Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3056
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kiyanto'pyatha vakṣyante rasāḥ pratyayakārakāḥ / (1.1) Par.?
śāstraṃ dṛṣṭvā gurorvaktrāt saṃpradāyādyathāgatāḥ // (1.2) Par.?
pārado rasakastālastutthaṃ gandhakaṭaṅkaṇam / (2.1) Par.?
sarvametatsamaṃ śuddhaṃ kāravellyā rasairdinam // (2.2) Par.?
mardayettena vidadhyācca tāmrapātrodaraṃ ghanam / (3.1) Par.?
aṅgulārdhārdhamānena tat pacetsikatādvaye // (3.2) Par.?
yantre yāvatsphuṭantyeva vrīhyastasya pṛṣṭhataḥ / (4.1) Par.?
tataḥ suśītale grāhyastāmrapātrodarādbudhaiḥ // (4.2) Par.?
tatsamaṃ maricaṃ dattvā sarvamekatra cūrṇayet / (5.1) Par.?
dviguñjaṃ parṇakhaṇḍena vātike paittike jvare // (5.2) Par.?
guñjaikaṃ sasitaṃ dadyāttriguñjaṃ vyoṣayukkaphe / (6.1) Par.?
saṃnipāte jvare deyo vallaikarmādrakadravaiḥ // (6.2) Par.?
tridinaiviṣamaṃ tīvramekadvitricaturthakam / (7.1) Par.?
nāśayecchītabhañjyākhyo raso rudreṇa nirmitaḥ // (7.2) Par.?
sūtaṃ gandhaṃ śilāṃ tālaṃ saṃmathya nimbujairdravaiḥ / (8.1) Par.?
liptvā tanvarkapatrāṇi yantre bhasmābhidhe kṣipet // (8.2) Par.?
yāmāṣṭau jvālayedagniṃ svāṅgaśītaṃ samuddharet / (9.1) Par.?
viṣoṣaṇaṃ caturthāṃśaṃ dattvā vallamitā guṭī // (9.2) Par.?
devadālīrasairbaddhā rasaścaitanyabhairavaḥ / (10.1) Par.?
dattārdrakarasaiḥ sarvasaṃnipātavighātakṛt // (10.2) Par.?
bhūmau gataṃ visaṃjñaṃ ca śītārtaṃ tandritaṃ naram / (11.1) Par.?
tatkṣaṇādbodhayeddāhe kuryācchītopacārakān // (11.2) Par.?
vārāhacchāgamātsyāśvamāyūraṃ pittapañcakam / (12.1) Par.?
anena bhāvitaścāpi deyaścaitanyabhairavaḥ // (12.2) Par.?
viṣaṃ rasaṃ kalaikāṃśaṃ kācaliptaśarāvake / (13.1) Par.?
ruddhvā cullyāṃ mandavahnau pacedyāmadvayaṃ tataḥ // (13.2) Par.?
svayaṃ śītaṃ ca gṛhṇīyād upariṣṭāccharāvakāt / (14.1) Par.?
vāyuvarjaṃ kṣipetkūpyāṃ saṃnipāte 'hidaṃṣṭake // (14.2) Par.?
sūcyagreṇa ca dātavyaḥ kṣaṇāñjāgarti mānavaḥ / (15.1) Par.?
no cet tālupradeśe ca kṣurakṣuṇṇe pracārayet // (15.2) Par.?
rasagandhakanepālā vṛddhā dantyambumaditāḥ / (16.1) Par.?
dvau yāmau jvaranāśāya guñjaikā sitayā saha // (16.2) Par.?
puraṃ ṭaṅkadrayāṃ kṛṣṇadhūrtabījāṣṭaballakam / (17.1) Par.?
pālikātritayaṃ deyaṃ cāturthikajvarāpaham // (17.2) Par.?
jvarāgamanavelāyāṃ śītavāricaturghaṭaiḥ / (18.1) Par.?
