Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4618
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
culhīlakṣaṇa (Devīyāmala)
koṣṭhīculliyantravidhiṃ pravakṣyāmi śṛṇu priye / (1.1) Par.?
aṣṭādaśāṃgulotsedhapramāṇāyāmaveṣṭanām // (1.2) Par.?
valmīkākāravad vṛttām adhobhāge bṛhattarām / (2.1) Par.?
koṣṭhīvacchuṣirāmantaḥ pañcagulphāgrasaṃyutām // (2.2) Par.?
prākārāgre yathā gulphāstathā gulphāṃśca kārayet / (3.1) Par.?
mūlabhāge prakurvīta bahirdvāraṃ ca kārayet // (3.2) Par.?
dvādaśāṃgulavistāraṃ caturasraṃ samantataḥ / (4.1) Par.?
sadvārā culhikā koṣṭhī rasajñeṣu iyaṃ matā // (4.2) Par.?
culhī
bhavedekamukhī culhī pātanādikriyākarī / (5.1) Par.?
culhī tu dvimukhī proktā svedanādiṣu karmasu // (5.2) Par.?
mahāsvedādiṣu tathā culhī tu trimukhī smṛtā / (6.1) Par.?
caturmukhī jāraṇādau sattvapāte ca kīrtitā // (6.2) Par.?
śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ / (7.1) Par.?
koṣṭhikā (Rasārṇava)
ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ śubham / (7.2) Par.?
dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // (7.3) Par.?
koṣṭhikābhedāḥ
bhūrandhraṃ bahurandhraṃ ca trinālaṃ cāṣṭanālakam / (8.1) Par.?
vakranālaiḥ ṣoḍaśabhistallauhādikriyāsu ca // (8.2) Par.?
vakranāla (Rasārṇava)
sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu / (9.1) Par.?
bakagalasamānaṃ syādvakranālaṃ taducyate // (9.2) Par.?
vakranāla
vakranālaṃ bhujāgre ca koṭimadhye vitastikam / (10.1) Par.?
bhastrā
bhastrā bhavyā prakartavyā dhamanī dhātuhetave // (10.2) Par.?
vaṃśanālī
vaṃśanālī lohanālī hastamātrāyatā śubhā / (11.1) Par.?
svarṇādibījadhamanī mukhaśvāsasamīraṇaiḥ // (11.2) Par.?
kiṃtu nāvarā nālī syānmṛnmayī dīrghavṛntakā / (12.1) Par.?
vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ // (12.2) Par.?
paripūrṇaṃ dṛḍhāṃgārairdhamedvātena koṣṭhakam / (13.1) Par.?
bhastrayā jvālamārgeṇa jvālayecca hutāśanam // (13.2) Par.?
dhātujvālāvarṇalakṣaṇam
āvartyamāne kanake pītā tāre sitaprabhā / (14.1) Par.?
śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // (14.2) Par.?
vaṃge jvālā kapotābhā nāge malinadhūmakā / (15.1) Par.?
śaile tu dhūsarā devi āyase kapilaprabhā // (15.2) Par.?
ayaskānte dhūmravarṇā sasyake lohitā bhavet / (16.1) Par.?
vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // (16.2) Par.?
metals:: parīkṣā:: śuddha~
na visphuliṅgā na ca budbudaśca yadā na lekhā paṭalaṃ na śabdāḥ / (17.1) Par.?
mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham // (17.2) Par.?
metals:: purification
prativāpaḥ purā yojyo niṣekastadanantaram / (18.1) Par.?
chādanaṃ tu pratīvāpo niṣekaṃ majjanaṃ viduḥ // (18.2) Par.?
abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat / (19.1) Par.?
vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate // (19.2) Par.?
uṣṇenaiva hi vāñchanti śītalaṃ ca na vāñchati / (20.1) Par.?
lohāvarta
śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet // (20.2) Par.?
lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam / (21.1) Par.?
(Rasasāra)
dhamettaṃ ca dṛḍhāṃgārairyāvatsattvaṃ patatyadhaḥ // (21.2) Par.?
kadācinna dravetsattvaṃ baddhā piṇḍīṃ dhamet punaḥ / (22.1) Par.?
ityagnividhiḥ / (22.2) Par.?
