Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2268
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ / (1.1) Par.?
karoti rasasaṃketakalikām iṣṭasiddhidām // (1.2) Par.?
mercury:: myth. origin
skandāttārakahiṃsārthaṃ kailāse vidhṛtaṃ suraiḥ / (2.1) Par.?
rate śambhoścyutaṃ reto gṛhītamagninā mukhe // (2.2) Par.?
kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak / (3.1) Par.?
saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt // (3.2) Par.?
paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt / (4.1) Par.?
mercury:: subtypes:: colour, caste
śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ // (4.2) Par.?
dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu / (5.1) Par.?
rasadoṣāḥ
teṣu naisargikā doṣāḥ pañca saptātha kañcukāḥ // (5.2) Par.?
malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ / (6.1) Par.?
kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te // (6.2) Par.?
18 saṃskāras
tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye / (7.1) Par.?
kartuṃ te duṣkarā yasmāt procyante sukarā rase // (7.2) Par.?
mercury:: correct weight
palādārabhya pañcāśatpalaṃ yāvacca pāradaḥ / (8.1) Par.?
tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ // (8.2) Par.?
saṃskāra:: mardana
vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani / (9.1) Par.?
lohārkāśmajakhalve tu tapte caiva vimardayet // (9.2) Par.?
niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak / (10.1) Par.?
kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ // (10.2) Par.?
saṃskāra:: svedana
tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam / (11.1) Par.?
saṃskāra:: mūrchana
mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ // (11.2) Par.?
saṃskāra:: pātana
tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ / (12.1) Par.?
mercury:: hiṅgulākṛṣṭa:: nat. pureness
hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ // (12.2) Par.?
importance of jāraṇa
guruśāstraṃ parityajya vinā jāritagandhakāt / (13.1) Par.?
rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ // (13.2) Par.?
saṃskāra:: jāraṇa
sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam / (14.1) Par.?
kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam // (14.2) Par.?
tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe / (15.1) Par.?
puṭed bhūdharayantre ca yāvajjīryati gandhakam // (15.2) Par.?
evaṃ punaḥ punardeyaṃ ṣaḍguṇaṃ gandhacūrṇakam / (16.1) Par.?
ṣaḍguṇe gandhake jīrṇe raso nikhilarogahā // (16.2) Par.?
bandha:: subtypes
pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ / (17.1) Par.?
bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ // (17.2) Par.?
pāṭaḥ parpaṭikābandhaḥ piṣṭibandhastu khoṭakaḥ / (18.1) Par.?
jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet // (18.2) Par.?
mercury:: bhasman:: subtypes
sūtabhasma dvidhā jñeyamūrdhvagaṃ talabhasma ca / (19.1) Par.?
ūrdhvabhasman:: production
ūrdhvabhasmakaraṃ yantraṃ sthālikāsampuṭaṃ śṛṇu // (19.2) Par.?
kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam / (20.1) Par.?
lavaṇeneṣad ārdreṇāpūrya sthālīm adhogatām // (20.2) Par.?
saṃdhiṃ vastramṛdā limpet saṃpuṭīkṛtya cānyayā / (21.1) Par.?
tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā // (21.2) Par.?
pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet / (22.1) Par.?
lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ // (22.2) Par.?
pūrvavat saṃpuṭīkṛtya paścāttu cullake nyaset / (23.1) Par.?
dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet // (23.2) Par.?
uṣṇaṃ punaḥ punastyaktvā kṣipecchītaṃ muhurmuhuḥ / (24.1) Par.?
tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet // (24.2) Par.?
hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ / (25.1) Par.?
dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet // (25.2) Par.?
yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet / (26.1) Par.?
ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam // (26.2) Par.?
mercury:: talabhasman:: production
gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam / (27.1) Par.?
yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet // (27.2) Par.?
ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet / (28.1) Par.?
sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet // (28.2) Par.?
talabhasman:: medic. properties
talabhasma bhavedyogavāhi syāt sarvarogahṛt / (29.1) Par.?
auṣadhāntarasaṃyogād vakṣye varṇaviparyayam // (29.2) Par.?
raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam / (30.1) Par.?
raktabhasman
nirguṇḍīrasasaṃyuktaṃ capalena samanvitam // (30.2) Par.?
raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam / (31.1) Par.?
pītabhasman
bhūdhātrīhastiśuṇḍībhyāṃ rasaṃ gandhaṃ ca mardayet // (31.2) Par.?
kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ / (32.1) Par.?
kṛṣṇabhasman
sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam // (32.2) Par.?
kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham / (33.1) Par.?
śyāma-/nīlabhasman
vārāhīkandasaṃyuktaṃ rasakena samanvitam // (33.2) Par.?
śyāmavarṇaṃ bhavedbhasma valīpalitanāśanam / (34.1) Par.?
pāṇḍurāruṇabhasman
lavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam // (34.2) Par.?
mercury:: māraṇa
lavaṇādviṃśatirbhāgāḥ sūtaścāthaikabhāgikaḥ / (35.1) Par.?
kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet // (35.2) Par.?
uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam / (36.1) Par.?
evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam // (36.2) Par.?
tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ / (37.1) Par.?
tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // (37.2) Par.?
mercury:: māraṇa
mūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet / (38.1) Par.?
pāradaṃ tatpuṭe kṛtvā malayūrasamarditam // (38.2) Par.?
droṇapuṣpyāḥ prasūnāni viḍaṅgam arimedakaḥ / (39.1) Par.?
cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet // (39.2) Par.?
vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet / (40.1) Par.?
śoṣayenmudritaṃ kṛtvā paced gajapuṭe tataḥ // (40.2) Par.?
pārado bhasmatām itthaṃ puṭenaikena gacchati / (41.1) Par.?
svāṅgaśītaṃ samuddhṛtya sarvakarmasu yojayet // (41.2) Par.?
prottānakharpare cullyāṃ sphaṭikālepite kṣipet / (42.1) Par.?
punarnavārase pakvo mardanānmriyate rasaḥ // (42.2) Par.?
mercury:: mṛta:: parīkṣā
atejā aguruḥ śubhro lohahā cācalo rasaḥ / (43.1) Par.?
yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ // (43.2) Par.?
mercury:: mṛta:: medic. properties
pāradaḥ sarvarogaghno yogavāhī saro guruḥ / (44.1) Par.?
pāṇḍutākṛmikuṣṭhaghno vṛṣyo balyo rasāyanaḥ // (44.2) Par.?
sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ / (45.1) Par.?
mercury:: mṛta:: storage
dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam // (45.2) Par.?
weight of drugs
pittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā / (46.1) Par.?
guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam // (46.2) Par.?
mercury:: sevana
sarvarogavināśārthaṃ dehadārḍhyasya hetave / (47.1) Par.?
śuddhakāyaśca pathyāśī seveta pūjyapūjanāt // (47.2) Par.?
vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam / (48.1) Par.?
dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ // (48.2) Par.?
rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ / (49.1) Par.?
kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate // (49.2) Par.?
tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam / (50.1) Par.?
pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham // (50.2) Par.?
yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ / (51.1) Par.?
tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam // (51.2) Par.?
Duration=0.20994806289673 secs.