śiro 'bhiṣiñcya dātavyaṃ pathye kṣīraṃ saśarkaram // (18.2) Par.?
nimnabījaṃ śilājājī dhūmaḥ kṛṣṇā samāṃśakam / (19.1) Par.?
kāravellyā rasairbhāvyamekaviṃśativārakān // (19.2) Par.?
yatpārśvato'ñjayennetre jvaraṃ tatpārśvajaṃ jayet / (20.1) Par.?
ardhanārīnaṭeśāhvo rasaḥ kautukakārakaḥ // (20.2) Par.?
hiṅgulaṃ maricaṃ gandhaṃ pippalī ṭaṅkaṇaṃ viṣam / (21.1) Par.?
kanakasya tu bījāni samāṃśaṃ vijayārasaiḥ // (21.2) Par.?
mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā / (22.1) Par.?
jvarātisāraṃ grahaṇīṃ nāśayeddhemasundaraḥ // (22.2) Par.?
śuddhasūtaṃ palaṃ cārkakṣīrairmardya punaḥ punaḥ / (23.1) Par.?
dvipalaṃ śuddhagandhasya mahākambupalāṣṭakam // (23.2) Par.?
ubhe vahnirasairbhāvye peṣye śoṣye dinatrayam / (24.1) Par.?
melayetpūrvasūtena tadardhaṃ ṭaṅkaṇaṃ kṣipet // (24.2) Par.?
arkakṣīraiḥ punaḥ sarvaṃ yāmaikaṃ mardayeddṛḍham / (25.1) Par.?
tacchuṣkaṃ cūrṇalipte'tha bhāṇḍe ruddhvā puṭe pacet // (25.2) Par.?
caturguñjāmitaṃ khādenmaricājyena saṃyutam / (26.1) Par.?
deyaṃ dadhyodanaṃ pathyaṃ vijayā saguḍā niśi // (26.2) Par.?
grahaṇīdoṣanāśārthaṃ nāstyanena samaṃ bhuvi / (27.1) Par.?
grahajīr nāśayetsarvā arkalokeśvaro rasaḥ // (27.2) Par.?
kaṭutrikarasairbhāvyaṃ tālamekaṃ catuḥśilā / (28.1) Par.?
dinaṃ vāsārasaiḥ piṣṭvā vālukāyantrapācitam // (28.2) Par.?
dviyāmānte samuddhṛtya tattulyaṃ ca kaṭutrayam / (29.1) Par.?
nirguṇḍīmūlacūrṇaṃ ca vāsārasasamanvitā // (29.2) Par.?
śilātāleśvarasyāsya guñjaikā śvāsakāsajit / (30.1) Par.?
sūtaṃ hemābhrajaṃ bhasma śilāgandhakatālakam // (30.2) Par.?
tryekaikabhūbhavaikākhyān kṛtvaivaṃ kramaśo 'śakān / (31.1) Par.?
varāṭīḥ pūrayettena chāgīkṣīreṇa ṭaṅkaṇam // (31.2) Par.?
piṣṭvā tena mukhaṃ ruddhvā śarāve bhūpuṭe pacet / (32.1) Par.?
svāṅgaśītaṃ samuddhṛtya kuryāttaṃ vastragālitam // (32.2) Par.?
raso rājamṛgāṅko'yaṃ caturguñcaḥ kṣayāpahaḥ / (33.1) Par.?
suvarṇaṃ bhasmasūtaṃ ca vallārdhaṃ madhunā lihet // (33.2) Par.?
pathyabhugbrahmacaryeṇa mṛgāṅko vā kṣayāpahaḥ / (34.1) Par.?
śilājatu madhuvyoṣataptyaloharajāṃsi yaḥ // (34.2) Par.?
kṣīrabhugleḍhi tasyāśu kṣayakṣayakaro rasaḥ / (35.1) Par.?
śulvaśyāmāsnuhīdantīpathyānepālakān kramāt // (35.2) Par.?
bhūdyavekaikāgniyugmāṃśca gṛhītvoṣṇāmbunā pibet / (36.1) Par.?
aṣṭodarāṇi hantyeṣa viśeṣeṇa jalodaram // (36.2) Par.?
ādhmānagulmaśūlaghna udaradhvāntabhāskaraḥ / (37.1) Par.?
dugdhaṃ śaṅkhavarāṭaṃ ca tulyārkaṃ navanītayuk // (37.2) Par.?
ṭaṅkārdhaṃ bhakṣayetsarvaśūlaghnaḥ śaṅkhabhāskaraḥ / (38.1) Par.?