Kohlen
śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ smṛtāḥ // (22.3) Par.?
atraviśeṣaḥ jalena siktāścettarhi kokilāḥ anyathā tu pāvakocchiṣṭāḥ / (23.1) Par.?
te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva / (23.2) Par.?
bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ / (23.3) Par.?
ityaṃgārāḥ / (23.4) Par.?
upalanāmāni
piṣṭakaṃ chagaṇaṃ śāṇamupalaṃ cotpalaṃ tathā / (23.5) Par.?
giriṇḍopalaśāṭhi ca saṃśuṣkagomayābhidhāḥ // (23.6) Par.?
nāmānyetāni vanopalaparāṇyeva anyathā gomayopalamityādi nāmāni / (24.1) Par.?
puṭavidhāna
śatādistu sahasrāntaḥ puṭo deyo rasāyane / (24.2) Par.?
daśādistu śatāntaḥ syādvyādhināśanakarmaṇi // (24.3) Par.?
śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt / (25.1) Par.?
puṭaṃ tu bhāvanāṃ vinā nāstīti bhāvanāmātrocyate / (25.2) Par.?
(Rasendracintāmaṇi)
auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ / (25.3) Par.?
saṃplāvitaḥ paraṃ mānaṃ bhāvanāyāḥ prakīrtitam // (25.4) Par.?
sūryapuṭa, puṭabhāvanā
rasapaddhatiṭīkākārastu prāha / (26.1) Par.?
atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni / (26.2) Par.?
bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā / (26.3) Par.?
lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt / (26.4) Par.?
dhātuṣūpalendhanadāhaḥ puṭam / (26.5) Par.?
dravaplāvanaṃ bhāvanā / (26.6) Par.?
iti puṭabhāvanā / (26.7) Par.?
puṭapāka:: definition
rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / (26.8) Par.?
neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // (26.9) Par.?
lohāderapunarbhāvo guṇādhikyaṃ tathogratā / (27.1) Par.?
anapsumajjatā rekhāpūrṇatā puṭato bhavet // (27.2) Par.?
puṭādguror laghutvaṃ syācchīghravyāptiśca dīpanam / (28.1) Par.?
jāritādapi sūtendrāllohānāmadhiko guṇaḥ // (28.2) Par.?
lāvakapuṭa
ūrdhvaṃ ṣoḍaśikāpatraistuṣairvā govaraiḥ puṭam / (29.1) Par.?
yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // (29.2) Par.?
kukkuṭapuṭa
puṭaṃ bhūmitale yaddhi vitastidvitayocchritam / (30.1) Par.?
tāvacca talavistīrṇaṃ tatsyāt kukkuṭakaṃ puṭam // (30.2) Par.?
kapotapuṭa
yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyavanopalaiḥ / (31.1) Par.?
baddhasūtakabhasmārthaṃ kapotapuṭam ucyate // (31.2) Par.?
govarapuṭa
govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / (32.1) Par.?
tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // (32.2) Par.?
mahāpuṭa
nimne vistarataḥ kuṇḍe dvihaste caturasrake / (33.1) Par.?
vanopalasahasreṇa pūrite puṭanauṣadham // (33.2) Par.?
krauñcyāṃ ruddhaṃ prayatnena piṇḍikopari nikṣipet / (34.1) Par.?
vanopalasahasrārdhaṃ krauñcyā upari vinyaset // (34.2) Par.?
vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam / (35.1) Par.?
gajapuṭa
gajahastapramāṇena puṭaṃ gajapuṭaṃ smṛtam // (35.2) Par.?
kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ / (36.1) Par.?
gajahastapramāṇena caturasraṃ ca gartakam / (36.2) Par.?
pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet // (36.3) Par.?
etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam / (37.1) Par.?
vārāhapuṭa
itthaṃ cāratnike kuṇḍe puṭaṃ vārāhapuṭam ucyate // (37.2) Par.?
kumbhapuṭa
pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset / (38.1) Par.?
kalaśīṃ tatra vibhajet puṭanadravyapūritām // (38.2) Par.?
bhūdharapuṭa
vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / (39.1) Par.?
dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // (39.2) Par.?
vahnimatra kṣitau samyaṅnikhanya dvyaṃgulādadhaḥ / (40.1) Par.?
upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam // (40.2) Par.?
tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram / (41.1) Par.?
asamaśakaladvayātmakalohasaṃpuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ / (41.2) Par.?
