Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4534
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kuṣṭhacikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
kuṣṭhinaṃ snehapānena pūrvaṃ sarvam upācaret / (1.3) Par.?
tatra vātottare tailaṃ ghṛtaṃ vā sādhitaṃ hitam // (1.4) Par.?
daśamūlāmṛtairaṇḍaśārṅgaṣṭāmeṣaśṛṅgibhiḥ / (2.1) Par.?
paṭolanimbakaṭukādārvīpāṭhādurālabhāḥ // (2.2) Par.?
parpaṭaṃ trāyamāṇāṃ ca palāṃśaṃ pācayed apām / (3.1) Par.?
dvyāḍhake 'ṣṭāṃśaśeṣeṇa tena karṣonmitais tathā // (3.2) Par.?
trāyantīmustabhūnimbakaliṅgakaṇacandanaiḥ / (4.1) Par.?
sarpiṣo dvādaśapalaṃ pacet tat tiktakaṃ jayet // (4.2) Par.?
pittakuṣṭhaparīsarpapiṭikādāhatṛḍbhramān / (5.1) Par.?
kaṇḍūpāṇḍvāmayān gaṇḍān duṣṭanāḍīvraṇāpacīḥ // (5.2) Par.?
visphoṭavidradhīgulmaśophonmādamadān api / (6.1) Par.?
hṛdrogatimiravyaṅgagrahaṇīśvitrakāmalāḥ // (6.2) Par.?
bhagandaram apasmāram udaraṃ pradaraṃ garam / (7.1) Par.?
arśo'srapittam anyāṃśca sukṛcchrān pittajān gadān // (7.2) Par.?
saptacchadaḥ parpaṭakaḥ śamyākaḥ kaṭukā vacā / (8.1) Par.?
triphalā padmakaṃ pāṭhā rajanyau śārive kaṇe // (8.2) Par.?
nimbacandanayaṣṭyāhvaviśālendrayavāmṛtāḥ / (9.1) Par.?
kirātatiktakaṃ sevyaṃ vṛṣo mūrvā śatāvarī // (9.2) Par.?
paṭolātiviṣāmustātrāyantīdhanvayāsakam / (10.1) Par.?
tair jale 'ṣṭaguṇe sarpir dviguṇāmalakīrase // (10.2) Par.?
siddhaṃ tiktān mahātiktaṃ guṇairabhyadhikaṃ matam / (11.1) Par.?
kaphottare ghṛtaṃ siddhaṃ nimbasaptāhvacitrakaiḥ // (11.2) Par.?
kuṣṭhoṣaṇavacāśālapriyālacaturaṅgulaiḥ / (12.1) Par.?
sarveṣu cāruṣkarajaṃ tauvaraṃ sārṣapaṃ pibet // (12.2) Par.?
snehaṃ ghṛtaṃ vā kṛmijitpathyābhallātakaiḥ śṛtam / (13.1) Par.?
āragvadhasya mūlena śatakṛtvaḥ śṛtaṃ ghṛtam // (13.2) Par.?
piban kuṣṭhaṃ jayatyāśu bhajan sakhadiraṃ jalam / (14.1) Par.?
ebhireva yathāsvaṃ ca snehairabhyañjanaṃ hitam // (14.2) Par.?
snigdhasya śodhanaṃ yojyaṃ visarpe yad udāhṛtam / (15.1) Par.?
lalāṭahastapādeṣu sirāścāsya vimokṣayet // (15.2) Par.?
pracchānam alpake kuṣṭhe śṛṅgādyāśca yathāyatham / (16.1) Par.?
snehairāpyāyayeccainaṃ kuṣṭhaghnairantarāntarā // (16.2) Par.?
muktaraktaviriktasya riktakoṣṭhasya kuṣṭhinaḥ / (17.1) Par.?
prabhañjanas tathā hyasya na syād dehaprabhañjanaḥ // (17.2) Par.?
vāsāmṛtānimbavarāpaṭolavyāghrīkarañjodakakalkapakvam / (18.1) Par.?
sarpir visarpajvarakāmalāsrakuṣṭhāpahaṃ vajrakam āmananti // (18.2) Par.?