śuddhaṃ sūtaṃ tathā gandhaṃ kramād ekadvibhāgakam // (38.2) Par.?
tulyārkaṃ bhāvayedārdrarasaiścāpi trisaptadhā / (39.1) Par.?
golaṃ kṛtvāndhamūṣāyāṃ ruddhvā gajapuṭe pacet // (39.2) Par.?
ghṛtaṃ śuṇṭhyā ca guñjaikaṃ śītodaṃ sasitaṃ hyanu / (40.1) Par.?
tridoṣaṃ nāśayecchīghraṃ kriyāṃ śītāṃ prayojayet // (40.2) Par.?
sthūlaṃ kṛśaṃ kṛśaṃ sthūlaṃ karotyagnipradīpanam / (41.1) Par.?
tridoṣātpatitaṃ raktaṃ vraṇanāḍyabhighātajam // (41.2) Par.?
yakṛtplīhotthitaṃ yacca yacca kuṣṭhakaraṃ tvasṛk / (42.1) Par.?
śodhayedduṣṭaraktaṃ ca raso raktārisaṃjñakaḥ // (42.2) Par.?
sūtatārārkakaṃ bolaṃ mardyamarkapayastryaham / (43.1) Par.?
vallaikaṃ madhunā lehyaṃ sthaulyamāśu vyapohati // (43.2) Par.?
dvipalaṃ kṣaudraśītodamanupānaṃ pibettataḥ / (44.1) Par.?
vaḍavāgnirase pathyaṃ dadhyādi śleṣmalaṃ tyajet // (44.2) Par.?
sūtārkau gandhakaṃ mardyaṃ dinaṃ nirguṇḍikādravaiḥ / (45.1) Par.?
yāmaikaṃ vālukāyantre paktvā deyo dviguñjakaḥ // (45.2) Par.?
bījapūrajaṭākvāthaṃ sasitaṃ pāyayedanu / (46.1) Par.?
rasastrivikramo mūtrakṛcchrodhāśmarīpraṇut // (46.2) Par.?
nistuṣīkṛtya vākucyā bījānāṃ palaviṃśatim / (47.1) Par.?
gojalasthāṃ trisaptāhaṃ lohaṃ pathyāpaladvayam // (47.2) Par.?
gṛhītvā gojalācchoṣye sūryatāpe 'tiniṣṭhure / (48.1) Par.?
kākodumbarikādroṇatvacāṃ kvāthe trisaptakam // (48.2) Par.?
bhāvayettasya cūrṇasya gandhasūtaṃ samaṃ kṛtam / (49.1) Par.?
amlena kajjalīṃ kṛtvā sarvamekatra kārayet // (49.2) Par.?
śigrumūlarasenāpi nāgavallīdalena ca / (50.1) Par.?
bhāvanāṃ tridinaṃ dattvā karṣārdhāṃśāṃ guṭīṃ kuru // (50.2) Par.?
ekaikāṃ bhakṣayetprātaḥ śvetakuṣṭhopaśāntaye / (51.1) Par.?
citrakāṅghritvacaścūrṇaṃ rātrau godugdhake varam // (51.2) Par.?
kṣipedadhi viloḍyātha grāhayettakramuttamam / (52.1) Par.?
tattakrakuḍavaṃ caikaṃ madhye'ṣṭavallagandhakam // (52.2) Par.?
prakṣipya guṭikāṃ paścāt prapibeddvitrisaṃkhyakām / (53.1) Par.?
navanītena cābhyaṅgaḥ kāryaḥ stheyamathātape // (53.2) Par.?
sarvaśvitre prajāyante sphoṭakāścāgnidagdhavat / (54.1) Par.?
prathame saptake pāko jāyetātha dvitīyake // (54.2) Par.?
rohaṇaṃ ca tṛtīye hi prāpnuvanti na saṃśayaḥ / (55.1) Par.?
nimbukasya rasopetaṃ kuṅkumālepanaṃ hitam // (55.2) Par.?
satakrā guṭikā vāpi rasasyālepane hitā / (56.1) Par.?
