuvāhāḥ śanaiḥ surakusumam iyāya citraṃ divaḥ / (17.1) Par.?
vimalaruci bhṛśaṃ nabho dundubher dhvanir akhilam anāhatasyānaśe // (17.2) Par.?
āseduṣāṃ gotrabhido 'nuvṛttyā gopāyakānāṃ bhuvanatrayasya / (18.1) Par.?
rociṣṇuratnāvalibhir vimānair dyaur ācitā tārakiteva reje // (18.2) Par.?
haṃsā bṛhantaḥ surasadmavāhāḥ saṃhrādikaṇṭhābharaṇāḥ patantaḥ / (19.1) Par.?
cakruḥ prayatnena vikīryamāṇair vyomnaḥ pariṣvaṅgam ivāgrapakṣaiḥ // (19.2) Par.?
muditamadhuliho vitānīkṛtāḥ sraja upari vitatya sātānikīḥ / (20.1) Par.?
jalada iva niṣedivāṃsaṃ vṛṣe marudupasukhayāṃbabhūveśvaram // (20.2) Par.?
kṛtadhṛti parivanditenoccakair gaṇapatibhir abhinnaromodgamaiḥ / (21.1) Par.?
tapasi kṛtaphale phalajyāyasī stutir iti jagade hareḥ sūnunā // (21.2) Par.?
śaraṇaṃ bhavantam atikāruṇikaṃ bhava bhaktigamyam adhigamya janāḥ / (22.1) Par.?
jitamṛtyavo 'jita bhavanti bhaye sasurāsurasya jagataḥ śaraṇam // (22.2) Par.?
vipad eti tāvad avasādakarī na ca kāmasampad abhikāmayate / (23.1) Par.?
na namanti caikapuruṣaṃ puruṣās tava yāvad īśa na natiḥ kriyate // (23.2) Par.?
saṃsevante dānaśīlā vimuktya sampaśyanto janmaduḥkhaṃ pumāṃsaḥ / (24.1) Par.?
yanniḥsaṅgas tvaṃ phalasyānatebhyas tat kāruṇyaṃ kevalaṃ na svakāryam // (24.2) Par.?
prāpyate yad iha dūram agatvā yat phalaty aparalokagatāya / (25.1) Par.?
tīrtham asti na bhavārṇavabāhyaṃ sārvakāmikam ṛte bhavatas tat // (25.2) Par.?
vrajati śuci padaṃ tv ati prītimān pratihatamatir eti ghorāṃ gatim / (26.1) Par.?
iyam anagha nimittaśaktiḥ parā tava varada na cittabhedaḥ kvacit // (26.2) Par.?
dakṣiṇāṃ praṇatadakṣiṇa mūrtiṃ tattvataḥ śivakarīm aviditvā / (27.1) Par.?
rāgiṇāpi vihitā tava bhaktyā saṃsmṛtir bhava bhavaty abhavāya // (27.2) Par.?
dṛṣṭvā dṛśyāny ācaraṇīyāni vidhāya prekṣākārī yāti padaṃ muktam apāyaiḥ / (28.1) Par.?
samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś copāsti sādhu vidheyaṃ sa vidhatte // (28.2) Par.?
yuktāḥ svaśaktyā munayaḥ prajānāṃ hitopadeśair upakāravantaḥ / (29.1) Par.?
samucchinatsi tvam acintyadhāmā karmāṇy upetasya duruttarāṇi // (29.2) Par.?
saṃnibaddham apahartum ahāryaṃ bhūri durgatibhayaṃ bhuvanānām / (30.1) Par.?
adbhutākṛtim imām atimāyas tvaṃ bibharṣi karuṇāmaya māyām // (30.2) Par.?
na rāgi cetaḥ paramā vilāsitā vadhūḥ śarīre 'sti na cāsti manmathaḥ / (31.1) Par.?
namaskriyā coṣasi dātur ity aho nisargadurbodham idaṃ tavehitam // (31.2) Par.?
tavottarīyaṃ karicarma sāṅgajaṃ jvalanmaṇiḥ sāraśanaṃ mahānahiḥ / (32.1) Par.?
srag āsyapaṅktiḥ śavabhasma candanaṃ kalā himāṃśoś ca samaṃ cakāsati // (32.2) Par.?
avigrahasyāpy atulena hetunā sametabhinnadvayamūrti tiṣṭhataḥ / (33.1) Par.?
tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā // (33.2) Par.?
