Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2304
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīprasādavarārūḍho jayati tripurāpriyaḥ / (1.1) Par.?
nityānandamayo nātho gurur nārāyaṇaḥ svayam // (1.2) Par.?
upakaraṇadhātusaṃgrahasūtakarmacikitsācatuṣpādaiḥ / (2.1) Par.?
jayati rasakāmadhenuś cūḍāmaṇisaṃgṛhīteyam // (2.2) Par.?
rasoparasalohāni khalvapāṣāṇamardakam / (3.1) Par.?
mṛnmayāni ca yantrāṇi dhamanī lohayantrakam // (3.2) Par.?
koṣṭhikā vakranālaṃ ca gomayaṃ sāram indhanam / (4.1) Par.?
saṃdaṃśī paṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam // (4.2) Par.?
pratimānāni ca tulā chedanī nikaṣopalam / (5.1) Par.?
vaṃśanālī lohanālī mūsalolūkhalāni ca // (5.2) Par.?
mūṣā nāḍyas tathauṣadhyo vasanaṃ kāñjikaṃ viḍam / (6.1) Par.?
snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca // (6.2) Par.?
evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret / (7.1) Par.?
tatra rasā daradābhrakasasyakacapalādayo ratnāni ca / (7.2) Par.?
uparasā gandhatālaśilādayaḥ / (7.3) Par.?
lohāni svarṇādyā dhātavaḥ / (7.4) Par.?
eṣāṃ bhasmasattvadravāḥ śrīrasendrajāraṇārtham atyartham upayuktāḥ / (7.5) Par.?
ata evaiṣāṃ prathamata eva kathanam / (7.6) Par.?
khalva (1. Lehrmeinung; Rasendracūḍāmaṇi)
utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ / (7.7) Par.?
kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet // (7.8) Par.?
khalva (2. Lehrmeinung)
utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ / (8.1) Par.?
pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye // (8.2) Par.?
mṛnmaye lohapāṣāṇe hy ayaskāntamaye 'thavā / (9.1) Par.?
anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ // (9.2) Par.?
asmin pañcapalaḥ sūto mardanīyo viśuddhaye / (10.1) Par.?
tattadaucityayogena khalveṣvanyeṣu yojayet // (10.2) Par.?
taptakhalva
dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ / (11.1) Par.?
caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ // (11.2) Par.?
lohair nivartito yastu taptakhalvaḥ sa ucyate / (12.1) Par.?
taptakhalva
ajāśakṛttuṣāgniṃ tu dīpayitvā bhuvi kṣipet // (12.2) Par.?
tasyopari sthitaḥ khalvas taptakhalvaḥ sa ucyate / (13.1) Par.?
mardaka
sudṛḍho mardakaḥ kāryaś caturaṅgulakoṭikaḥ // (13.2) Par.?
sarvalohamayaḥ śailo hy ayaskāntamayo 'thavā / (14.1) Par.?
lauho navāṅguloccastu nimnatve ca ṣaḍaṅgulaḥ // (14.2) Par.?
mardako 'ṣṭāṅgulaścaiva taptakhalvo 'bhidhīyate / (15.1) Par.?
lohakhalve catuṣpāde piṇḍikā ca daśāṅgulā // (15.2) Par.?
anyatkāryaṃ dṛḍhaṃ khalvaṃ śilāpaṭṭaṃ saloṣṭakam / (16.1) Par.?
kharparaṃ bahudhā sthālīlohodumbaramṛnmayam // (16.2) Par.?
khalvayantraṃ tridhā proktam mardanādiṣu karmasu / (17.1) Par.?
pāṣāṇaṃ dārusambhūtaṃ tṛtīyaṃ lohasambhavam // (17.2) Par.?
taptakhalva
lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ / (18.1) Par.?
mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // (18.2) Par.?
kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / (19.1) Par.?
tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet / (19.2) Par.?
tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ // (19.3) Par.?
pradravatyativegena sveditā nātra saṃśayaḥ / (20.1) Par.?
kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // (20.2) Par.?
taptakhalva (2)
ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / (21.1) Par.?
tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ // (21.2) Par.?
dolāyantra (1)
dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / (22.1) Par.?
mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // (22.2) Par.?
taṃ svedayedatalagaṃ dolāyantram iti smṛtam / (23.1) Par.?
dolāyantra (2)
dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / (23.2) Par.?
kaṇṭhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // (23.3) Par.?
tayostu kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm / (24.1) Par.?
baddhvā tu svedayedevaṃ dolāyantram iti smṛtam // (24.2) Par.?
dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / (25.1) Par.?
mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // (25.2) Par.?
tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm / (26.1) Par.?
baddhvā tu svedayedetad dolāyantram iti smṛtam // (26.2) Par.?
dolāyantra
vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / (27.1) Par.?
rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // (27.2) Par.?
saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / (28.1) Par.?
adhastājjvālayed agniṃ tattaduktakrameṇa hi // (28.2) Par.?
dolāyantram idaṃ proktam / (29.1) Par.?
dolāyantra
sūtādikaṃ svedanīyaṃ nikṣipet triguṇāmbare / (29.2) Par.?
sphītakena nirudhyātha poṭalīṃ kārayed bhṛśam // (29.3) Par.?
pūritārdhodare bhāṇḍe dravais tanmukhapārśvayoḥ / (30.1) Par.?
randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet // (30.2) Par.?
daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm / (31.1) Par.?
gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ // (31.2) Par.?
svedayecca tataścaitad dolāyantramiti smṛtam / (32.1) Par.?
dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate // (32.2) Par.?
kiṃnarayantra
kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam / (33.1) Par.?
navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset // (33.2) Par.?
rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā / (34.1) Par.?
lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ // (34.2) Par.?
cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ / (35.1) Par.?
yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ // (35.2) Par.?
ḍamaruyantra
kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / (36.1) Par.?
anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // (36.2) Par.?
etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram / (37.1) Par.?
pātālayantra
bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / (37.2) Par.?
tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam // (37.3) Par.?
ādadīta tatas tasminnauṣadhāni nidhāpayet / (38.1) Par.?
āsyam asya śarāveṇa chidragarbheṇa rodhayet // (38.2) Par.?
pātram etattu gartasthe pātre yatnena vinyaset / (39.1) Par.?
vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam // (39.2) Par.?
mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit / (40.1) Par.?
svāṅgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ // (40.2) Par.?
uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet / (41.1) Par.?
adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ // (41.2) Par.?
etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam / (42.1) Par.?