triphalātrikaṭudvikaṇṭakārīkaṭukākumbhanikumbharājavṛkṣaiḥ / (19.1) Par.?
savacātiviṣāgnikaiḥ sapāṭhaiḥ picubhāgair navavajradugdhamuṣṭyā // (19.2) Par.?
piṣṭaiḥ siddhaṃ sarpiṣaḥ prastham ebhiḥ krūre koṣṭhe snehanaṃ recanaṃ ca / (20.1) Par.?
kuṣṭhaśvitraplīhavardhmāśmagulmān hanyāt kṛcchrāṃs tan mahāvajrakākhyam // (20.2) Par.?
dantyāḍhakam apāṃ droṇe paktvā tena ghṛtaṃ pacet / (21.1) Par.?
dhāmārgavapale pītaṃ tad ūrdhvādho viśuddhikṛt // (21.2) Par.?
āvartakītulāṃ droṇe paced aṣṭāṃśaśeṣitam / (22.1) Par.?
tanmūlais tatra niryūhe ghṛtaprasthaṃ vipācayet // (22.2) Par.?
pītvā tad ekadivasāntaritaṃ sujīrṇe bhuñjīta kodravam asaṃskṛtakāñjikena / (23.1) Par.?
kuṣṭhaṃ kilāsam apacīṃ ca vijetum icchan icchan prajāṃ ca vipulāṃ grahaṇaṃ smṛtiṃ ca // (23.2) Par.?
yater lelītakavasā kṣaudrajātīrasānvitā / (24.1) Par.?
kuṣṭhaghnī samasarpir vā sagāyatryasanodakā // (24.2) Par.?
śālayo yavagodhūmāḥ koradūṣāḥ priyaṅgavaḥ / (25.1) Par.?
mudgā masūrās tuvarī tiktaśākāni jāṅgalam // (25.2) Par.?
varāpaṭolakhadiranimbāruṣkarayojitam / (26.1) Par.?
madyānyauṣadhagarbhāṇi mathitaṃ cendurājimat // (26.2) Par.?
annapānaṃ hitaṃ kuṣṭhe na tvamlalavaṇoṣaṇam / (27.1) Par.?
dadhidugdhaguḍānūpatilamāṣāṃs tyajettarām // (27.2) Par.?
paṭolamūlatriphalāviśālāḥ pṛthaktribhāgāpacitatriśāṇāḥ / (28.1) Par.?
syus trāyamāṇā kaṭurohiṇī ca bhāgārdhike nāgarapādayukte // (28.2) Par.?
etat palaṃ jarjaritaṃ vipakvaṃ jale pibed doṣaviśodhanāya / (29.1) Par.?
jīrṇe rasair dhanvamṛgadvijānāṃ purāṇaśālyodanam ādadīta // (29.2) Par.?
kuṣṭhaṃ kilāsaṃ grahaṇīpradoṣam arśāṃsi kṛcchrāṇi halīmakaṃ ca / (30.1) Par.?
ṣaḍrātrayogena nihanti caitaddhṛdvastiśūlaṃ viṣamajvaraṃ ca // (30.2) Par.?
viḍaṅgasārāmalakābhayānāṃ palatrayaṃ trīṇi palāni kumbhāt / (31.1) Par.?
guḍasya ca dvādaśa māsam eṣa jitātmanāṃ hantyupayujyamānaḥ // (31.2) Par.?
kuṣṭhaśvitraśvāsakāsodarārśomehaplīhagranthirugjantugulmān / (32.1) Par.?
siddhaṃ yogaṃ prāha yakṣo mumukṣor bhikṣoḥ prāṇān māṇibhadraḥ kilemam // (32.2) Par.?
bhūnimbanimbatriphalāpadmakātiviṣākaṇāḥ / (33.1) Par.?
mūrvāpaṭolīdviniśāpāṭhātiktendravāruṇīḥ // (33.2) Par.?
sakaliṅgavacās tulyā dviguṇāśca yathottaram / (34.1) Par.?
lihyād dantītrivṛdbrāhmīś cūrṇitā madhusarpiṣā // (34.2) Par.?
