Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4828
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bījasādhane gaganaṃ jārayevādau ityādivakṣyamāṇakramād abhrakagandhamākṣikādisattvapiṣṭikā nirūpyante / (1.1) Par.?
tatra vyomno daśaguṇaṃ sattvaṃ sattvāddaśaguṇā drutiḥ iti vyomacūrṇasattvadrutiṣu tāvaccūrṇarūpāṃ piṣṭiṃ nirūpayati / (1.2) Par.?
vyomapiṣṭīkaraṇaṃ rasārṇave / (1.3) Par.?
kṣārāmlabhāvitaṃ vyomaṃ rajasā prathamena ca / (1.4) Par.?
sṛṣṭitrayodakakaṇātumburudravamarditam // (1.5) Par.?
jāritaṃ vātha puṭitaṃ yavaciñcārasena ca / (2.1) Par.?
śatāvarī guhā rambhā meghanādaḥ punarnavā // (2.2) Par.?
śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt / (3.1) Par.?
mūlaṃ sitamumāyāstu kauberīmūlameva ca // (3.2) Par.?
kadalīmusalīśigrutāmbūlībāṇapīlukam / (4.1) Par.?
alambuṣā balā kolī hyāsphoṭā kharamañjarī // (4.2) Par.?
tumbarus tiktaśākaṃ cāpyeṣām ekarasena tu / (5.1) Par.?
rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // (5.2) Par.?
kāśīśatumbarusindhuṭaṃkaṇakṣārasaṃyutam / (6.1) Par.?
pūrvābhiṣavayogena sūtakaścarati kṣaṇāt // (6.2) Par.?
atra prathamena rajasā pūrvoktenābhiṣekeṇa sṛṣṭitrayaṃ lavaṇatrayam umātasī kauberī uttaravāruṇī yavaciñcā tintiḍī / (7.1) Par.?
ayamarthaḥ kṣārāmlādimarditapuṭitasya yavaciñcārasena piṣṭiḥ kāryā / (7.2) Par.?
śatāvaryādirasamarditakāśīśādibhiḥ saha puṭitasya yavaciñcārasena piṣṭirvā kāryeti piṣṭidvayam / (7.3) Par.?
tathā ca tatraiva / (7.4) Par.?
gṛhītvā devi dhānyābhram amlavargeṇa saṃyutam / (7.5) Par.?
kvāthayitvābhrakaṃ taṃ tu snuhīkṣīreṇa marditam // (7.6) Par.?
araṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ / (8.1) Par.?
kadalīkandaniryāsairmūlakandarasena ca // (8.2) Par.?
kākamācī ca mīnākṣī hyapāmārgo munistathā / (9.1) Par.?
eraṇḍo hyārdrakaścaiva meghanādaḥ punarnavā // (9.2) Par.?
ekaikasya punar drāvaiḥ puṭamekaṃ pradāpayet / (10.1) Par.?
vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet // (10.2) Par.?
chāyāśuṣkaṃ tataḥ kṛtvā caṇakāmlena bhairavi / (11.1) Par.?
ghanasāraṃ ca kāśīśaṃ vacā nimbaṃ tathaiva ca // (11.2) Par.?
abhrakātṣoḍaśāṃśena hyekaikaṃ tatra nikṣipet / (12.1) Par.?
nidhāya tāmrapātre tu gharṣayettaṃ ca suvrate // (12.2) Par.?
navavāraṃ tato devi lohapātre tu jārayet / (13.1) Par.?
rasena saha deveśi caṇakāmlena kāñjikam // (13.2) Par.?
mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate / (14.1) Par.?
somavallīrasaiḥ piṣṭvā vyomaṃ sauvarcalānvitam // (14.2) Par.?