āhartuṃ gandhakādīnāṃ tailam etat prayujyate // (42.2) Par.?
bhūdharayantra (1)
vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet / (43.1) Par.?
ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam // (43.2) Par.?
bhūdharayantra (2)
vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / (44.1) Par.?
dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // (44.2) Par.?
bhūdharayantra (3)
yantraṃ ḍamarūvadvātha vādhaḥ pātanayantravat / (45.1) Par.?
bhūgarte tat samādhāya cordhvamākīrya vahninā // (45.2) Par.?
adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet / (46.1) Par.?
etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi // (46.2) Par.?
ḍamaruyantra
sthālikopari vinyasya sthālīṃ nyubjatayāparām / (47.1) Par.?
pacedyathākramaṃ tv etadyantraṃ ḍamarūkāhvayam // (47.2) Par.?
nāḍikāyantra (acc. to editor)
ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam / (48.1) Par.?
adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet // (48.2) Par.?
ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ / (49.1) Par.?
uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet // (49.2) Par.?
ekāṃ tu nāḍikāṃ prājño yatnataḥ kuṇḍalīkṛtām / (50.1) Par.?
jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet // (50.2) Par.?
kācakūpīmukhe samyag vahniṃ prajvālayettataḥ / (51.1) Par.?
yāvad ghaṭasthito dravyasāro yātīha bāṣpatām // (51.2) Par.?
ḍamaruyantra
yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet / (52.1) Par.?
yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam // (52.2) Par.?
vidyādharayantra
sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca / (53.1) Par.?
ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ // (53.2) Par.?
etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave / (54.1) Par.?
iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt / (54.2) Par.?
adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe / (54.3) Par.?
pātanayantra
aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam / (54.4) Par.?
caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // (54.5) Par.?
adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ / (55.1) Par.?
ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // (55.2) Par.?
pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / (56.1) Par.?
liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet // (56.2) Par.?
cullyām āropayed etat pātanayantram īritam / (57.1) Par.?
adhaḥpātanayantra
athordhvabhājane liptasthāpitasya jale sudhīḥ // (57.2) Par.?
dīptair vanopalaiḥ kuryād adhaḥpātaṃ prayatnataḥ / (58.1) Par.?
dīpikāyantra
kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / (58.2) Par.?
yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram // (58.3) Par.?
tiryakpātanasthāne etat / (59.1) Par.?
iti pātanayantrāṇi / (59.2) Par.?
atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam / (59.3) Par.?
pātālākāśasaṃjñe ca śrīrañjakakaruṇākaram // (59.4) Par.?
vāruṇī jyotir ityādi yantrāṇi syur anekadhā / (60.1) Par.?
siddhasārayantra
cullyām āropayet pātraṃ gambhīraṃ kalkapūritam / (60.2) Par.?
tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ // (60.3) Par.?
patanti yena tadyantraṃ siddhasārākhyam īritam / (61.1) Par.?
kalko mūrchanamāraṇabandhanauṣadhījanitaḥ // (61.2) Par.?
garbhasārayantra
tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam / (62.1) Par.?
pidhāya pātrāntarato madhye svalpakacolake // (62.2) Par.?
pātane bāṣpabindūnāṃ garbhasāraṃ pracakṣate / (63.1) Par.?
etadapi kalkasattvapātanārthameva / (63.2) Par.?
paramānandamūrtiyantra
tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā / (63.3) Par.?
dravapāto yataḥ proktaṃ paramānandamūrti tat // (63.4) Par.?
atrāmlakṣārakāñjikadravasattvapātanam / (64.1) Par.?
pātālayantra
snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake / (64.2) Par.?
garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam // (64.3) Par.?
atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / (65.1) Par.?
sacchidram iti chidraṃ cātra pātrādhastājjñeyam / (65.2) Par.?
etattailapātanārtham eva / (65.3) Par.?
ākāśayantra
uparyagnir ghaṭasyārdhaṃ kharparaṃ sammukhasthitam / (65.4) Par.?
nyubjam uccair vastrabaddhaṃ mukhaṃ mallapidhānakam // (65.5) Par.?
vastrāntaḥsthaṃ dravyacūrṇaṃ dravībhūya pated adhaḥ / (66.1) Par.?
anyapātre kācajādau yantram ākāśasaṃjñitam // (66.2) Par.?
tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt / (67.1) Par.?
atra cūrṇaṃ bhāvitagandhādicūrṇam anyad vā / (67.2) Par.?
atrāpyupalāgnir eva / (67.3) Par.?
etad api tailacyāvanārtham eva / (67.4) Par.?
ākāśayantra (2)
mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / (67.5) Par.?
rañjakayantra
rañjakadravapūrṇāyāṃ sthālikāyāṃ tu vinyaset / (67.6) Par.?
mṛttikākācajaṃ pātraṃ gambhīroccaṃ manoharam // (67.7) Par.?
sūkṣmacchidrānvitāṃ tatra samāropya tripādikām / (68.1) Par.?
tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā // (68.2) Par.?
saṃdahya sadyas tatpātropari pātraṃ ca tadvidham / (69.1) Par.?
tathā pidadhyāttatpātradhānaṃ majjeddravāntare // (69.2) Par.?
tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret / (70.1) Par.?
chidrāntarādrutaṃ tailaṃ madhyapātre patedapi // (70.2) Par.?
idaṃ śrīrañjakaṃ yantraṃ sarvatantreṣu gopitam / (71.1) Par.?
gandhetyupalakṣaṇaṃ tālaśilādīnām apyatra yogyatā / (71.2) Par.?
gandhādayastu divyauṣadhisaṃbhāvitā eva / (71.3) Par.?
tripādikātra kācādijā / (71.4) Par.?
karuṇākarayantra
sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam / (71.5) Par.?
sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram // (71.6) Par.?
vāruṇīyantra
kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam / (72.1) Par.?
tataḥ kṣāradravo 'nyasyāṃ pated vāruṇikaṃ ca tat // (72.2) Par.?
jyotiryantra
haṇḍikādhastu dīpāgnirūrdhvacchidrasthakūpake / (73.1) Par.?
tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam // (73.2) Par.?
sādhyayantra
culhisaṃstheṣṭikāgarte 'nyapātreṇa tirohite / (74.1) Par.?
tālādisattvaṃ nipatetsādhyayantraṃ taducyate // (74.2) Par.?
tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni / (75.1) Par.?
ghaṭayantra
catuḥprasthajalādhāraṃ caturaṅgulakānanam / (75.2) Par.?
ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam // (75.3) Par.?
atha rasajāraṇārthaṃ yantrāṇyucyante / (76.1) Par.?
saikatayantra (= vālukāyantra?)/cakrayantra
tatra saikatayantraṃ rasendracūḍāmaṇau / (76.2) Par.?
koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā / (76.3) Par.?
bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet // (76.4) Par.?
rasasāre tv idam eva cakrayantram / (77.1) Par.?
haṃsapākayantra
kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / (77.2) Par.?
aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // (77.3) Par.?
pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā / (78.1) Par.?
haṃsapākaṃ samākhyātaṃ tad yantraṃ vārttikottamaiḥ // (78.2) Par.?
vālukāyantra
saptāṅguloccāṃ mṛdvastralepāṅgulaghanāvṛtām / (79.1) Par.?
śoṣitāṃ kācakalaśīṃ pūrayet triṣu bhāgayoḥ // (79.2) Par.?
bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām / (80.1) Par.?
bhāṇḍasya pūrayeccheṣam anyābhir avaguṇṭhayet // (80.2) Par.?
bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpenmṛdā pacet / (81.1) Par.?
cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ // (81.2) Par.?
etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam / (82.1) Par.?
spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram / (82.2) Par.?
kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit // (82.3) Par.?
vālukayantra, lavaṇayantra
rasagarbhāṃ gūḍhavaktrāṃ mṛdvastrāṃgulaghanāvṛtām / (83.1) Par.?
śodhitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet // (83.2) Par.?
bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām / (84.1) Par.?
tadbhāṇḍaṃ pūrayet tribhiranyābhiravaguṇṭhayet // (84.2) Par.?
bhāṇḍavaktraṃ maṇikayā sandhiṃ lipenmṛdā pacet / (85.1) Par.?
cullyāṃ tṛṇasya cāvāhānmaṇipṛṣṭhavartinaḥ // (85.2) Par.?
etaddhi vālukayantraṃ tadyantraṃ lavaṇāśrayam / (86.1) Par.?
pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / (86.2) Par.?
pacyate rasagolādyaṃ vālukāyantramīritam / (86.3) Par.?
evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam // (86.4) Par.?
athavāntaḥ kṛtarasālepatāmrapātramukhasya ca / (87.1) Par.?
liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca // (87.2) Par.?
tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavat pacet / (88.1) Par.?
evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate // (88.2) Par.?
vālukayantra
savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām / (89.1) Par.?
rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset // (89.2) Par.?
sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ / (90.1) Par.?
ā kaṇṭhaṃ kūpikāṃ tatra vālukābhiḥ prapūrayet // (90.2) Par.?
bhāṇḍādho jvālayedagniṃ yathākālaṃ yathākramam / (91.1) Par.?
etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam // (91.2) Par.?
tulāyantra
vṛntākākāramūṣe dve tayoḥ kaṇṭhād adhaḥ khalu / (92.1) Par.?
prādeśamātrā nalikā mṛdā saṃliptarandhrakā // (92.2) Par.?
tatraikasyāṃ kṣipetsūtam anyasyāṃ gandhacūrṇakam / (93.1) Par.?
nirudhya mūṣayorvaktraṃ vālukāyantragaṃ pacet // (93.2) Par.?
gandhādho jvālayedvahniṃ tulāyantramidaṃ smṛtam / (94.1) Par.?
nalikācaturdikṣu chidrāṇi dhūmaniḥsaraṇārtham / (94.2) Par.?
iṣṭikāyantra
vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca / (94.3) Par.?
vinidhāyeṣikāṃ tatra madhye gartavatīṃ śubhām // (94.4) Par.?
gartasya paritaḥ kuryāt pālikām aṅgulocchritām / (95.1) Par.?
garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // (95.2) Par.?
nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / (96.1) Par.?
mallapālikayormadhye mṛdā samyaṅnirudhya ca // (96.2) Par.?
vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / (97.1) Par.?
iṣṭikāyantrametaddhi gandhakaṃ tena jārayet // (97.2) Par.?
garbhayantra (devendragiri)
caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam / (98.1) Par.?
mṛnmayaṃ saṃpuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet // (98.2) Par.?
lavaṇād viṃśatirbhāgā bhāga ekastu gugguloḥ / (99.1) Par.?
sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram // (99.2) Par.?
liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet / (100.1) Par.?
idaṃ tu piṣṭījāraṇārthaṃ garbhayantram / (100.2) Par.?
dārvikāyantra
caṣakaṃ darvikākalpaṃ dīrghahastakasaṃyutam / (100.3) Par.?
darvikā yantrametaddhi gandhaśodhanasādhakam // (100.4) Par.?
pālikāyantra
etadeva hi yantraṃ tu natahastakasaṃyutam / (101.1) Par.?
pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ // (101.2) Par.?
pālikāyantra (RRĀ)
caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam / (102.1) Par.?
etaddhi pālikāyantraṃ balijāraṇahetave // (102.2) Par.?
tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe / (103.1) Par.?
tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ / (103.2) Par.?
paścāllohadaṇḍenaikīkṛtya karaṇīyam / (103.3) Par.?
sthūlakūrmayantra (Rasadarpaṇa)
kharparaṃ pṛthulaṃ samyagvistāre tasya madhyame / (103.4) Par.?
ālavālaṃ mṛdā kṛtvā tanmadhye pāradaṃ nyaset // (103.5) Par.?
jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ / (104.1) Par.?
jalakūrmayantra
jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet / (104.2) Par.?
tadantaḥ kharparaṃ nyasya suvistīrṇaṃ navaṃ dṛḍham // (104.3) Par.?
viḍaṃ dattvā tadupari kṣipedvā jambhajaṃ rasam / (105.1) Par.?
upariṣṭādviḍaṃ dadyāttato lohakaṭorikām // (105.2) Par.?
ayaskāntamayīṃ vāpi pattalībhūtavigrahām / (106.1) Par.?
upariṣṭād adhovaktrāṃ dattvā samyagvilepayet // (106.2) Par.?
khaṭīṃ paṭuṃ sudhāṃ bhaktaṃ piṣṭvā samyagvimudrayet / (107.1) Par.?
upariṣṭād vanotthānair aṅgāraiḥ pūrṇakharparam // (107.2) Par.?
jalakūrmayantra (Devīyāmala)
jalakūrmaprakāro 'yamadhunā vakṣyate sphuṭam / (108.1) Par.?
dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam // (108.2) Par.?
ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe / (109.1) Par.?
jalenāpūrya tāṃ sthālīṃ nikhaned bhūmimadhyataḥ // (109.2) Par.?
upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet / (110.1) Par.?
adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet // (110.2) Par.?
jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi / (111.1) Par.?
idameva somānalayantram / (111.2) Par.?
taduktaṃ devendragiriṇā / (111.3) Par.?
gajavelligrahaṃ samyakpātre 'dhomukhavistare / (111.4) Par.?
tadvadācchādanaṃ ramyaṃ somānalamihoditam // (111.5) Par.?
Rasahṛdaya
jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / (112.1) Par.?
tadupari viḍamadhyagataḥ sthāpyaḥ sūto mṛdaḥ kuṇḍyām // (112.2) Par.?
laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya / (113.1) Par.?
pūrṇaṃ tadghaṭakharparam aṅgāraiḥ khadirakokilajaiḥ // (113.2) Par.?
weitere Beschreibung
etannīrāgnigarbhaṃ syādyantraṃ sūtanibandhane / (114.1) Par.?
sthūlāsye mṛnmaye pātre ā pākaṃ toyage nyaset // (114.2) Par.?
pītā vā tadguṇairyuktā sikatādivivarjitā / (115.1) Par.?
Rasapaddhatiṭīkā
ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / (115.2) Par.?
somānalamiti proktaṃ dvaṃdvitaṃ vyomasattvakam // (115.3) Par.?
tato mākṣikasattvaṃ tu pādāṃśaṃ tatra jārayet / (116.1) Par.?
RRĀ
dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape / (116.2) Par.?
tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha sampuṭe // (116.3) Par.?
tatsamaṃ ṭaṃkaṇaṃ kṣiptvā amlavargeṇa bhāvayet / (117.1) Par.?
rājāvartaṃ pravālaṃ ca daradaṃ gandhakaṃ śilā // (117.2) Par.?
pañcānāṃ tu samaṃ cūrṇaṃ śaṃkhatulyaṃ niyojayet / (118.1) Par.?
sarvaṃ tadamlavargeṇa mardayed divasatrayam // (118.2) Par.?
ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ / (119.1) Par.?
dhūpayantra
vidhāyāṣṭāṃgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / (119.2) Par.?
kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca // (119.3) Par.?
tiryaglohaṃ śalākāśca tanvīstiryag vinikṣipet / (120.1) Par.?
tanūni svarṇapatrāṇi tāsāmupari vinyaset // (120.2) Par.?
patrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi / (121.1) Par.?
tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // (121.2) Par.?
mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ / (122.1) Par.?
tena patrāṇi kṛtsnāni hatānyuktavidhānataḥ // (122.2) Par.?
rasaścarati vegena drutaṃ garbhe dravanti ca / (123.1) Par.?
gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā // (123.2) Par.?
dhūpanaṃ svarṇapatrāṇāṃ prathamaṃ parikīrtitam / (124.1) Par.?
tārārthaṃ tārapatrāṇi mṛtavaṃgena dhūpayet // (124.2) Par.?
dhūpayecca yathāyogyair anyair uparasairapi / (125.1) Par.?
dhūpayantramidaṃ proktaṃ jāraṇādrasasādhane // (125.2) Par.?
svedanayantra
sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / (126.1) Par.?
tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // (126.2) Par.?
adhastājjvālayed agniṃ yantraṃ tat kandukābhidham / (127.1) Par.?
svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ // (127.2) Par.?
svedana/kandukayantra
yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / (128.1) Par.?
svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca / (128.2) Par.?
adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // (128.3) Par.?
svedana-/kandukayantra
sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / (129.1) Par.?
tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // (129.2) Par.?
adho'gniṃ jvālayettatra tat syāt kandukayantrakam / (130.1) Par.?
svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ // (130.2) Par.?
tiryakpātanayantra
natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet / (131.1) Par.?
tannālaṃ yojayedanyakumbhagarbhe prayatnataḥ // (131.2) Par.?
rodhayedatha yatnena rasagarbhaghaṭīmukham / (132.1) Par.?
tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam // (132.2) Par.?
pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ / (133.1) Par.?
yantrametatsamākhyātaṃ tiryakpātanasaṃjñakam // (133.2) Par.?
tiryakpātanayantra
kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / (134.1) Par.?
tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // (134.2) Par.?
tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / (135.1) Par.?
adhastād rasakumbhasya jvālayettīvrapāvakam // (135.2) Par.?
itarasmin ghaṭe toyaṃ prakṣipet svāduśītalam / (136.1) Par.?
tiryakpātanametaddhi vārtikair abhidhīyate // (136.2) Par.?
ūrdhvapātanayantra
dvādaśāṅgulamukhī suvartulā sudṛḍhā khalu garbhavistṛtā / (137.1) Par.?
aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī // (137.2) Par.?
uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā / (138.1) Par.?
ūrdhvagā ca jaṭharojjvālā ghaṭī tūrdhvapātanavidhau praśasyate // (138.2) Par.?
nimnagāyāṃ rasaṃ kṣiptvā melayedanayor mukham / (139.1) Par.?
samāveṣṭya śoṣayet sandhiṃ cullyāmāropayettataḥ // (139.2) Par.?
nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet / (140.1) Par.?
vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ // (140.2) Par.?
taptaṃ niṣkāsayettoyaṃ śītalaṃ ca vinikṣipet / (141.1) Par.?
rasajñaiḥ kīrtitamidam ūrdhvapātanayantrakam // (141.2) Par.?
jalamṛttikā
lehavatkṛtababbūlakvāthena paribhāvitam / (142.1) Par.?
jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / (142.2) Par.?
iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu // (142.3) Par.?
pātanayantra
aṣṭāṃgulaparīṇāham ānāhena daśāṃgulam / (143.1) Par.?
caturaṃgulotsedhaṃ toyādhāraṃ galādadhaḥ // (143.2) Par.?
adhobhāṇḍamukhaṃ yasya bhāṇḍasyoparivartinaḥ / (144.1) Par.?
ṣoḍaśāṃgulavistīrṇaṃ pṛṣṭhasyāsye praveśayet // (144.2) Par.?
pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / (145.1) Par.?
liptvā viśoṣayet sandhiṃ jalādhāre jalaṃ kṣipet / (145.2) Par.?
cullyām āropayedetat pātanāyantramīritam // (145.3) Par.?
vidyādharayantra
yantraṃ vidyādharaṃ jñeyaṃ sthālī dvitayasampuṭāt / (146.1) Par.?
cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // (146.2) Par.?
tatrauṣadhaṃ vinikṣipya nirundhyād bhāṇḍakānanam / (147.1) Par.?
yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // (147.2) Par.?
vidyādharayantra (2)
adhaḥsthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / (148.1) Par.?
sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā / (148.2) Par.?