śvitrāṇāṃ rohaṇaṃ ramyaṃ varṇadaṃ jāyate bhṛśam // (56.2) Par.?
trivelaṃ takrabhaktaṃ ca pūrve deyaṃ ca saptake / (57.1) Par.?
makuṣṭhām api rūkṣāśca deyā jāte dvisaptake // (57.2) Par.?
tṛtīye saptake deyā makuṣṭhāstriphalāghṛtam / (58.1) Par.?
ghṛtamalpaṃ pradātavyaṃ śvitrakuṣṭhī varo bhavet // (58.2) Par.?
campakābhaṃ varaṃ dehaṃ kāntiyuktaṃ ca nīrujam / (59.1) Par.?
prāpnuyācchrīyutaḥ samyaṅmanujo bhūmimaṇḍale // (59.2) Par.?
rasarājaprabhāveṇa satyaṃ satyaṃ ca nānyathā / (60.1) Par.?
śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyagandhakātālakam / (60.2) Par.?
pathyāgnimanthanirguṇḍītryūṣaṇaṃ ṭaṅkaṇaṃ viṣam // (60.3) Par.?
tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ / (61.1) Par.?
muṇḍīdravairdinaikaṃ tu guñjaikaṃ vaṭakīkṛtam // (61.2) Par.?
bhakṣayedvātarogārto rasaṃ svacchandabhairavam / (62.1) Par.?
laghurāsnāhvayaṃ kvāthaṃ sapuraṃ hyanupānakam // (62.2) Par.?
śuddhaṃ sūtaṃ vacākvāthaistridinaṃ mardayettataḥ / (63.1) Par.?
śaṅkhapuṣpīrasaistadvadgandhakaṃ marditaṃ kṣipet // (63.2) Par.?
gomūtramarditaṃ golaṃ mūṣāyāṃ tu nirodhayet / (64.1) Par.?
saptadhālepya mṛdvastraiḥ puṭitaṃ svāṅgaśītalam // (64.2) Par.?
cūrṇīkṛtaṃ caturvallāṃ samasarṣapacūrṇakam / (65.1) Par.?
jīrṇadhṛtānupānaṃ ca nasye snehaṃ tu sārṣapam // (65.2) Par.?
kārayettena cābhyaṅgaṃ dinānāmekaviṃśatim / (66.1) Par.?
unmādāpasmṛtī hanti hyunmādagajakeśarī // (66.2) Par.?
sūtaṃ gandham ayas tāmram ekadvyardhārdhakaṃ palam / (67.1) Par.?
drāvayellohaje pātre kṣipederaṇḍapattrake // (67.2) Par.?
cūrṇitaṃ vastrapūtaṃ ca lohapātre punaḥ pacet / (68.1) Par.?
jāmbīraṃ baijapūraṃ vā rasaṃ pātramitaṃ kṣipet // (68.2) Par.?
saṃcūrṇya pañcakolotthaiḥ kaṣāyaiścāmlavetasaiḥ / (69.1) Par.?
bhāvanā khalu dātavyāḥ pañcāśatpramitāstataḥ // (69.2) Par.?
bhṛṣṭaṭaṅkaṇacūrṇaṃ tu dadyātsarvasamānakam / (70.1) Par.?
ṭaṅkaṇārdhaṃ viḍaṃ dadyādviḍatulyaṃ marīcakam // (70.2) Par.?
saptadhā bhāvayetyaścāccaṇakakṣāravāriṇā / (71.1) Par.?
eva siddharasādvalladvitayaṃ vā catuṣṭayam // (71.2) Par.?
saindhavaṃ māṣamekaṃ tu jīrakaṃ ca dvimāṣakam / (72.1) Par.?
takreṇa yojitaṃ caitadanupānaṃ pibetsudhīḥ // (72.2) Par.?
bhojayetkaṇṭhaparyantaṃ gurumāmiṣabhojanam / (73.1) Par.?
kṣipraṃ tajjīryate bhuktaṃ punaḥ kāṅkṣati bhojanam // (73.2) Par.?
ghaṭaśravendrabhīmaiśca kumbhayonicaturmukhaiḥ / (74.1) Par.?