kuṣṭhamehaprasuptīnāṃ paramaṃ syāt tad auṣadham / (35.1) Par.?
varāviḍaṅgakṛṣṇā vā lihyāt tailājyamākṣikaiḥ // (35.2) Par.?
kākodumbarikāvellanimbābdavyoṣakalkavān / (36.1) Par.?
hanti vṛkṣakaniryūhaḥ pānāt sarvāṃs tvagāmayān // (36.2) Par.?
kuṭajāgninimbanṛpatarukhadirāsanasaptaparṇaniryūhe / (37.1) Par.?
siddhā madhughṛtayuktāḥ kuṣṭhaghnīr bhakṣayed abhayāḥ / (37.2) Par.?
dārvīkhadiranimbānāṃ tvakkvāthaḥ kuṣṭhasūdanaḥ // (37.3) Par.?
niśottamānimbapaṭolamūlatiktāvacālohitayaṣṭikābhiḥ / (38.1) Par.?
kṛtaḥ kaṣāyaḥ kaphapittakuṣṭhaṃ susevito dharma ivocchinatti // (38.2) Par.?
ebhireva ca śṛtaṃ ghṛtam ukhyaṃ bheṣajair jayati mārutakuṣṭham / (39.1) Par.?
kalpayet khadiranimbaguḍūcīdevadārurajanīḥ pṛthag evam // (39.2) Par.?
pāṭhādārvīvahnighuṇeṣṭākaṭukābhir mūtraṃ yuktaṃ śakrayavaiścoṣṇajalaṃ vā / (40.1) Par.?
kuṣṭhī pītvā māsam aruk syād gudakīlī mehī śophī pāṇḍurajīrṇī kṛmimāṃśca // (40.2) Par.?
lākṣādantīmadhurasavarādvīpipāṭhāviḍaṅgapratyakpuṣpītrikaṭurajanīsaptaparṇāṭarūṣam / (41.1) Par.?
raktā nimbaṃ surataru kṛtaṃ pañcamūlyau ca cūrṇaṃ pītvā māsaṃ jayati hitabhug gavyamūtreṇa kuṣṭham // (41.2) Par.?
niśākaṇānāgaravellatauvaraṃ savahnitāpyaṃ kramaśo vivardhitam / (42.1) Par.?
gavāmbupītaṃ vaṭakīkṛtaṃ tathā nihanti kuṣṭhāni sudāruṇānyapi // (42.2) Par.?
trikaṭūttamātilāruṣkarājyamākṣikasitopalāvihitā / (43.1) Par.?
guṭikā rasāyanaṃ kuṣṭhajicca vṛṣyā ca saptasamā // (43.2) Par.?
candraśakalāgnirajanīviḍaṅgatuvarāsthyaruṣkaratriphalābhiḥ / (44.1) Par.?
vaṭakā guḍāṃśakᄆptāḥ samastakuṣṭhāni nāśayantyabhyastāḥ // (44.2) Par.?
viḍaṅgabhallātakavākucīnāṃ sadvīpivārāhiharītakīnām / (45.1) Par.?
salāṅgalīkṛṣṇatilopakulyā guḍena piṇḍī vinihanti kuṣṭham // (45.2) Par.?
śaśāṅkalekhā saviḍaṅgasārā sapippalīkā sahutāśamūlā / (46.1) Par.?
sāyomalā sāmalakā satailā kuṣṭhāni kṛcchrāṇi nihanti līḍhā // (46.2) Par.?
pathyātilaguḍaiḥ piṇḍī kuṣṭhaṃ sāruṣkarair jayet / (47.1) Par.?
guḍāruṣkarajantughnasomarājīkṛtāthavā // (47.2) Par.?
viḍaṅgādrijatukṣaudrasarpiṣmat khādiraṃ rajaḥ / (48.1) Par.?
kiṭibhaśvitradadrūghnaṃ khāden mitahitāśanaḥ // (48.2) Par.?
sitātailakṛmighnāni dhātryayomalapippalīḥ / (49.1) Par.?
lihānaḥ sarvakuṣṭhāni jayatyatigurūṇyapi // (49.2) Par.?
mustaṃ vyoṣaṃ triphalā mañjiṣṭhā dāru pañcamūle dve / (50.1) Par.?
saptacchadanimbatvak saviśālā citrako mūrvā // (50.2) Par.?
cūrṇaṃ tarpaṇabhāgair navabhiḥ saṃyojitaṃ samadhvaṃśam / (51.1) Par.?
nityaṃ kuṣṭhanibarhaṇam etat prāyogikaṃ khādan // (51.2) Par.?