śanaiḥ śanair haṃsapāke dāpayecca puṭatrayam / (15.1) Par.?
somavallīrasenaiva saptavārāṃśca bhāvayet // (15.2) Par.?
somavallīrasenaiva saptavārāṃśca dāpayet / (16.1) Par.?
pātayenmṛnmaye bhāṇḍe rasena saha saṃplutam / (16.2) Par.?
mūlaṃ vallīṣupuṅkhāyā gavyakṣīreṇa gharṣayet / (16.3) Par.?
kalkena lepayetsūtaṃ gaganaṃ ca tadūrdhvagam / (16.4) Par.?
tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt / (16.5) Par.?
jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā / (16.6) Par.?
iti puṭanenānyā tṛtīyā piṣṭiḥ / (16.7) Par.?
tilaparṇīrasenaiva gaganaṃ tena bhāvayet / (16.8) Par.?
mardanājjāyate piṣṭirnātra kāryā vicāraṇā // (16.9) Par.?
pūrvoktavidhinā puṭita iti śeṣaḥ / (17.1) Par.?
ityanyā piṣṭiḥ / (17.2) Par.?
ityabhram arkacūrṇapiṣṭicatuṣṭayam / (17.3) Par.?
atha vyomasattvapiṣṭiḥ rasārṇave / (17.4) Par.?
sattvamāvartitaṃ vyomnaḥ śodhitaṃ kācaṭaṃkaṇaiḥ / (17.5) Par.?
ciñcāphalāmlasehuṇḍapatrakalkaniṣevaṇaiḥ // (17.6) Par.?
paktvā niṣpādyatāṃ devi rasapiṣṭisamaṃ bhavet / (18.1) Par.?
rasaratnākare'pi / (18.2) Par.?
abhrasattvaṃ samāvartya samāṃśaṃ kācaṭaṃkaṇam // (18.3) Par.?
dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet / (19.1) Par.?
amlavargasnuhīpatraciñcābījaṃ savalkalam // (19.2) Par.?
kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet / (20.1) Par.?
mṛdu śubhraṃ bhavettacca hitaṃ sūtasya jāraṇe // (20.2) Par.?
atha gandhakapiṣṭiḥ / (21.1) Par.?
rasaratnapradīpikāyām / (21.2) Par.?
viloḍite svarṇajale viśuṣke vastre'tha dattvā navanītagarbham / (21.3) Par.?
cūrṇaṃ śilātālakagandhakānāṃ sapannagānāṃ samabhāgikānām // (21.4) Par.?
karṣapramāṇāṃ tu tato'sya vartiṃ prajvālayettadgalitaṃ ghṛtaṃ syāt / (22.1) Par.?
anena kuryādrasanāyakasya sarvatra piṣṭiṃ balijāraṇāya // (22.2) Par.?
rasendracintāmaṇāvapi / (23.1) Par.?
śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya tu / (23.2) Par.?
taptakhalve vinikṣipya devadālīrasaplutam // (23.3) Par.?
mardayecca karāṃgulyā jāyate gandhapiṣṭikā / (24.1) Par.?
bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca // (24.2) Par.?
mardayed ghṛtayogena jāyate gandhapiṣṭikā / (25.1) Par.?
anyatra ca / (25.2) Par.?
gandhakasya palaṃ cūrṇaṃ bṛhatīphalajadravaiḥ // (25.3) Par.?
ākāśavallīsvarasairgomūtreṇa ca bhāvayet / (26.1) Par.?
ekaviṃśativārāṃśca pratyekaṃ śoṣitaṃ ca tat // (26.2) Par.?
amlavargair bhāvitaṃ ca raktapītagaṇena ca / (27.1) Par.?
śuṣkaṃ śrīraṅgayantreṇa sattvaṃ grāhyaṃ prayatnataḥ / (27.2) Par.?
tadyantragadraveṇaiva piṣṭiḥ syādrasajāraṇe // (27.3) Par.?
pūrvoktaraṅgākṛṣṭinā vā bhāvitā gandhādipiṣṭakā / (28.1) Par.?
iti gandhakapiṣṭikā / (28.2) Par.?
atha śilātālapiṣṭiḥ rasārṇave / (28.3) Par.?
snehakṣārāmlavargaiśca śilāyāśca puṭatrayam / (28.4) Par.?
kaṭāhe dhūpane yantre dhūpagandhānulepanāt // (28.5) Par.?
vaṃgasya hi vidhānena tālasya hatasya ca / (29.1) Par.?
tāpyahiṃgulayor vāpi hīnaṃ vai rasakasya vā // (29.2) Par.?
devendragiristvāha / (30.1) Par.?