śanaiścareṇa rudreṇa brahmaṇā sevito'gnaye // (74.2) Par.?
asya saṃsevanādete sarve jātā mahāśanāḥ / (75.1) Par.?
ataḥ saṃsevyate bhūpairmahadagnivivṛddhaye // (75.2) Par.?
kuryāddīpanam adbhutaṃ pacanaṃ duṣṭāmayocchedanaṃ tundasthaulyanibarhaṇaṃ garaharaḥ śūlārtimūlāpahaḥ / (76.1) Par.?
gulmaplīhavināśano bahurujāṃ vidhvaṃsanaḥ sraṃsano vātagranthimahodarāpaharaṇaḥ kravyādanāmā rasaḥ // (76.2) Par.?
sihaṇakṣoṇipālāya bhūribhojyapriyāya ca / (77.1) Par.?
dattavān bhairavānando bhūpo grāmāṣṭakaṃ dadau // (77.2) Par.?
sūtaṃ bhujaṃgamamṛtaṃ lavaṇaṃ haridrā vyoṣaṃ dhanaṃjayajaṭāvanibhūtadhātrī / (78.1) Par.?
kvaṣṭādaśadvayanidhitrayavedasaṃkhyāḥ śobhāñjanārdrakakarīrakabījapūraiḥ // (78.2) Par.?
nimbūphaṇīśvaralatā supalāśatoyairbhāvyaṃ viśoṣya kharale prapidhāya cūrṇam / (79.1) Par.?
vastrasrutaṃ sakalavātagaṇānnihanti vahnerapāṭavamarocakaśūlavāntīḥ // (79.2) Par.?
sūtaṃ gandhaṃ viṣaṃ śaṅkhaṃ kapardaṃ ṭaṅkaṇoṣaṇe / (80.1) Par.?
candraikāgnigajatridvivasubhāgair mitaṃ kramāt // (80.2) Par.?
jambīrakena saṃmardyaṃ bhavedagnikumārakaḥ / (81.1) Par.?
vāte mandānale'jīrṇe jvaraśleṣmaviṣūcike // (81.2) Par.?
guñjāmātraṃ pradātavyo viṇmūtraśiraso grahe / (82.1) Par.?
kāse śvāse kṣaye śūle sarvaroge tu yojayet // (82.2) Par.?
nṛsāraṃ sphaṭikā sauraṃ trayamekatra cūrṇayet / (83.1) Par.?
tatkṣipenmṛnmaye kūpe śubhe hastamite dṛḍhe // (83.2) Par.?
sarandhrodarakācotthe kūpe tatsaṃniyojayet / (84.1) Par.?
saptadhā veṣṭayetpaścāttatsaṃdhiṃ vastramṛtsnayā // (84.2) Par.?
kharpare vālukāpūrṇe tiryagauṣadhakūpakam / (85.1) Par.?
ardhaṃ yantre nidhāyātra śrīguroḥ saṃpradāyataḥ // (85.2) Par.?
adhomukhaṃ dvitīyaṃ tu sthāpyaṃ culleḥ parāṅmukhe / (86.1) Par.?
adhaḥ prajvālayedagniṃ haṭhādyāvadrasaḥ sravet // (86.2) Par.?
dhārayetkācaje pātre śaṅkhadrāvarasaṃ tataḥ / (87.1) Par.?
śāṇaikaṃ sevayetpaścāddantasparśavivarjitam // (87.2) Par.?
gulmodarayakṛtplīhavidradhigranthiśūlanut / (88.1) Par.?
balapuṣṭiprado hyeṣa bhuktaṃ jārayate kṣaṇāt // (88.2) Par.?
vilokyatāmaho lokā rasamāhātmyamadbhutam / (89.1) Par.?
kapardakāmbulohāni yasmin kṣipte galanti hi // (89.2) Par.?
pāradaṃ tattṛtīyāṃśaṃ gandhaṃ dattvā tu mardayet / (90.1) Par.?
daśāṃśanavasāreṇa yutaṃ conmattavāriṇā // (90.2) Par.?
khalve saṃmardya tatsarvaṃ kācakūpyāṃ niveśayet / (91.1) Par.?
gurūktasampradāyena vālukāyantramadhyagam // (91.2) Par.?
pacet ṣoḍaśayāmāṃśca mandamadhyahaṭhāgninā / (92.1) Par.?
pakvaḥ suśītalo grāhyo haragaurīraso bhavet // (92.2) Par.?