śvayathuṃ sapāṇḍurogaṃ śvitraṃ grahaṇīpradoṣam arśāṃsi / (52.1) Par.?
vardhmabhagandarapiṭikākaṇḍūkoṭhāpacīr hanti // (52.2) Par.?
rasāyanaprayogeṇa tuvarāsthīni śīlayet / (53.1) Par.?
bhallātakaṃ vākucikāṃ vahnimūlaṃ śilāhvayam // (53.2) Par.?
iti doṣe vijite 'ntastvaksthe śamanaṃ bahiḥ pralepādi hitam / (54.1) Par.?
tīkṣṇālepotkliṣṭaṃ kuṣṭhaṃ hi vivṛddhim eti maline dehe // (54.2) Par.?
sthirakaṭhinamaṇḍalānāṃ kuṣṭhānāṃ poṭalair hitaḥ svedaḥ / (55.1) Par.?
svinnotsannaṃ kuṣṭhaṃ śastrair likhitaṃ pralepanair limpet // (55.2) Par.?
yeṣu na śastraṃ kramate sparśendriyanāśaneṣu kuṣṭheṣu / (56.1) Par.?
teṣu nipātyaḥ kṣāro raktaṃ doṣaṃ ca visrāvya // (56.2) Par.?
lepo 'tikaṭhinaparuṣe supte kuṣṭhe sthire purāṇe ca / (57.1) Par.?
pītāgadasya kāryo viṣaiḥ samantro 'gadaiścānu // (57.2) Par.?
stabdhāni suptasuptānyasvedanakaṇḍulāni kuṣṭhāni / (58.1) Par.?
ghṛṣṭāni śuṣkagomayaphenakaśastraiḥ pradehyāni // (58.2) Par.?
mustā triphalā madanaṃ karañja āragvadhaḥ kaliṅgayavāḥ / (59.1) Par.?
saptāhvakuṣṭhaphalinīdārvyaḥ siddhārthakaṃ snānam // (59.2) Par.?
eṣa kaṣāyo vamanaṃ virecanaṃ varṇakas tathodgharṣaḥ / (60.1) Par.?
tvagdoṣakuṣṭhaśophaprabādhanaḥ pāṇḍurogaghnaḥ // (60.2) Par.?
karavīranimbakuṭajācchamyākāccitrakācca mūlānām / (61.1) Par.?
mūtre darvīlepī kvātho lepena kuṣṭhaghnaḥ // (61.2) Par.?
śvetakaravīramūlaṃ kuṭajakarañjāt phalaṃ tvaco dārvyāḥ / (62.1) Par.?
sumanaḥpravālayukto lepaḥ kuṣṭhāpahaḥ siddhaḥ // (62.2) Par.?
śairīṣī tvak puṣpaṃ kārpāsyā rājavṛkṣapattrāṇi / (63.1) Par.?
piṣṭā ca kākamācī caturvidhaḥ kuṣṭhahā lepaḥ // (63.2) Par.?
vyoṣasarṣapaniśāgṛhadhūmair yāvaśūkapaṭucitrakakuṣṭhaiḥ / (64.1) Par.?
kolamātraguṭikārdhaviṣāṃśā śvitrakuṣṭhaharaṇo varalepaḥ // (64.2) Par.?
nimbaṃ haridre surasaṃ paṭolaṃ kuṣṭhāśvagandhe suradāru śigruḥ / (65.1) Par.?
sasarṣapaṃ tumburudhānyavanyaṃ caṇḍā ca cūrṇāni samāni kuryāt // (65.2) Par.?
tais takrapiṣṭaiḥ prathamaṃ śarīraṃ tailāktam udvartayituṃ yateta / (66.1) Par.?
tathāsya kaṇḍūḥ piṭikāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti // (66.2) Par.?