ṣoḍaśāṃśaṃ rasātsattvaṃ liptamūṣāndhitaṃ puṭet / (30.2) Par.?
satuṣe karṣage'gnau ca yāvatsūtāvaśeṣitam // (30.3) Par.?
evamanyasattvapiṣṭiśca dhātuvargoktasattvānāṃ kāryā / (31.1) Par.?
iti śilātālakamākṣikādipiṣṭiḥ / (31.2) Par.?
atha rasārṇave svarṇatārabījāni / (31.3) Par.?
athātaḥ sampravakṣyāmi bījānāṃ sādhanaṃ priye / (31.4) Par.?
hematāravaśād bījaṃ dvividhaṃ tāvadīśvari // (31.5) Par.?
pītāruṇair haimabījaṃ tārabījaṃ sitairbhavet / (32.1) Par.?
kalpitaṃ rañjitaṃ pakvam iti bhūyastridhā bhavet // (32.2) Par.?
kalpitaṃ dvividhaṃ tatra śuddhamiśravibhedataḥ / (33.1) Par.?
rasoparasalohānāṃ bījānāṃ kalpitaṃ pṛthak // (33.2) Par.?
śuddhaṃ miśraṃ tu saṃyogādyathālābhaṃ sureśvari / (34.1) Par.?
miśraṃ yathā hemābhratāmrābhratārābhravaṅgābhranāgābhrakāntābhrādikam / (34.2) Par.?
iti kalpitabījāni / (34.3) Par.?
atha tatraiva rañjitabījāni bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu / (34.4) Par.?
ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam / (34.5) Par.?
dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam // (34.6) Par.?
āraktavallibhirmūtrairbahudhā paribhāvitaiḥ / (35.1) Par.?
kunaṭīgandhapāṣāṇairhemamākṣikahiṃgulaiḥ // (35.2) Par.?
vāpitaṃ secitaṃ raktagaṇaiḥ snehairmṛtaṃ tataḥ / (36.1) Par.?
rañjitaṃ rasarājasya tīkṣṇaṃ tāmraṃ viśeṣataḥ // (36.2) Par.?
kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena vā / (37.1) Par.?
kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam // (37.2) Par.?
dviguṇaṃ rasakaṃ dattvā tāmraṃ sudhmātamīśvari / (38.1) Par.?
kṛṣṇābhrakasya cūrṇaṃ ca raktavarṇaṃ muhuḥ puṭaiḥ // (38.2) Par.?
tāpyena vā mṛtaṃ hema triguṇena vipācitam / (39.1) Par.?
haṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam // (39.2) Par.?
indragopanibhaṃ yāvatsarvaṃ dviguṇajāraṇāt / (40.1) Par.?
drutahemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ // (40.2) Par.?
abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca / (41.1) Par.?
gairikeṇa ca mukhyena rasakena ca rañjayet // (41.2) Par.?
kunaṭīhatakariṇā vā raviṇā tāpyagandhakahatena / (42.1) Par.?
daradanihatāyasā vā nirvyūḍhaṃ hema tadbījam // (42.2) Par.?
rasasāre tu melanakarma / (43.1) Par.?
ādāveva tu bījānāṃ kuryānmelaṃ yathocitam / (43.2) Par.?
nirvāhya sarvabījāni vāpayetsecanena tu // (43.3) Par.?
tāpyaṃ vā rasakaṃ vāpi haṃsaṃ vā vimalāṃ śilām / (44.1) Par.?
vāpayetsarvabījeṣu satataṃ sekapaṇḍitaḥ // (44.2) Par.?
secanaṃ raktatoyena rañjanaṃ syādviśeṣataḥ / (45.1) Par.?
bhavanti sarvabījāni rañjitāni na saṃśayaḥ // (45.2) Par.?
rasaścoparasāścaiva raktapītāśca kṛtsnaśaḥ / (46.1) Par.?