ūrdhvaṃ sthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ / (148.3) Par.?
adhastājjvālayed agniṃ yāvat praharapañcakam / (148.4) Par.?
svāṃgaśītaṃ tato yantrād gṛhṇīyādrasam uttamam / (148.5) Par.?
vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam / (148.6) Par.?
kacchapayantra
jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam / (148.7) Par.?
balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ // (148.8) Par.?
kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam / (149.1) Par.?
paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam // (149.2) Par.?
balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam / (150.1) Par.?
samākhyātaṃ rasācāryai rasasiddhapradāyakam // (150.2) Par.?
mṛdaṅgayantra
mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham / (151.1) Par.?
pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ // (151.2) Par.?
vyāvartanavidhānena saṃyuktaṃ tvekapārśvataḥ / (152.1) Par.?
paribhramaṇaśīlau ca vāraṅgau tvekapārśvayoḥ // (152.2) Par.?
kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet / (153.1) Par.?
vyāvartanapidhānaṃ ca sudṛḍhaṃ saṃniveśayet // (153.2) Par.?
tato narotsedhamitau stambhau bhūmau tu vinyaset / (154.1) Par.?
sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ // (154.2) Par.?
tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam / (155.1) Par.?
mṛdaṃgayantrakamidaṃ rasajñaiḥ parikīrtitam // (155.2) Par.?
nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ / (156.1) Par.?
mṛdaṃgayantramadhunā viśeṣeṇa prayujyate // (156.2) Par.?
adhaḥpātanayantra
ūrdhvapātrāntare sūtaṃ liptvādhaḥ pātrake jalam / (157.1) Par.?
nikṣipya bhūmau gate ca vidhāya vinyased dṛḍham // (157.2) Par.?
pradīptaiśchagaṇaistatra vahniṃ prajvālayed bhṛśam / (158.1) Par.?
rasajñaiḥ kīrtitamidam adhaḥpātanayantrakam // (158.2) Par.?
adhaḥpātanayantra
athordhvabhājane liptasthāpitasya jale sudhīḥ / (159.1) Par.?
dīptair vanotpalaiḥ kuryād adhaḥpātaṃ prayatnataḥ // (159.2) Par.?
adhaḥpātanayantra
uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm / (160.1) Par.?
sthālikāṃ cipaṭībhūtatalāntaliptapāradām // (160.2) Par.?
kṣiptvā taṃ paṃkile garte jvālayenmūrdhni pāvakam / (161.1) Par.?
adhaḥpātanayantraṃ hi tadetat parikīrtitam // (161.2) Par.?
bāṣpasvedanayantra
nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet / (162.1) Par.?
pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam // (162.2) Par.?
cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ / (163.1) Par.?
saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām // (163.2) Par.?
bāṣpena svedanaṃ yasmād rasatantraviśāradaiḥ / (164.1) Par.?
tasmād yantramidaṃ khyātaṃ bāṣpasvedanasaṃjñakam // (164.2) Par.?
vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam / (165.1) Par.?
yantrametat samākhyātaṃ bhiṣajāṃ sukhahetave // (165.2) Par.?
koṣṭhīyantra
ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ samam / (166.1) Par.?
dhātusattvanipātārthaṃ koṣṭhīyantramiti smṛtam // (166.2) Par.?
koṣṭhīyantra (Atrisaṃhitā)
paripūrṇaṃ dṛḍhāṃgārair adhovātena koṣṭhake / (167.1) Par.?
mātrayā jvālamārgeṇa jvālayecca hutāśanam // (167.2) Par.?
vajramūṣā
gāraṃ dagdhaṃ tuṣā dagdhā dagdhā valmīkamṛttikā / (168.1) Par.?
viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // (168.2) Par.?
Def. gāra
jale ciraṃ śīrṇamṛttikā gāram / (169.1) Par.?
vajramūṣā
dagdhāṃgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā / (169.2) Par.?
viḍam aṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // (169.3) Par.?
vajramūṣā
tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā / (170.1) Par.?
kūrmapāṣāṇasaṃyuktā vajramūṣā prakīrtitā // (170.2) Par.?
vajramūṣā (Rasasāra)
bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet / (171.1) Par.?
mṛdbhāgatrayasaṃyuktaṃ kiṃcit kupyaṃ pradīyate // (171.2) Par.?
ekatra kuṭṭayet sarvaṃ mṛttikā vajravad bhavet / (172.1) Par.?
tayā mūṣā prakartavyā trividhā sādhakena tu // (172.2) Par.?
vajramūṣā
lohakiṭṭaṃ tuṣā dagdhā śukticūrṇaṃ saśarkaram / (173.1) Par.?
etāni samabhāgāni tāvadbhāgena mṛttikā // (173.2) Par.?
mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet / (174.1) Par.?
vajramūṣā
iṣṭikācūrṇabhāgaikaṃ samabhāgā tu mṛttikā / (174.2) Par.?
mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet // (174.3) Par.?
vajramūṣā (Rasaratnākara)
mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / (175.1) Par.?
kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte // (175.2) Par.?
vajramūṣā (Rasaratnākara)
vartulā gostanākārā vajramūṣā prakīrtitā / (176.1) Par.?
vajramūṣā
valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ / (176.2) Par.?
lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // (176.3) Par.?
narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet / (177.1) Par.?
yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam // (177.2) Par.?
śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā / (178.1) Par.?
vajramūṣeti vikhyātā samyak sūtasya māraṇe // (178.2) Par.?
yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam / (179.1) Par.?
vajramūṣā
tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśena mṛttikām // (179.2) Par.?
tatpādāṃśena pāṣāṇaṃ vajravallyā dravairdinam / (180.1) Par.?
mardayetkalpayenmūṣāṃ vajrākhyāṃ rasabandhane // (180.2) Par.?
vajramūṣā
gaurī dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā / (181.1) Par.?
gajāśvānāṃ malaṃ dagdhaṃ yāvad ākṛṣṇatāṃ gatam // (181.2) Par.?
pāṣāṇabhedapatrāṇi kṛṣṇā mṛtsnā samā bhavet / (182.1) Par.?
vajravallīdravair mardyaṃ niśāṃ saṃśoṣya ca dṛḍham // (182.2) Par.?
tena koṣṭhīṃ vakranālīṃ vajramūṣāṃ ca kārayet / (183.1) Par.?
kācakūpī lohakūpī catuḥpañcanavāṃgulā / (183.2) Par.?
saptadhā lepitā śuṣkā saiva karpaṭamṛtsnayā // (183.3) Par.?
mūṣādisaṃpuṭa
valmīkamṛttikāṅgārapūraṇaṃ lohakiṭṭakam / (184.1) Par.?
