Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3068
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viṣaṃ vyoṣaṃ haridrābdaṃ nimbapatraṃ viḍaṅgakam / (1.1) Par.?
guṭī chāgāmbunā baddhā syājjayā yogavāhikā // (1.2) Par.?
sūtārkayorviṣaṃ gandhaṃ viṅgaṃgāgnyabdakesaram / (2.1) Par.?
reṇukā granthikaṃ bolaṃ sarveṣāṃ dviguṇaṃ guḍam // (2.2) Par.?
kolapramāṇāṃ guṭikāṃ bhakṣayetprātareva hi / (3.1) Par.?
kāse śvāse kṣaye gulme pramehe viṣamajvare // (3.2) Par.?
śoke pāṇḍvāmaye kuṣṭhe grahaṇyarśobhagandare / (4.1) Par.?
vijayāguṭikā hyeṣā rudraproktādhikā guṇaiḥ // (4.2) Par.?
aṅkolāgnī ca gandhoṣaṇarasaviṣakaṃ pittabhājaṃ kramāt tatsāmudraṃ cārkadugdhaistribhiratha puṭitaṃ nimbutoyairvimardya / (5.1) Par.?
kṛtvā guñjāsamānām iṣuśararasadigvahnibāṇeṣudigbhir dadyācchleṣmānilārśo jvaraṃ jaṭharaṃ kaphetāṃ vaṭīṃ śaṅkarākhyām // (5.2) Par.?
ciñcākṣārapalaṃ paṭuvrajapalaṃ nimbūrasaiḥ kalkitaṃ tasmiñchaṅkhapalaṃ prataptamasakṛnnirvāpya śīrṇāvadhim / (6.1) Par.?
hiṅguvyoṣapalaṃ rasāmṛtabalīnnikṣipya niṣkāṃśakān baddhā śaṅkhavaṭī kṣayagrahaṇikāgulmāṃśca śūlaṃ jayet // (6.2) Par.?
rasaṃ kṛṣṇābhayā tvakṣaṃ vāsā bhārgī kramottaram / (7.1) Par.?
tatsamaṃ khādiraṃ sāraṃ babbūlakvāthabhāvitam // (7.2) Par.?
ekaviṃśativārāṃśca madhunākṣamitā vaṭī / (8.1) Par.?
kāsaṃ śvāsaṃ kṣayaṃ hikkāṃ hantyeṣā kāsakartarī // (8.2) Par.?
vyoṣagranthi vacāgni hiṃgu jaraṇadvandvaṃ viṣaṃ nimbukaṃ drāvair ārdrakair aservimṛṣitaṃ tulyau marīcopamā / (9.1) Par.?
vartiḥ sā vinihanti śūlamakhilaṃ sarvāṅgajaṃ mārutam vahniṃ cāśu karoti vāḍavasamaṃ sūryaprabhāvābhidhā // (9.2) Par.?
elā sakarpūrasitā sadhātrī jātīphalaṃ śālmaligokṣurau ca / (10.1) Par.?
sūtendravaṅgāyasabhasma sarvam etatsamānaṃ paribhāvayecca // (10.2) Par.?
guḍūcikā śālmalikā kaṣāyair niṣkārdhamānā madhunā tataśca / (11.1) Par.?
baddhā guṭī candrakaleti saṃjñā meheṣu sarveṣu niyojanīyā // (11.2) Par.?
hiṅgulaṃ ca caturjātaṃ lavaṅgauṣadhacandanam / (12.1) Par.?
jātijaṃ kesaraṃ kṛṣṇā tvākallamahiphenakam // (12.2) Par.?
kastūrīndusamaṃ sarvaṃ tatsame vijayāsite / (13.1) Par.?
kṣaudraiḥ kolamitā kāryā guṭī bhogapurandarī // (13.2) Par.?
śukrastambhakarī hyeṣā balamāṃsavivardhinī / (14.1) Par.?
naraścaṭakavad gacchecchatavāraṃ sthirendriyaḥ // (14.2) Par.?
vaṅgaṃ kāsīsakaṃ kṛṣṇā guñjātulyārdrakāmbunā / (15.1) Par.?
kaphavātāmayaṃ hanti guṭī nāgārjunābhidhā // (15.2) Par.?
triphalā viḍaṅgasomābhallātakavahniviśvānām / (16.1) Par.?
aṣṭau śuklavacāyā bhāgāḥ syuḥ sadviṣasyaikaḥ / (16.2) Par.?
etatsarvaṃ gojalapiṣṭaṃ vaṭikāstu caṇakābhāḥ / (16.3) Par.?
chāyāśuṣkā deyā tridvyekacatuḥkramād vijñaiḥ // (16.4) Par.?
sārpavisūcigadārte duṣṭājīrṇahate tridoṣe'pi / (17.1) Par.?
sadyo jīvati puruṣo mṛto'pi guṭikāprabhāveṇa // (17.2) Par.?
mūlena patreṇa phalena vāpi vyoṣānvitā yā kitavodbhavena / (18.1) Par.?
baddhā guṭī sā sahasaiva hanti sonmādadoṣatrayaduṣṭavātān // (18.2) Par.?
kaṭphalāmbugilaṃ kṛṣṇāṃ hiṅgulaṃ bolaṭaṅkaṇam / (19.1) Par.?
guḍena guṭikā śāṇamitā sā navame'hni // (19.2) Par.?
uṣṇodakena dātavyā sadyo 'larkaviṣāpahā / (20.1) Par.?
garabhṛṅgoṣaṇaṃ cūrṇaṃ sājyaṃ vā tadviṣāpaham // (20.2) Par.?
rasarājaśulvagandhakasuratiktaiḥ pītabhṛṅgamaricaiśca / (21.1) Par.?
brāhmīdvitayarasāḍhyā guṭikāḥ kāryāścaṇakābhāḥ // (21.2) Par.?
ekā deyā prathamaṃ tridoṣavikalasya mūrchitasyāpi / (22.1) Par.?
anyā muhūrtaparataḥ praharād anyāparā naiva // (22.2) Par.?
jīvati mṛto'pi puruṣas tridoṣajānvitatandrikāyuktaḥ / (23.1) Par.?