triguṇā hemanirvyūḍhā hemaśeṣaṃ tu bījakam // (46.2) Par.?
tad bījaṃ cārayetsūte samabhāgaṃ ca kārayet / (47.1) Par.?
rasasya rañjanaṃ kṛtvā samabījena sārayet // (47.2) Par.?
iha cāraṇaṃ sāraṇaṃ kalpitapakvabījānāmapyevameva / (48.1) Par.?
rasendracintāmaṇau / (48.2) Par.?
karṣāṣṭaṃkaṇakajjalīharihayairgandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śṛtam / (48.3) Par.?
bhūyo gandhamṛtaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre madhunā puṭena dhamanenārkacchavīmīhate // (48.4) Par.?
tulyaṃ tāre tāmramāvartya tāvattaptaṃ taptaṃ gandhacūrṇe kunaṭyām / (49.1) Par.?
nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgandhaiḥ pācayetkācakūpyām // (49.2) Par.?
khaṇḍākāraṃ tādṛśaṃ ṭaṃkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle / (50.1) Par.?
dhmātaṃ sādhu syāt suvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa // (50.2) Par.?
atha rasārṇave pakvabījāni / (51.1) Par.?
bījāni rañjitānyevaṃ pakvabījamataḥ śṛṇu / (51.2) Par.?
mahārasānuparasān tīkṣṇalohāni ca kṣipet // (51.3) Par.?
samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ / (52.1) Par.?
śataśo vāhayedetadakṣīṇaṃ sāvaśeṣitam // (52.2) Par.?
samāṃśaṃ rasarājasya garbhe dravati niścitam / (53.1) Par.?
tadetat piṣṭikāstambhe jāraṇāyāṃ sureśvari // (53.2) Par.?
rañjane rasarājasya sāraṇāyāṃ ca śasyate / (54.1) Par.?
tadeva śataśo raktagaṇasnehaniṣecitam // (54.2) Par.?
adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt / (55.1) Par.?
nirvyūḍhaṃ nāgavaṃgābhyāṃ kriyāyāṃ hematārayoḥ // (55.2) Par.?
khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane / (56.1) Par.?
rasākṛṣṭi
sasnehakṣārakaṭvamlai rasaistaistālakādibhiḥ // (56.2) Par.?
samadvitriguṇān tāmre vāhayedvaṃgapannagān / (57.1) Par.?
raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam // (57.2) Par.?
mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām / (58.1) Par.?
vaikrāntakaṃ kāntamukhaṃ sasyakaṃ vimalāñjanam // (58.2) Par.?
rasakaṃ cāpi śataśaścūrṇitaṃ hemni vāhayet / (59.1) Par.?
lohaparpaṭikātāpyakaṃkuṣṭhavimalābhrakaiḥ // (59.2) Par.?
mṛtaśulvaśilāsūtasnuhyarkakṣīrahiṃgulaiḥ / (60.1) Par.?
nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ // (60.2) Par.?
rasatālakaśaṅkhaciñcākṣāraistathā trapu / (61.1) Par.?
mṛtaṃ nāgaṃ mṛtaṃ vaṃgaṃ śulbaṃ tīkṣṇaṃ tathā mṛtam // (61.2) Par.?
ekaikamuttame hemni vāhayetsuravandite / (62.1) Par.?
nirutthe pannage hemni nirvyūḍhe śataśo guṇaiḥ // (62.2) Par.?
gorocananibhaṃ hemaṃ bhāskaraṃ tārasaṃnibham / (63.1) Par.?
tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā // (63.2) Par.?
āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ / (64.1) Par.?
vyūḍhaṃ śataguṇaṃ hemni tadbījaṃ jārayetsamam // (64.2) Par.?
candrārkaṃ patralepena śatabhāgena vedhayet / (65.1) Par.?