śvetapāṣāṇakaṃ caiva tatsarvaṃ cūrṇayetsamam // (184.2) Par.?
sarvatulyaṃ dagdhatuṣaṃ toyenaiva vimardayet / (185.1) Par.?
mūṣādisaṃpuṭaṃ kuryāt sarvasaṃdhipralepanam // (185.2) Par.?
pakvamūṣā
kulālabhāṇḍarūpā yā dṛḍhaiva paripācitā / (186.1) Par.?
pakvamūṣeti sā proktā sā sarvatra vipācane // (186.2) Par.?
prakāśamūṣā (Rasārṇava)
prakāśā cāndhamūṣā tu prākṛtā dvividhā smṛtā / (187.1) Par.?
prakāśamūṣā deveśi śarāvākārasaṃyutā / (187.2) Par.?
dravyanirvāhaṇe sā ca vaidyake saṃpraśasyate // (187.3) Par.?
andhamūṣā
andhabhūtā tu kartavyā gostanākārasaṃnibhā / (188.1) Par.?
pidhānakasamāyuktā kiṃcidunnatamastakā // (188.2) Par.?
patralepe tathā bhāge dvandvamelāpake tathā / (189.1) Par.?
saiva chidrānvitā mandagambhīrā sāraṇocitā // (189.2) Par.?
Rasasāra
dīrghamūṣā prakartavyā sāraṇe sattvapātane / (190.1) Par.?
saṃpuṭaṃ saghanaṃ kuryāccharāvā dahane hitāḥ // (190.2) Par.?
sārdhahastapramāṇena mūṣā kāryā sulohajā / (191.1) Par.?
mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet // (191.2) Par.?
sacchidre saṃpuṭe nālamunmattakusumaprabham / (192.1) Par.?
bhasmamūṣā (Rasārṇava)
tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam // (192.2) Par.?
bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā / (193.1) Par.?
mañjūṣamūṣā
ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā // (193.2) Par.?
mañjūṣākāramūṣā yā nimnatākāravistarā / (194.1) Par.?
bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // (194.2) Par.?
golamūṣā
nirvakrā golakākārā puṭanadravyagarbhiṇī / (195.1) Par.?
golamūṣeti sā proktā satvaraṃ dravarūpiṇī // (195.2) Par.?
śuṣkamūṣā
dagdhā tuṣā lohakiṭṭaṃ gairikaṃ ca kulālamṛt / (196.1) Par.?
śvetamṛtkhaṭikā tulyā chāyāśuṣketi mūṣikā // (196.2) Par.?
pañcamṛttikāḥ
valmīkamṛttikā dhūmo gairikaṃ khaṭikā paṭu / (197.1) Par.?
ityetā mṛttikāḥ pañca samproktā rasakarmaṇi // (197.2) Par.?
pañcamṛttikāḥ (Rasasāra)
bhūnāgamṛttikā mṛtsnā lohakiṭṭaṃ ca karkaśam / (198.1) Par.?
vrīhidhānyasamudbhūtāstuṣā dagdhāḥ prayatnataḥ // (198.2) Par.?
mṛttikāḥ (Rasārṇava)
kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā / (199.1) Par.?
ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā // (199.2) Par.?
dagdhadhānyatuṣopetā mṛttikā koṣṭhakāya vai / (200.1) Par.?
vakranālakṛtā vāpi śasyate surasundari // (200.2) Par.?
gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā / (201.1) Par.?
ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā // (201.2) Par.?
vāsakasya ca patrāṇi valmīkasya mṛdā saha / (202.1) Par.?
peṣayedvajritoyena yāvattacchlakṣṇatāṃ gatam // (202.2) Par.?
mardayettena badhnīyādvakranālaṃ ca koṣṭhikām / (203.1) Par.?
cikkaṇā picchilā gurvī kṛṣṇā mṛtsarvājitā // (203.2) Par.?
pītā vā tadguṇair yuktā sikatādivivarjitā / (204.1) Par.?
mṛttikāḥ (Rasaratnākara)
yā mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca / (204.2) Par.?
lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārtham / (204.3) Par.?
mṛttikā cātra kaulālī valmīkamṛttikāthavā / (204.4) Par.?
vahnimṛtsnā
khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // (204.5) Par.?
vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu / (205.1) Par.?
toyamṛttikā
lehavatkṛtababbūlakvāthena parimarditam // (205.2) Par.?
jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / (206.1) Par.?
iyaṃ hi toyamṛtproktā durbhedyā salilairapi // (206.2) Par.?
toyamṛttikā
mṛtkārpāsakakiṭṭaiśca mṛttikā sādhitāparā / (207.1) Par.?
lākṣāmṛccūrṇalavaṇaguḍamāṣajalādibhiḥ // (207.2) Par.?
kārpāsajīrṇatṛṇato meṣīkṣīreṇa mardayet / (208.1) Par.?
kukkuṭāṇḍarasenāpi mṛttikānyā vimarditā // (208.2) Par.?
kācakūpīvilepārtham ete dve mṛttike vare / (209.1) Par.?
ḍamaruyantra:: clay for smearing a ~
kāsīsacūrṇamaṇḍūraṃ ṭaṃkaṇaṃ navasādaram // (209.2) Par.?
paṭūni pañca nimbūkarasaiḥ saṃmardayenmṛdam / (210.1) Par.?
phenatulyaṃ ca ḍamaruyantralepe mṛducyate // (210.2) Par.?
kulālakaramṛtkṛṣṇā pītamṛcca karambhakam / (211.1) Par.?
narakeśāḥ kāgaraṃ ca tuṣā etadvimardayet // (211.2) Par.?
drākṣāguḍādiśuktena vajramūṣāmṛd ucyate / (212.1) Par.?
mṛttikā (Rasasāra)
khaṭikā lavaṇaṃ gairī kāṃkṣī ceṣṭakacūrṇakam / (212.2) Par.?
etāḥ pañca mṛdaḥ proktāḥ suvarṇasiddhihetave // (212.3) Par.?
lepitaṃ puṭitaṃ tābhirdivyaṃ bhavati kāñcanam // (213) Par.?
lepā mudrāśca (Rasārṇava)
mokṣakṣārasya bhāgau dvāviṣṭakāṃśasamanvitau / (214.1) Par.?
mṛdbhāgāstāraśuddhyartham uttamā varavarṇinī // (214.2) Par.?
raktavargeṇa saṃmiśrā raktavargapariplutā / (215.1) Par.?
raktavargakṛtālepā sarvaśuddhiṣu śobhanā // (215.2) Par.?