bhāṇḍapuṭa
sthūlabhāṇḍaṃ tuṣāpūrṇaṃ madhye mūṣāṃ rasānvitām / (41.3) Par.?
vahninā vihite pāke tad bhāṇḍapuṭam ucyate // (41.4) Par.?
etāni lohādau sarvatra jñeyāni / (42.1) Par.?
anuktapuṭamāne tu sādhyadravyabalābalam / (42.2) Par.?
puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // (42.3) Par.?
etāni puṭāni yatra yatropayuktāni tatra tatra vicārya deyāni / (43.1) Par.?
prathamaṃ puṭaṃ govareṇaiva / (43.2) Par.?
dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt / (43.3) Par.?
evaṃ yāvad vihitapuṭaparyantaṃ kuryāt / (43.4) Par.?
idaṃ sarvatra lohādimāraṇe jñeyam / (43.5) Par.?
yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ / (43.6) Par.?
iti puṭabhedāḥ / (43.7) Par.?
sādhyasādhanaparimāṇavidhi (Rasendracintāmaṇi)
nāgārjuno munīndraḥ śasāsa yallohaśāstram atigahanam / (43.8) Par.?
tasyārthasya smṛtaye vayam etadviśadākṣarair brūmaḥ // (43.9) Par.?
śītodakaṃ payaḥ kṣaudraṃ sarpir ityekaśo dviśaḥ / (44.1) Par.?
triśaḥ samastam athavā prākkṛtaṃ sthāpayetpunaḥ / (44.2) Par.?
mene muniḥ svatantre yaḥ pākaṃ na palapañcakād arvāk / (44.3) Par.?
subahuprayāsadoṣād ūrdhvaṃ palatrayodaśakāt // (44.4) Par.?
tatrāyasi pacanīye pañcapalādau trayodaśapale kānte / (45.1) Par.?
lohāt triguṇā triphalā grāhyā ṣaḍbhiḥ palair adhikā // (45.2) Par.?
māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ / (46.1) Par.?
triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // (46.2) Par.?
sarvatrāyaḥ puṭanādyarthaikāṃśe śarāṣṭapalasaṃkhyānam / (47.1) Par.?
pratipalameva triguṇaṃ pāthaḥ kvāthārtham ādeyam // (47.2) Par.?
saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / (48.1) Par.?
tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // (48.2) Par.?
tatrāṣṭamastu bhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ / (49.1) Par.?
tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // (49.2) Par.?
pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam / (50.1) Par.?
pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // (50.2) Par.?
tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ / (51.1) Par.?
ayasaḥ pākārthatvāt sa ca sarvasmāt pradhānatamaḥ // (51.2) Par.?
dugdhapāka
pākārtham aśmasāre pañcapalādau trayodaśapalānte / (52.1) Par.?
dugdhaśarāvadvitayaṃ pādair ekārdhikair adhikam // (52.2) Par.?
pañcapalādikaṃ mātrā tadabhāve tadanusārato grāhyam / (53.1) Par.?
caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt // (53.2) Par.?
triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni / (54.1) Par.?
jātīphalajātikośailākaṅkolakalavaṃgānām / (54.2) Par.?
sitakṛṣṇajīrayor api cūrṇānyayasā samāni syuḥ // (54.3) Par.?
triphalātrikaṭuviḍaṃgāni niyatā anyanye yathāprakṛti // (55) Par.?
kālāyasa zu rasāyana
kajjalābhāḥ śirojāste rasāyanavidhau matāḥ / (56.1) Par.?
tathā ca / (56.2) Par.?
kaphapittānilaprāyā dehāstatra mahītale / (56.3) Par.?
patitā dānavāstatra pradeśāścāpi tādṛśāḥ / (56.4) Par.?
girisārāstato jātā uttamādhamamadhyamāḥ / (56.5) Par.?
kaphakṣetraṃ śiraḥsthānaṃ hṛdayaṃ pittabhaṇḍakām / (56.6) Par.?
vāyo nābhir adhaḥ kṣetramiti dehavido viduḥ / (56.7) Par.?
vakṣojā vyādhināśārthe kaphajā bastikarmaṇi / (56.8) Par.?
śirojā dehasiddhyartham ityevaṃ trividhā matā / (56.9) Par.?