mustāmṛtāsaṅgakaṭaṅkaṭerīkāsīsakampillakakuṣṭhalodhrāḥ / (67.1) Par.?
gandhopalaḥ sarjaraso viḍaṅgaṃ manaḥśilāle karavīrakatvak // (67.2) Par.?
tailāktagātrasya kṛtāni cūrṇānyetāni dadyād avacūrṇanārtham / (68.1) Par.?
dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā ceti tathā na santi // (68.2) Par.?
snuggaṇḍe sarṣapāt kalkaḥ kukūlānalapācitaḥ / (69.1) Par.?
lepād vicarcikāṃ hanti rāgavega iva trapām // (69.2) Par.?
manaḥśilāle maricāni tailam ārkaṃ payaḥ kuṣṭhaharaḥ pradehaḥ / (70.1) Par.?
tathā karañjaprapunāṭabījaṃ kuṣṭhānvitaṃ gosalilena piṣṭam // (70.2) Par.?
guggulumaricaviḍaṅgaiḥ sarṣapakāsīsasarjarasamustaiḥ / (71.1) Par.?
śrīveṣṭakālagandhair manaḥśilākuṣṭhakampillaiḥ // (71.2) Par.?
ubhayaharidrāsahitaiścākrikatailena miśritairebhiḥ / (72.1) Par.?
dinakarakarābhitaptaiḥ kuṣṭhaṃ ghṛṣṭaṃ ca naṣṭaṃ ca // (72.2) Par.?
maricaṃ tamālapattraṃ kuṣṭhaṃ samanaḥśilaṃ sakāsīsam / (73.1) Par.?
tailena yuktam uṣitaṃ saptāhaṃ bhājane tāmre // (73.2) Par.?
tenāliptaṃ sidhmaṃ saptāhād gharmasevino 'paiti / (74.1) Par.?
māsān navaṃ kilāsaṃ snānena vinā viśuddhasya // (74.2) Par.?
mayūrakakṣārajale saptakṛtvaḥ parisrute / (75.1) Par.?
siddhaṃ jyotiṣmatītailam abhyaṅgāt sidhmanāśanam // (75.2) Par.?
vāyasajaṅghāmūlaṃ vamanīpattrāṇi mūlakād bījam / (76.1) Par.?
takreṇa bhaumavāre lepaḥ sidhmāpahaḥ siddhaḥ // (76.2) Par.?
Rezept gegen vipādikā
jīvantī mañjiṣṭhā dārvī kampillakaṃ payas tuttham / (77.1) Par.?
eṣa ghṛtatailapākaḥ siddhaḥ siddhe ca sarjarasaḥ // (77.2) Par.?
deyaḥ samadhūcchiṣṭo vipādikā tena naśyati hyaktā / (78.1) Par.?
carmaikakuṣṭhakiṭibhaṃ kuṣṭhaṃ śāmyatyalasakaṃ ca // (78.2) Par.?
mūlaṃ saptāhvāt tvak śirīṣāśvamārād arkān mālatyāścitrakāsphotanimbāt / (79.1) Par.?
bījaṃ kārañjaṃ sārṣapaṃ prāpunāṭam śreṣṭhā jantughnaṃ tryūṣaṇaṃ dve haridre // (79.2) Par.?
tailaṃ tailaṃ sādhitaṃ taiḥ samūtrais tvagdoṣāṇāṃ duṣṭanāḍīvraṇānām / (80.1) Par.?
abhyaṅgena śleṣmavātodbhavānāṃ nāśāyālaṃ vajrakaṃ vajratulyam // (80.2) Par.?
eraṇḍatārkṣyaghananīpakadambabhārgīkampillavellaphalinīsuravāruṇībhiḥ / (81.1) Par.?
nirguṇḍyaruṣkarasurāhvasuvarṇadugdhāśrīveṣṭagugguluśilāpaṭutālaviśvaiḥ // (81.2) Par.?
tulyasnugarkadugdhaṃ siddhaṃ tailaṃ smṛtaṃ mahāvajram / (82.1) Par.?
atiśayitavajrakaguṇaṃ śvitrārśogranthimālāghnam // (82.2) Par.?