śuklavargeṇa saṃmiśrā śuklavargapariplutā / (216.1) Par.?
śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // (216.2) Par.?
viḍavargeṇa saṃmiśrāṃ mṛdamicchanti jāraṇe / (217.1) Par.?
nirvāhaṇaṃ prakurvīta raktavargapraliptayā // (217.2) Par.?
varṇapuṭa
viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet / (218.1) Par.?
prakāśāyāṃ prakurvīta yadi vāṃgāralepanam // (218.2) Par.?
tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ / (219.1) Par.?
lepo varṇapuṭe devi raktamṛtsindhubhūkhagaiḥ // (219.2) Par.?
bhūḥ sphuṭikā
stanyaṃ ṭaṃkaṇasauvīre lāṅgalī girikarṇikā / (220.1) Par.?
citrakaḥ karavīraśca sārivā kṣīriṇī viṣam // (220.2) Par.?
ebhir viliptamūṣāyāṃ bandhanārthaṃ mahauṣadham / (221.1) Par.?
(Rasendracūḍāmaṇi)
khaṭikā lavaṇaṃ māṣacūrṇaṃ guḍapurau tathā // (221.2) Par.?
atasī ca dṛṣaccūrṇaṃ mṛllepādiṣu pūjitam / (222.1) Par.?
(Rasavāgbhaṭa)
saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi // (222.2) Par.?
mūṣāpidhānayoḥ sandhau kācaṭaṃkaṇakaṃ dadet / (223.1) Par.?
uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam // (223.2) Par.?
rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam / (224.1) Par.?
uktaṃ ca / (224.2) Par.?
śvetāśmānas tuṣāchāyā śikhitrāḥ śaṇakarpaṭāḥ / (224.3) Par.?
laddiḥ kiṭṭaṃ kṛṣṇamṛcca saṃyojyā kūpikāmṛdi // (224.4) Par.?
śvetāśmānaḥ śvetapāṣāṇāḥ / (225.1) Par.?
chāyā kṛṣṇamṛttikā athavā kaulālī grāhyā / (225.2) Par.?
tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ / (225.3) Par.?
vastrakhaṇḍaṃ tu saṃpradāyātsaptaiva / (225.4) Par.?
evaṃ vālukāyantrasyāpi mṛtkarpaṭāni madhye chidraṃ ca kāryam / (225.5) Par.?
vālukā pañcāḍhakapramāṇā deyā / (225.6) Par.?
evaṃ lavaṇayantre'pi pramāṇam / (225.7) Par.?
kūpīṣu rasendracintamaṇau / (225.8) Par.?
kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ / (225.9) Par.?
śaivālabhakṣyo'pyāha / (225.10) Par.?
tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam / (225.11) Par.?
mṛdaṃ ca triguṇīkṛtya jalaṃ dattvā vimardayet // (225.12) Par.?
narakeśaṃ samaṃ kṛtvā kiṃcit tāvat prakuṭṭayet / (226.1) Par.?
yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tathā // (226.2) Par.?
yathā na śuṣkatāmeti tathā yatnaṃ samācaret / (227.1) Par.?
evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet // (227.2) Par.?
kūpikādivilepārthaṃ yantrādeśca bhiṣak kramāt / (228.1) Par.?
jalaṃ babbūlaniryāsaṃ samitāṃ tatsamaṃ kuru // (228.2) Par.?
tayostulyaṃ lohakiṭṭaṃ śuddhamañjanasaṃnibham / (229.1) Par.?
mudrāṃ vai vāriyantrasya siddhyarthaṃ durlabhāṃ kuru // (229.2) Par.?
jalāgniyogato naiva bhidyate'tra kadācana / (230.1) Par.?
sūtakastu na saṃgacchetpralayāgnijavena vai // (230.2) Par.?
??
ratnapuṣpābhavaṃ tailaṃ kuḍave dve jalena vai / (231.1) Par.?
prasthena miśritaṃ vahnau tailaśeṣaṃ ca kārayet // (231.2) Par.?
tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam / (232.1) Par.?
pāṃśuśūkādirahitaṃ palamekaṃ prayojayet // (232.2) Par.?
palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham / (233.1) Par.?
vimardya nimbunīreṇa lepayedvā tadarthakṛt // (233.2) Par.?
punaśca tatraiva / (234.1) Par.?
kācabhāgo bhaved eko dviguṇaṃ mṛtabhāskaram / (234.2) Par.?
rasakātpañcabhāgāḥ syuḥ ṣaḍbhāgā dhautamṛttikā // (234.3) Par.?
āṭarūṣajalaiḥ piṣṭvā saṃpuṭaṃ tena kārayet / (235.1) Par.?
mūṣāṃ viracayetsatyaṃ rasasya nigaḍo bhavet // (235.2) Par.?
vahnimadhyānna gaccheddhi pakṣacchedī ca tiṣṭhati / (236.1) Par.?
kācakūpī dvitīyā tu tṛtīyo lohasaṃpuṭaḥ // (236.2) Par.?
gandhakajāraṇa (Rasārṇava)
palāśabhasmāpāmārgayavakṣāraśca kāñjikam / (237.1) Par.?
sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // (237.2) Par.?
āsurī ṭaṃkaṇaṃ caiva navasārastathaiva ca / (238.1) Par.?
karpūraṃ caiva mākṣīkaṃ samabhāgāni kārayet // (238.2) Par.?
snuhyarkadugdhaṃ deveśi mūṣālepaṃ tu kārayet / (239.1) Par.?
iti gandhakajāraṇārthaṃ lepaḥ / (239.2) Par.?
(Rasārṇava)
snuhyarkaprabhavaṃ kṣīraṃ brahmabījāni guggulum // (239.3) Par.?
saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ / (240.1) Par.?
piṣṭakāveṣṭanaṃ kṛtvā kalkenānena sundari // (240.2) Par.?
bilvapramāṇāṃ kṛtvā tu mūṣāmatidṛḍhāṃ navām / (241.1) Par.?
ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet // (241.2) Par.?
mūṣālepaḥ pradātavyo dagdhaśaṃkhādicūrṇataḥ / (242.1) Par.?
mūṣāsaṃdhiṃ dṛḍhaṃ baddhvā loṇamṛttikayā saha // (242.2) Par.?
kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet / (243.1) Par.?
ukto nigaḍabandho'yaṃ putrasyāpi na kathyate // (243.2) Par.?
atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ / (244.1) Par.?
brahmapalāśaḥ / (244.2) Par.?
tailārkakṣīrakāhārī lāṃgalī nigaḍo varaḥ / (244.3) Par.?
kākaviṭ brahmabījāni lāṃgalī nigaḍo varaḥ // (244.4) Par.?
bākucī brahmabījāni snuhyarkakṣīrasaindhavāḥ / (245.1) Par.?
jvālinī kākaviṣṭhā tu praśasto nigaḍo'paraḥ // (245.2) Par.?
lavaṇaṃ ṭaṃkaṇaṃ kṣāraṃ śilātālakagandhakam / (246.1) Par.?
tathāmlavetasaṃ tāpyaṃ hiṃgulaṃ samabhāgikam // (246.2) Par.?
snuhyarkapayasā yuktaṃ peṣayennigaḍottamam / (247.1) Par.?
piṣṭikāṃ veṣṭayedeṣāmekena nigaḍena tu // (247.2) Par.?
lohamūṣāgataṃ prāgvatkhoṭaṃ kṛtvā tu vedhayet // (248) Par.?
prāgvaditi vakṣyamāṇam / (249.1) Par.?
(Devendragiri)
cumbakaṃ lohacūrṇaṃ ca kroḍaraktena saṃyutam / (249.2) Par.?
tatra sarvaṃ pradātavyaṃ ghanaghātena tāḍayet // (249.3) Par.?
sandhyārabhyodayo yāvatsūryabimbaṃ ca dṛśyate / (250.1) Par.?
haṭhamudreti vikhyātā sarvasiddhair namaskṛtā // (250.2) Par.?
kroḍo varāhaḥ / (251.1) Par.?
haṭhamudrā (2)
triṭaṃkaṃ cumbakaṃ deyaṃ navaṭaṃkamayorajaḥ / (251.2) Par.?
nararaktena saṃyuktaṃ melayitvā sakṛt sakṛt // (251.3) Par.?
ghanena kuṭitaṃ sarvaṃ caturyāmaṃ ca marditam / (252.1) Par.?
haṭhamudreti vikhyātā sarvasiddhairnamaskṛtā // (252.2) Par.?
haṭhamudrā (3)
lohakiṭṭaṃ samānīya cūrṇayedvai palāni ṣaṭ / (253.1) Par.?
gālayedvastramadhye tu khalvamadhye nidhāya ca // (253.2) Par.?
ajaiḍakahadisthaṃ ca māṃsaṃ saṃmiśritaṃ nayet / (254.1) Par.?
kuṭṭayed dṛḍhahastena madhye nikṣipya cūrṇakam // (254.2) Par.?
sikthatulyaṃ tu tadyāvatsiddhā bhavati mudrikā / (255.1) Par.?
athānyamudrā ucyante yuktayuktayaiva sādhitāḥ // (255.2) Par.?
kācaṭaṃkaṇamaṇḍūreṣṭakāsaṃsādhitā bhṛśam / (256.1) Par.?
vaṭārkodumbarakṣīrair dinamekaṃ haṭhā bhavet // (256.2) Par.?
madanamudrā
audumbarākhyavaṭadugdhapalaṃ palaṃ ca lākṣāpalamṛṣipalaṃ tvatha cumbakasya / (257.1) Par.?
saṃkuṭyamānam atasīphalatailamiśraṃ sūtasya jāraṇavidhau madanākhyamudrā // (257.2) Par.?
madanamudrā (2)
caturṣu lohakuṇḍeṣu kramatastaptatoyataḥ / (258.1) Par.?
uttarottarataḥ kṣepātkaṭāhe kvāthayedbhṛśam // (258.2) Par.?
yāvattalasthitaṃ sikthaṃ tāvattoye bhṛtaṃ bhavet / (259.1) Par.?
tatsikthaṃ jalayantrādau lepe pravaramīritam // (259.2) Par.?
karpaṭa
jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ / (260.1) Par.?
caturasrakācakūpyām adhyardhārdhapramāṇataḥ // (260.2) Par.?
pakvapādāṃśato madhye dvidhā kurvīta vistṛtam / (261.1) Par.?
magnaṃ tanmṛttikāpaṃke kācakūpyāṃ niyojayet // (261.2) Par.?
yavapramāṇaliptāyāṃ dṛḍhamṛttikayā punaḥ / (262.1) Par.?
khaṇḍamekaṃ tu vastrasya madhye chidrasamanvitam // (262.2) Par.?
niveśya kūpikānālāt samīkuryānmṛdābhitaḥ / (263.1) Par.?
khaṇḍamanyamadhastadvat kācakūpyāṃ niyojayet // (263.2) Par.?
ātape tāṃ viśoṣyātha mṛdā tadvadvilepayet / (264.1) Par.?
punastathā vastrakhaṇḍadvayena viniyojayet // (264.2) Par.?
evaṃ viśoṣya saṃyojya mṛttikākarpaṭatrayam / (265.1) Par.?
rasādipiṣṭiṃ kṣipya mudrāṃ kuryāt prayatnataḥ // (265.2) Par.?
pidhāya bhasmanā kūpīṃ kaṇṭhanālavivarjitam / (266.1) Par.?
kaṇṭhe kokilakān dattvā pañcaṣāñjvalitān bhṛśam // (266.2) Par.?
lohavaṃśādinālībhir dhamenmukhasamīraṇaiḥ / (267.1) Par.?
kācakūpīkaṇṭhagataṃ yāvadbhirgalitaṃ bhavet // (267.2) Par.?
saṃdaṃśena samīkṛtya sandhirodhaṃ prayatnataḥ / (268.1) Par.?
mudrāṃ galitakācasya kuryādgorakṣanirmitām // (268.2) Par.?
śanaiḥ śanaiḥ kokilakān saṃdaṃśenāpasārayet / (269.1) Par.?
śītībhūtavibhūtyāstu gṛhṇīyātkūpikāṃ tataḥ // (269.2) Par.?
mṛtkarpaṭacatuṣkeṇa pūrvavadviniyojayet / (270.1) Par.?
chidravarjyaṃ keśatuṣamṛdbhirliptvā viśoṣayet // (270.2) Par.?
yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret / (271.1) Par.?
evaṃ nirdhūmapākena siddhiḥ koṭiguṇottarā // (271.2) Par.?
Duration=1.1797199249268 secs.