ātmalābhapariṇāmanirodhair bhūtasaṃgha iva na tvam upetaḥ / (34.1) Par.?
tena sarvabhuvanātiga loke nopamānam asi nāpy upameyaḥ // (34.2) Par.?
tvam antakaḥ sthāvarajaṅgamānāṃ tvayā jagat prāṇiti deva viśvam / (35.1) Par.?
tvaṃ yogināṃ hetuphale ruṇatsi tvaṃ kāraṇaṃ kāraṇakāraṇānām // (35.2) Par.?
rakṣobhiḥ suramanujair diteḥ sutair vā yal lokeṣv avikalam āptam ādhipatyam / (36.1) Par.?
pāvinyāḥ śaraṇagatārtihāriṇe tan māhātmyaṃ bhava bhavate namaskriyāyāḥ // (36.2) Par.?
tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṃ pavitram / (37.1) Par.?
parito duritāni yaḥ punīte śiva tasmai pavanātane namas te // (37.2) Par.?
bhavataḥ smaratāṃ sadāsane jayini brahmamaye niṣeduṣām / (38.1) Par.?
dahate bhavabījasaṃtatiṃ śikhine 'nekaśikhāya te namaḥ // (38.2) Par.?
ābādhāmaraṇabhayārciṣā cirāya pluṣṭebhyo bhava mahatā bhavānalena / (39.1) Par.?
nirvāṇaṃ samupagamena yacchate te bījānāṃ prabhava namo 'stu jīvanāya // (39.2) Par.?
yaḥ sarveṣām āvarītā varīyān sarvair bhāvair nāvṛto 'nādiniṣṭhaḥ / (40.1) Par.?
mārgātītāyendriyāṇāṃ namas te 'vijñeyāya vyomarūpāya tasmai // (40.2) Par.?
aṇīyase viśvavidhāriṇe namo namo 'ntikasthāya namo davīyase / (41.1) Par.?
atītya vācāṃ manasāṃ ca gocaraṃ sthitāya te tatpataye namo namaḥ // (41.2) Par.?
asaṃvidānasya mameśa saṃvidāṃ titikṣituṃ duścaritaṃ tvam arhasi / (42.1) Par.?
virodhya mohāt punar abhyupeyuṣāṃ gatir bhavān eva durātmanāpi // (42.2) Par.?
āstikyaśuddham avataḥ priyadharma dharmaṃ dharmātmajasya vihitāgasi śatruvarge / (43.1) Par.?
samprāpnuyāṃ vijayam īśa yayā samṛddhyā tāṃ bhūtanātha vibhutāṃ vitarāhaveṣu // (43.2) Par.?
iti nigaditavantaṃ sūnum uccair maghonaḥ praṇataśirasam īśaḥ sādaraṃ sāntvayitvā / (44.1) Par.?
jvaladanalaparītaṃ raudram astraṃ dadhānaṃ dhanurupapadam asmai vedam abhyādideśa // (44.2) Par.?
sa piṅgākṣaḥ śrīmān bhuvanamahanīyena mahasā tanuṃ bhīmāṃ bibhrat triguṇaparivārapraharaṇaḥ / (45.1) Par.?
parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau // (45.2) Par.?
atha śaśadharamauler abhyanujñām avāpya tridaśapatipurogāḥ pūrṇakāmāya tasmai / (46.1) Par.?
avitathaphalam āśirvādam āropayanto vijayi vividham astraṃ lokapālā viteruḥ // (46.2) Par.?
asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ / (47.1) Par.?
svadhāmnā lokānāṃ tam upari kṛtasthānam amarās tapolakṣmyā dīptaṃ dinakṛtam ivoccair upajaguḥ // (47.2) Par.?
vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ / (48.1) Par.?
nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma // (48.2) Par.?
Duration=0.18905210494995 secs.