kuṣṭhāśvamārabhṛṅgārkamūtrasnukkṣīrasaindhavaiḥ / (83.1) Par.?
tailaṃ siddhaṃ viṣāpaham abhyaṅgāt kuṣṭhajit param // (83.2) Par.?
siddhaṃ sikthakasindūrapuratutthakatārkṣyajaiḥ / (84.1) Par.?
kacchūṃ vicarcikāṃ cāśu kaṭutailaṃ nibarhati // (84.2) Par.?
lākṣā vyoṣaṃ prāpunāṭaṃ ca bījaṃ saśrīveṣṭaṃ kuṣṭhasiddhārthakāśca / (85.1) Par.?
takronmiśraḥ syāddharidrā ca lepo dadrūṣūkto mūlakotthaṃ ca bījam // (85.2) Par.?
citrakaśobhāñjanakau guḍūcyapāmārgadevadārūṇi / (86.1) Par.?
khadiro dhavaśca lepaḥ śyāmā dantī dravantī ca // (86.2) Par.?
lākṣārasāñjanailāḥ punarnavā ceti kuṣṭhināṃ lepāḥ / (87.1) Par.?
dadhimaṇḍayutāḥ pādaiḥ ṣaṭ proktā mārutakaphaghnāḥ // (87.2) Par.?
jalavāpyalohakesarapattraplavacandanamṛṇālāni / (88.1) Par.?
bhāgottarāṇi siddhaṃ pralepanaṃ pittakaphakuṣṭhe // (88.2) Par.?
tiktaghṛtair dhautaghṛtairabhyaṅgo dahyamānakuṣṭheṣu / (89.1) Par.?
tailaiścandanamadhukaprapauṇḍarīkotpalayutaiśca // (89.2) Par.?
klede prapatati cāṅge dāhe visphoṭake ca carmadale / (90.1) Par.?
śītāḥ pradehasekā vyadhanavirekau ghṛtaṃ tiktam // (90.2) Par.?
khadiravṛṣanimbakuṭajāḥ śreṣṭhākṛmijitpaṭolamadhuparṇyaḥ / (91.1) Par.?
antar bahiḥ prayuktāḥ kṛmikuṣṭhanudaḥ sagomūtrāḥ // (91.2) Par.?
vātottareṣu sarpir vamanaṃ śleṣmottareṣu kuṣṭheṣu / (92.1) Par.?
pittottareṣu mokṣo raktasya virecanaṃ cāgre // (92.2) Par.?
ye lepāḥ kuṣṭhānāṃ yujyante nirhṛtāsradoṣāṇām / (93.1) Par.?
saṃśodhitāśayānāṃ sadyaḥ siddhir bhavati teṣām // (93.2) Par.?
doṣe hṛte 'panīte rakte bāhyāntare kṛte śamane / (94.1) Par.?
snehe ca kālayukte na kuṣṭham ativartate sādhyam // (94.2) Par.?
bahudoṣaḥ saṃśodhyaḥ kuṣṭhī bahuśo 'nurakṣatā prāṇān / (95.1) Par.?
doṣe hyatimātrahṛte vāyur hanyād abalam āśu // (95.2) Par.?
pakṣāt pakṣācchardanānyabhyupeyān māsān māsācchodhanānyapyadhastāt / (96.1) Par.?
śuddhir mūrdhni syāt trirātrāt trirātrāt ṣaṣṭhe ṣaṣṭhe māsyasṛṅmokṣaṇaṃ ca // (96.2) Par.?
yo durvānto durvirikto 'thavā syāt kuṣṭhī doṣairuddhatair vyāpyate 'sau / (97.1) Par.?
niḥsaṃdehaṃ yātyasādhyatvam evaṃ tasmāt kṛtsnān nirhared asya doṣān // (97.2) Par.?
vratadamayamasevātyāgaśīlābhiyogo dvijasuragurupūjā sarvasattveṣu maitrī / (98.1) Par.?
śivaśivasutatārābhāskarārādhanāni prakaṭitamalapāpaṃ kuṣṭham unmūlayanti // (98.2) Par.?
Duration=0.29211091995239 secs.