sūtaṃ gandhaṃ samaṃ kṛtvā sarpākṣīrasamarditam / (93.1) Par.?
pūrvavatpācitaṃ tvanye haragaurīrasaṃ viduḥ // (93.2) Par.?
pāradāddviguṇaṃ gandhaṃ dattvā kārpāsikādravaiḥ / (94.1) Par.?
pūrvavatpācito hyeṣa kāmadevarasaḥ smṛtaḥ // (94.2) Par.?
samāṃśaṃ kṣipyate svarṇaṃ rūpyaṃ tāmraṃ ca mardayet / (95.1) Par.?
musalyā cākhuparṇyā ca mātuluṅgarasaistryaham // (95.2) Par.?
mocaciñcātmaguptābhistadā mṛtyuñjayo rasaḥ / (96.1) Par.?
trayāṇāṃ sevanaṃ pathyamucyate kramaśo guṇāḥ / (96.2) Par.?
ekamāsaṃ sitājyābhyāṃ sadā sevyo narottamaiḥ // (96.3) Par.?
evaṃ niṣevya sūtendraṃ bhuñjīta madhuraṃ sadā / (97.1) Par.?
śālyannaṃ gopayaḥ khaṇḍaṃ sitāṃ jāṅgalamāmiṣam // (97.2) Par.?
godhūmajān vikārāṃśca māṣānnaṃ kadalīphalam / (98.1) Par.?
panasaṃ cātha kharjūraṃ drākṣāṃ ca nālikerakam // (98.2) Par.?
seveta sarvaṃ tatprājño vṛṣyaṃ yatkiṃciducyate / (99.1) Par.?
valīṃ saṃvatsarāddhanti palitaṃ ca dvihāyanāt // (99.2) Par.?
sevayā vajradeho'sya drāvadvayenitāśatam / (100.1) Par.?
na retaḥsaṃkṣayastasya ṣaṇḍho'pi puruṣāyate // (100.2) Par.?
ūrdhvaliṅgaḥ sadā tiṣṭhellalanāmakṣayaṃ vrajet / (101.1) Par.?
taptahāṭakavarṇābhaḥ śrīdhīmedhāvibhūṣitaḥ // (101.2) Par.?
hayavego mayūrākṣo vārāhaśrutireva ca / (102.1) Par.?
aparaḥ kāmadevo'pi māninīmānamardanaḥ // (102.2) Par.?
rājayakṣmādirogāṃśca mehān jīrṇajvarānapi / (103.1) Par.?
grahaṇīṃ hantyatīsāraṃ gotakrād bahumūtratām // (103.2) Par.?
sarvarogaharo hyeṣa nijauṣadhānupānataḥ / (104.1) Par.?
haragaurīkāmadevaraso mṛtyuñjayābhidhaḥ // (104.2) Par.?
kimatra bahunoktena jarāmṛtyuharāstrayaḥ / (105.1) Par.?
kajjalīṃ sūtagandhābhyāṃ tulyamunmattabījakam / (105.2) Par.?
tattailamarditaṃ sevya dvivallāṃ sasitāpayaḥ // (105.3) Par.?
mehaughaṃ nāśayedvīryaṃ stambhayeddrāvayet striyam / (106.1) Par.?
rasaḥ kāmaprado nṝṇāṃ māninīmānamardanaḥ // (106.2) Par.?
hemabījaviṣavaṅgasūtakaṃ haṃsapādakaraṃ ca jāraṇam / (107.1) Par.?
śuddhasūtastryahaṃ svedyo mandāgnau dadhni mahiṣe / (107.2) Par.?
truṭite truṭite dadyāddadhi turye'hni coddharet // (107.3) Par.?
tasmin svarṇaṃ kṣipetprājñaś catuḥṣaṣṭhitamāṃbhakam / (108.1) Par.?
mardayennimbunīreṇa yāvadaikyaṃ hi jāyate // (108.2) Par.?
punaḥ saṃsvedya taṃ sūtaṃ vaṭaśuṅgāhivallijaiḥ / (109.1) Par.?
kākamācyā ca jīvantyā rasaiḥ syādyāmayugmakāt // (109.2) Par.?
dinaṃ śītāmbukumbhasthaṃ dinaikaṃ dadhni mahiṣe / (110.1) Par.?
evaṃ siddharasādvallaṃ pratyahaṃ brahmacaryadhṛk // (110.2) Par.?
māsaikaṃ sevate bhartā sitādugdhaudanapriyaḥ / (111.1) Par.?
triphalānimbakārpāsīrasairnārī kramāt pṛthak // (111.2) Par.?
dināni saptasaṃkhyāni pītvā ṛtusamāgame / (112.1) Par.?
rasaṃ vallaṃ tryahaṃ caikaṃ kārpāsyambusitāyutam // (112.2) Par.?