ūrdhvādho mākṣikaṃ dattvā śulbaṃ hemasamaṃ bhavet // (65.2) Par.?
evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kiraṇasaṃnibham / (66.1) Par.?
rasakābhrakatāmreṇa bhāgavṛddhaṃ dhamettataḥ // (66.2) Par.?
mākṣikeṇa hataṃ tacca bīje nirvāhayetpriye / (67.1) Par.?
dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyahataṃ vahet // (67.2) Par.?
triṃśadguṇaśilāvāpaṃ nāgabījam udāhṛtam / (68.1) Par.?
tāpyatālakavāpena sattvaṃ pītābhrakasya tu // (68.2) Par.?
bījaṃ nirvāhayed etad ghoṣākṛṣṭasya vedhakam / (69.1) Par.?
nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām // (69.2) Par.?
vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam / (70.1) Par.?
kiṃcidyathā rasaratnākare / (70.2) Par.?
svarṇaṃ tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ / (70.3) Par.?
sāmlena tāpyayogena dhametsvarṇāvaśeṣitam // (70.4) Par.?
evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ vā tutthasattvakam / (71.1) Par.?
pakvabījamiti khyātaṃ svarṇaśeṣaṃ samāharet // (71.2) Par.?
tathā ca vistaratastu rasasāre / (72.1) Par.?
raktābhrahemarasakaṃ hemābhraṃ capalaṃ śilā / (72.2) Par.?
mākṣīkaṃ kāntatīkṣṇaṃ ca hema mākṣīkamabhrakam // (72.3) Par.?
hemakāntaṃ ca mākṣīkaṃ tīkṣṇaṃ mākṣīkakāñcanam / (73.1) Par.?
tīkṣṇāruṇaṃ ca mākṣīkaṃ kāntābhraṃ tāpyakāñcanam // (73.2) Par.?
kṛṣṇābhraṃ hemaṃ tīkṣṇaṃ ca śulvāyaskāntatīkṣṇakam / (74.1) Par.?
mākṣikaṃ gaganaṃ hemaṃ tīkṣṇaṃ tāmraṃ ca mākṣikam // (74.2) Par.?
pītābhraṃ kāntatīkṣṇaṃ ca kāntatāmramākṣikam / (75.1) Par.?
tīkṣṇābhratāmramākṣīkaṃ tāmratīkṣṇābhrakāñcanam // (75.2) Par.?
śulvāyaskāntatīkṣṇaṃ ca tīkṣṇāyaskāntaśulvakam / (76.1) Par.?
mākṣikaṃ gaganaṃ hema tīkṣṇatāmraṃ ca mākṣikam // (76.2) Par.?
tāmrakāntābhramākṣīkaṃ tīkṣṇārkaṃ nāgamākṣikam / (77.1) Par.?
rūkma vyoma ravistīkṣṇaṃ hemābhraśulvamākṣikam // (77.2) Par.?
rūkma vyoma khagaṃ cauraṃ khagavaṃgābhrakāñcanam / (78.1) Par.?
rūkma vyoma khagaṃ kāntaṃ sasyābhraṃ kāñcanaṃ khagam // (78.2) Par.?
rūkma vyoma khagaṃ haṃsaṃ tutthābhraṃ khagakāñcanam / (79.1) Par.?
rūkma vyoma khagaṃ śailaṃ rūkma vyoma khagaṃ trapu // (79.2) Par.?
rūkma vyoma raviścauraṃ tālābhraṃ kāñcanaṃ khagam / (80.1) Par.?
rūkma vyoma khagaṃ ghoṣaṃ rūkma vyoma khagāñjanam // (80.2) Par.?
rūkma vyoma khagaṃ brāhmaṃ rūkma vyoma khagaṃ śilā / (81.1) Par.?
rūkma khagaṃ trapuścauraṃ khagāyaś corakāñcanam // (81.2) Par.?
rūkma coraṃ khagaṃ śailaṃ rūkma coraṃ ca mākṣikam / (82.1) Par.?
rūkma coraṃ khagaṃ sasyaṃ coravaikrāntamākṣikam // (82.2) Par.?
rūkma coraṃ khagaṃ gandhaṃ rūkma coraṃ khagaṃ malam / (83.1) Par.?
rūkma śilā khagaṃ coraṃ rūkma coraṃ khagāñjanam // (83.2) Par.?