śrīnāgārjunagaditā guṭikā mṛtasaṃjīvanīkhyātā // (23.2) Par.?
elavālukābhayābolamindrā guggulusaṃyutā / (24.1) Par.?
snuhīkṣīreṇa guṭikā śothinī jvaranāśinī // (24.2) Par.?
varā vyoṣaṃ varaṃ tutthaṃ yaṣṭī vellārkavārijam / (25.1) Par.?
rodhraṃ rasāñjanaṃ cūrṇaṃ vartiḥ kāryā nabho'mbunā // (25.2) Par.?
sadyo'kṣikopaṃ stanyena timiraṃ rodhratoyataḥ / (26.1) Par.?
kiṃśukasya rasāddhanti billaṃ puṣpaṃ ca raktatām // (26.2) Par.?
paṭalaṃ vastamūtreṇa stambhe pāṭalipatane / (27.1) Par.?
nāgārjunena likhitā sarvanetrāmayāpahā // (27.2) Par.?
vyoṣaṃ varā varaṃ hiṅgu tiktogrā naktamālakaḥ / (28.1) Par.?
gaurī kaṭu tvajāmūtraiś chāyāśuṣkā guṭīkṛtā // (28.2) Par.?
apasmārasmṛtibhraṃśamunmādaṃ śiraso rujam / (29.1) Par.?
naktāndhyaṃ timiraṃ hanti doṣaṃ bhūtādikaṃ bhramam // (29.2) Par.?
ekadvitricaturthākhyaṃ mañjanāj jvarameva ca / (30.1) Par.?
sannipātaṃ tvacaitanyaṃ nāśayet supracetanam // (30.2) Par.?
saindhavena yuktaṃ vajrīkṣīram agnivipācitam / (31.1) Par.?
dvivallamuṣṇakaiḥ pītaṃ virekājjvaranāśanam // (31.2) Par.?
lavaṇaṃ bhānudugdhena sakṛdbhāvitamātape / (32.1) Par.?
gavyena payasā pītaṃ karṣārdhaṃ vāntikārakam // (32.2) Par.?
sūtendraṃ balitālakaṃ ca kunaṭī khalve samāṃśaṃ dinaṃ sauvīreṇa vimardya tena vasanaṃ vartīkṛtaṃ lepayet / (33.1) Par.?
tailena pravilepitaṃ ca bahuśo vahniṃ tato dīpayet tasmādyadgalitaṃ tu tailamasitaṃ tenāṅgalepaḥ kṛtaḥ // (33.2) Par.?
jaṅghābāhukarāgrapādaśirasāṃ kampānaśeṣāñjayet kuṣṭhaṃ tīvrabhagandaraṃ vraṇagaṇānrogānmahāgṛdhrasīm / (34.1) Par.?
anyān rogagaṇāṃśca vātajanitānnāḍīvraṇāndustarān / (34.2) Par.?
vikhyātaṃ bhuvanatraye gadaharaṃ vātāritailaṃ mahat // (34.3) Par.?
rāmaṭhaṃ nimbapatrāṇi phenaḥ sāgarasaṃbhavaḥ / (35.1) Par.?
etāni samabhāgāni tadvaddeyaṃ sitaṃ viṣam // (35.2) Par.?
gomūtreṇa samāyuktaṃ kaṭutailaṃ vipācayet / (36.1) Par.?
tenaiva pūrayetkarṇaṃ narakuñjaravājinām // (36.2) Par.?
karṇarogaṃ nihantyāśu lepanācchiraso gadān / (37.1) Par.?
nāmnā karṇāmṛtaṃ tailaṃ brahmaṇā nirmitaṃ svayam // (37.2) Par.?
kastūrīnduśca bāhlīkaṃ nakhaṃ māṃsī ca sarjakam / (38.1) Par.?
mustāguru sitā sarvaṃ kramavṛddhaṃ samaṃ puram // (38.2) Par.?
stokaṃ stokaṃ kṣipettailaṃ dinaikamatha kuṭṭayet / (39.1) Par.?
vartiṃ nirvāpayet dīptāṃ divyaṃ dhūmaṃ vimuñcati // (39.2) Par.?
sarvadevapriyaḥ sarvaḥ mantrasiddhipradāyakaḥ / (40.1) Par.?
snāne vastre ratāgāre dhūpo'yaṃ rājavallabhaḥ / (40.2) Par.?
bhvagnitithimite varṣe cāmuṇḍo yoginīpure / (40.3) Par.?
rasasaṃketakalikāṃ kṛtavān iṣṭasiddhidām // (40.4) Par.?
Duration=0.14292502403259 secs.