ṭaṅkaṇaṃ sphaṭikā sūtaṃ pakvāmlikarasānvitam / (113.1) Par.?
tridinaṃ madhunā yonerlepaṃ śuddhikaraṃ param // (113.2) Par.?
mahiṣyā dadhimadhyasthaṃ divā sūtaṃ trimāṣakam / (114.1) Par.?
strīsevāsamaye rātrau bhakṣayeddadhisaṃyutam // (114.2) Par.?
saṃbhogānte tathā stheyaṃ yāmārdhaṃ saṃpuṭena ca / (115.1) Par.?
sarvalakṣaṇasampannaṃ sūtaṃ janayate varam // (115.2) Par.?
tāpādike samutpanne deyaṃ drākṣāsitādikam / (116.1) Par.?
kāryaḥ śītopacāraśca yuvatyā bhiṣajā sadā // (116.2) Par.?
āyurvṛddhiṃ balaṃ kāntiṃ naṣṭavīryavivardhanam / (117.1) Par.?
kuryādrogaharaḥ putraprado rudravinirmitaḥ // (117.2) Par.?
rasaṃ nāgāñjanaṃ candram ekaikadvyardhabhāgakam / (118.1) Par.?
sūkṣmacūrṇīkṛtaṃ netrasyāñjanād divyadṛṣṭikṛt // (118.2) Par.?
sūtaṃ gandhaṃ samaṃ śuddhaṃ saptadhā bhāvayet kramāt / (119.1) Par.?
snuhyarkadugdhaiḥ śrīkhaṇḍadvayapathyobhayārasaiḥ // (119.2) Par.?
samaṃ nepālajaṃ cūrṇaṃ deyamekatra mardayet / (120.1) Par.?
uṣṇāmbunā vallayugmaṃ deyamaṣṭaguṇe guḍe // (120.2) Par.?
malāḥ pūrvaṃ jalaṃ paścāttataścāmaḥ śanaiḥ śanaiḥ / (121.1) Par.?
udarācca vināntrāṇi sarvaṃ niryāti kilbiṣam // (121.2) Par.?
jāte vireke saṃśuddhe pathyaṃ dadhyodanaṃ hitam / (122.1) Par.?
jayejjvarādikān rogān rasaḥ sāraṇasundaraḥ // (122.2) Par.?
rāḍhārkau madhukaṃ caikasārdhadvipañcabhāgakam / (123.1) Par.?
ṭaṅkaiko'mbuyuto datto raso'yaṃ vāmakaḥ smṛtaḥ // (123.2) Par.?
rasaṃ gandhaṃ samaṃ vyoṣaṃ mardyamunmattakair dinam / (124.1) Par.?
unmattākhyo raso nāma nasyaṃ syātsannipātajit // (124.2) Par.?
tāmrapatraṃ gandhaliptaṃ vahnau taptaṃ tu tāḍitam / (125.1) Par.?
taccūrṇaṃ takrasaṃyuktaṃ vallārdhaṃ vāmayedbhṛśam // (125.2) Par.?
sphaṭikā tutthanepālaṃ maricaṃ nimbabījakam / (126.1) Par.?
putrajīvakamajjā ca nimbukenārkabhājane // (126.2) Par.?
bhāvanā sapta dātavyā guṭī guñjāmitāñjanāt / (127.1) Par.?
sannipātamapasmāraṃ viṣaṃ sarpasya nāśayet // (127.2) Par.?
ākallakaṃ viṣaṃ kṛṣṇaṃ hemadruphalabhasmakam / (128.1) Par.?
uddhūlanaṃ svedaharamekadvitryaṣṭabhāgakaiḥ // (128.2) Par.?
Duration=0.59904408454895 secs.