rūkma coraṃ khagaṃ tutthaṃ kāsīsaṃ coramākṣikam / (84.1) Par.?
rūkma coraṃ khagaṃ kāṃkṣī rūkma coraṃ khagaṃ trapu // (84.2) Par.?
rūkma coraṃ khagaṃ nāgaṃ coraṃ rādhoṣamākṣikam // (85) Par.?
rūkma coraṃ khagaṃ śulbaṃ rāścauraṃ khagamākṣikam / (86.1) Par.?
rūkma coraṃ khagaṃ śulvaṃ rāścauraṃ khagamākṣikam / (86.2) Par.?
rūkma coraṃ śilāṃ haṃsaṃ coraṃ rā haṃsamākṣikam // (86.3) Par.?
nāgaṃ rārasakaṃ haṃsaṃ haṃsaṃ rācoramākṣikam / (87.1) Par.?
rāśulvaṃ rasakaṃ haṃsaṃ rāścoraṃ śailahiṃgulam // (87.2) Par.?
coraṃ rādaradaṃ coraṃ haṃsaṃ rācorahiṃgulam / (88.1) Par.?
lohaṃ rādaradaṃ coraṃ hiṃgulaṃ tīkṣṇacorakam // (88.2) Par.?
kāṃkṣī ca hiṃgulaṃ coraṃ rākāṃkṣī corahiṃgulam / (89.1) Par.?
haṃsaṃ rārasakaṃ coraṃ punarbījaṃ ca jāyate // (89.2) Par.?
hemaikaṃ triguṇaṃ coraṃ hemaikaṃ triguṇaṃ khagam / (90.1) Par.?
hemaikaṃ triguṇaṃ haṃsaṃ hemaikaṃ triguṇaṃ giriḥ // (90.2) Par.?
hemaikaṃ triguṇaṃ tālaṃ hemaikaṃ vimalātrayam / (91.1) Par.?
trirbhūnāgaśca hemaikaṃ hemaikaṃ triguṇā śilā // (91.2) Par.?
hemaikaṃ triguṇaṃ tutthaṃ hemaikaṃ triguṇaṃ vaṭam / (92.1) Par.?
hemaikaṃ triguṇā rīrī hemaikaṃ ca tritutthakam // (92.2) Par.?
hemaikaṃ triguṇaṃ ghoṣaṃ hemaikaṃ triguṇaṃ trapu / (93.1) Par.?
hemaikaṃ triguṇaṃ nāgaṃ proktaṃ bījamanekadhā // (93.2) Par.?
pratyekaṃ ślokapādaikaṃ kalpitaṃ bījamatra vai / (94.1) Par.?
punaḥ pracārayogena bījānāmapyanantatā // (94.2) Par.?
nānākṣetrasamudbhūtadhātupāṣāṇasattvataḥ / (95.1) Par.?
rasoparasasaṃyogāt kalpayedbījam uttamam // (95.2) Par.?
bījaiḥ samastairvyastairvā bhāgottarakṛtairapi / (96.1) Par.?
kanake triguṇairjīrṇaiḥ kramādvedhaḥ śatāvadhiḥ // (96.2) Par.?
rasagraharaviṣṭambhasaṃkhyā triṃśadguṇottarā / (97.1) Par.?
uttamaṃ kanakaṃ jāryaṃ kramavṛddhyā ca vedhakṛt // (97.2) Par.?
rase ca bhāgavṛddhyā ca viṃśatitriṃśadguṇottaram / (98.1) Par.?
viṣamaṃ vā samaṃ vātha samaṃ viṣamameva ca // (98.2) Par.?
rāgasaṃkhyākrameṇaiva bīje jīrṇe ca vedhakṛt / (99.1) Par.?
atra khagaṃ kāsīsam / (99.2) Par.?
coraṃ kharparam / (99.3) Par.?
haṃsaṃ hiṅgulam / (99.4) Par.?
brāhmaṃ tāmram / (99.5) Par.?
rā suvarṇam / (99.6) Par.?