śirojā iti bhūpatitadānavaśiraḥprajātā lauhāḥ kajjalābhā bhavanti / (56.10) Par.?
teṣāmeva rasāyanārthe grahaṇamityarthaḥ / (56.11) Par.?
kālāyasadoṣahate jātīphalāderlavaṃgakāntasya / (56.12) Par.?
tasya / (56.13) Par.?
kṣeprāptyanurūpaḥ sarvakṣeprāptyanurūpaḥ sarvasyonasya caikādyaiḥ // (56.14) Par.?
kāntakrāmakamekaṃ niḥśeṣaṃ doṣam apaharatyayasaḥ // (57) Par.?
dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti // (58) Par.?
yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām / (59.1) Par.?
ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // (59.2) Par.?
kāntalādilauhabhāraṇavidhānasarvasvam ucyate tāvat / (60.1) Par.?
yasya kṛte tallauhaṃ paktavyaṃ tasya śubhadivase / (60.2) Par.?
samṛdaṅgarakāralitanatabhūbhāge śivaṃ samabhyarcya / (60.3) Par.?
vedikavidhinā vahniṃ nidhāya hutvāhutīstatra / (60.4) Par.?
evaṃ dhātvanusārāt tattat kathitauṣadhasya bādhena / (60.5) Par.?
sarvatraiva vidheyastattat kathitasyauṣadhasyohaḥ / (60.6) Par.?
atha pāradasya biḍamātravidhānam
ūrdhvādhaśca viḍaṃ dadyād rasendrād aṣṭamāṃśataḥ / (60.7) Par.?
na nyūnādhikamādadyādanyathā doṣakṛdbhavet / (60.8) Par.?
auṣadhaṃ śodhanārthaṃ yadūrdhvādho dayite budhaiḥ / (60.9) Par.?
viḍasaṃjñāṃ tu labhate taditi pratibodhitam // (60.10) Par.?
atha rasārṇave mānaparibhāṣā
ṣaṭtruṭyaścaikalikṣā syāt ṣaḍlikṣā yūka eva ca / (61.1) Par.?
ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // (61.2) Par.?
ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ / (62.1) Par.?
ṣaṭ siddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ // (62.2) Par.?
ṣaḍyavairekaguñjā syāt ṣaḍguñjāś caikamāṣakaḥ / (63.1) Par.?
māṣā dvādaśa tolaḥ syāt taccaturthiḥ palaṃ bhavet // (63.2) Par.?
dvātriṃśatpalikaṃ devi śubhaṃ tu parikīrtitam / (64.1) Par.?
śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ // (64.2) Par.?
rasasāre
tolanāni vicitrāṇi laghusthūlāni tolane / (65.1) Par.?
pratimānaṃ mānasamaṃ loharūpyādikalpitam // (65.2) Par.?
rājikāmaṇaparyantaṃ jñātavyaṃ kramato budhaiḥ / (66.1) Par.?
retanī ca vitastyaiva chinnako'ṣṭāṃgulaḥ śubhaḥ // (66.2) Par.?
saṃdaṃśī dvividhā kāryā śukacañcuśca vāyasī / (67.1) Par.?
dīrghaḥ saṃdaṃśakasacaiva hastamātro 'tisundaraḥ // (67.2) Par.?
unmattakusumākārā laghuḥ sthūlā ca kartarī / (68.1) Par.?
chinniśca dhātuvicchede sā syādaṣṭāṃgulā śubhā // (68.2) Par.?
kāṇo dvihastamātraśca dhātūnāṃ cālane hitaḥ / (69.1) Par.?
dvividhā hariṇī kāryā laghuḥ sthūlā ca śobhanā // (69.2) Par.?
hastāḍī dvimukhī kāryā yantrākārā ca vartulā / (70.1) Par.?
dvābhyāṃ caturbhir aṣṭābhiḥ pañcabhirdaśabhistathā // (70.2) Par.?
prakartavyā ghanā bhavyā dhātūnāṃ kuṭṭane hitā / (71.1) Par.?
kharparā bahudhā sthālī lohodumbaramṛnmayī // (71.2) Par.?
śarāvāśca tathā jñeyāḥ kācajāśca kacolavat / (72.1) Par.?
musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam // (72.2) Par.?
svarṇādivarṇavijñāne kathitaṃ nikaṣopalam / (73.1) Par.?
varālakaḥ pāharaśca kuśikuddalivardhanam // (73.2) Par.?
Duration=0.56247496604919 secs.