rasādisaṃkhyā sahasrādivedhakaraseṣu sphuṭībhaviṣyatīti / (99.7) Par.?
sahasravedhake ṣaḍguṇitair ayutavedhake navaguṇitair lakṣavedhake dvādaśaguṇitaiḥ prayutavedhake pañcadaśaguṇitaiḥ koṭivedhake'ṣṭādaśaguṇitai raktābhrādibhir jīrṇaiḥ kanakaṃ bījaṃ syādityarthaḥ / (99.8) Par.?
punaśca tatraiva / (99.9) Par.?
lohaghoṣāratāmrāṇām ekadvitrigrahāṃśakāḥ / (99.10) Par.?
nāgastithyaṃśakaḥ sarve dhamettadardhaśeṣataḥ // (99.11) Par.?
rañjanīyaṃ same jīrṇe kanake syāt subījakam / (100.1) Par.?
jārite sārite bīje śatavedhī bhavedrasaḥ / (100.2) Par.?
hemasīsakatāmrāṇāṃ pratyekaṃ ca grahāṃśakam // (100.3) Par.?
rītikātīkṣṇaghoṣāṇāṃ vedapakṣaguṇāṃśakāḥ / (101.1) Par.?
hemaśeṣaṃ bhaved bījaṃ śatavedhasya kārakam // (101.2) Par.?
tīkṣṇaṃ tāmraṃ samaṃ kṛtvā nāgaṃ nirvāhya ṣaḍguṇam / (102.1) Par.?
tāmraśeṣaṃ bhavedraktaṃ hemavyūḍhaṃ subījakam // (102.2) Par.?
nāge ca triguṇā rītirnāgaṃ tāmraṃ tathaiva ca / (103.1) Par.?
tacchulvaṃ hemanirvyūḍhaṃ bījaṃ bhavati śobhanam // (103.2) Par.?
vasubhāgaṃ kṛtaṃ hema śulvaraktaṃ catuṣṭayam / (104.1) Par.?
nāgabhāgadvayaṃ sarvaṃ hemaśeṣaṃ tu bījakam // (104.2) Par.?
lohāṣṭakaṃ rasāḥ sarve tathaivoparasāḥ khalu / (105.1) Par.?
ekatra melanaṃ kṛtvā lohaśeṣaṃ ca kārayet // (105.2) Par.?
taddvātriṃśadguṇaṃ jāryaṃ mahābījamidaṃ rase / (106.1) Par.?
jārayeddhemabījaṃ hi dvāviṃśatiguṇaṃ tathā // (106.2) Par.?
rasaratnākare / (107.1) Par.?
tāpyena mārayecchulvaṃ tathā gandhena māritam / (107.2) Par.?
tat tāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman // (107.3) Par.?
śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipan kṣipan / (108.1) Par.?
tannāgaṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt // (108.2) Par.?
svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase / (109.1) Par.?
anenaiva tu bījena jārayetsārayetpunaḥ // (109.2) Par.?
pūrvavajjāraṇāyogair bandhanāntaṃ ca kārayet / (110.1) Par.?
krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet // (110.2) Par.?
candrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam / (111.1) Par.?
svarṇaṃ tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ // (111.2) Par.?
sāmlena tāpyayogena dhametsvarṇāvaśeṣitam / (112.1) Par.?
evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ vā tutthasattvakam / (112.2) Par.?
pakvabījamiti khyātaṃ svarṇaśeṣaṃ samāharet // (112.3) Par.?
atha tārapakvabījāni rasārṇave / (113.1) Par.?
hemabījamiti proktaṃ tārabījamataḥ śṛṇu / (113.2) Par.?
tīkṣṇābhratāpyavimalārasakaṃ samabhāgakam // (113.3) Par.?
vaṃgabhāgāśca catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam / (114.1) Par.?
puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet // (114.2) Par.?
dvātriṃśacca guṇaṃ tāre vaṃgaṃ tāpyahataṃ vahet / (115.1) Par.?
triṃśadguṇaṃ tālakaṃ ca vaṃgabījamudāhṛtam // (115.2) Par.?
Duration=0.49420595169067 secs.