Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4223
283 parallel or similar passage(s) in this chapter
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uparasāḥ
gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ / (1.1) Par.?
uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // (1.2) Par.?
sulfur:: subtypes
caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / (2.1) Par.?⇒
caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / (RRS, 3, 14, 1) [0]
sulfur:: white
śveto'tra khaṭikā prokto lepane lohamāraṇe // (2.2) Par.?⇒
śveto 'tra khaṭikāprokto lepane lohamāraṇe // (RRS, 3, 14, 2) [0]
sulfur:: yellow
tathā cāmalasāraḥ syād yo bhavetpītavarṇavān / (3.1) Par.?⇒
tathā cāmalasāraḥ syādyo bhavetpītavarṇavān / (RRS, 3, 15, 1) [0]
śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // (3.2) Par.?
⇒
śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // (RRS, 3, 15, 2) [0]
sulfur:: red
raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / (4.1) Par.?⇒
raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / (RRS, 3, 16, 1) [0]
sulfur:: black
durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // (4.2) Par.?⇒
durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // (RRS, 3, 16, 2) [0]
sulfur:: medic. properties
gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ / (5.1) Par.?
āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // (5.2) Par.?
sulfur:: myth. origin
balinā sevitaḥ pūrvaṃ prabhūtabalahetave / (6.1) Par.?⇒
balinā sevitaḥ pūrvaṃ prabhūtabalahetave // (RRS, 3, 18, 1) [0]
vāsukiṃ karṣatastasya tanmukhajvālayā drutā // (6.2) Par.?
⇒
vāsukiṃ karṣatastasya tanmukhajvālayā drutā / (RRS, 3, 19, 1) [0]
vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ / (7.1) Par.?
⇒
vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ // (RRS, 3, 19, 2) [0]
gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ // (7.2) Par.?
tasmād balivasetyukto gandhako'timanoharaḥ / (8.1) Par.?
⇒
tasmādbalivasetyukto gaṃdhako'timanoharaḥ / (RPSudh, 6, 41, 1) [0]
⇒ tasmād balivasetyukto gandhako 'timanoharaḥ // (RRS, 3, 20, 2) [0]
⇒ tasmād balivasetyukto gandhako 'timanoharaḥ // (RRS, 3, 20, 2) [0]
sulfur:: śodhana
payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ // (8.2) Par.?⇒
payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ / (RRS, 3, 21, 1) [0]
gavyājyairvidruto vastragālitaḥ śuddhimṛcchati / (9.1) Par.?
⇒
gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // (RRS, 3, 21, 2) [0]
evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet // (9.2) Par.?
⇒
evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet / (RRS, 3, 22, 1) [0]
ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca / (10.1) Par.?
⇒
ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca // (RRS, 3, 22, 2) [1]
iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet // (10.2) Par.?
apathyādanyathā hanyāt pītaṃ hālāhalaṃ yathā / (11.1) Par.?
⇒
apathyādanyathā hanyātpītaṃ hālāhalaṃ yathā // (RRS, 3, 23, 2) [0]
sulfur:: śodhana
gandhako drāvito bhṛṅgarase kṣipto viśudhyati // (11.2) Par.?⇒
gandhako drāvito bhṛṅgarase kṣipto viśudhyati / (RRS, 3, 24, 1) [0]
tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati / (12.1) Par.?
⇒
tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati // (RRS, 3, 24, 2) [1]
gandhakaśodhanam (3)
sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca // (12.2) Par.?⇒
sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca / (RRS, 3, 25, 1) [0]
gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim / (13.1) Par.?
⇒
gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // (RRS, 3, 25, 2) [0]
chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam // (13.2) Par.?
⇒
chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam / (RRS, 3, 26, 1) [0]
jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ / (14.1) Par.?
⇒
jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ // (RRS, 3, 26, 2) [0]
dugdhe nipatito gandho galitvā pariśudhyati // (14.2) Par.?
⇒
dugdhe nipatito gandho galitaḥ pariśudhyati / (RRS, 3, 27, 1) [0]
itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / (15.1) Par.?
⇒
itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / (RRS, 3, 28, 1) [0]
gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // (15.2) Par.?
⇒
gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // (RRS, 3, 28, 2) [0]
sulfur:: druti
kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / (16.1) Par.?⇒
kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / (RRS, 3, 29, 1) [0]
aratnimātre vastre tadviprakīrya viveṣṭya tat // (16.2) Par.?
⇒
aratnimātre vastre tad viprakīrya viveṣṭya tat // (RRS, 3, 29, 2) [0]
sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / (17.1) Par.?
⇒
sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / (RRS, 3, 30, 1) [0]
dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ // (17.2) Par.?
druto vinipatedgandho binduśaḥ kācabhājane / (18.1) Par.?
⇒
druto nipatito gandho binduśaḥ kācabhājane // (RRS, 3, 30, 3) [1]
tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām // (18.2) Par.?
⇒
tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // (RPSudh, 6, 50, 2) [0]
⇒ tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām / (RRS, 3, 31, 1) [0]
⇒ tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām / (RRS, 3, 31, 1) [0]
vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet / (19.1) Par.?
aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet // (19.2) Par.?
⇒
aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet / (RRS, 3, 32, 1) [0]
karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet / (20.1) Par.?
⇒
karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet // (RRS, 3, 32, 2) [0]
kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām // (20.2) Par.?
⇒
kāsaṃ śvāsaṃ ca śūlārtigrahaṇīm atidurdharām / (RRS, 3, 33, 1) [1]
āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca / (21.1) Par.?
⇒
āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca // (RRS, 3, 33, 2) [0]
sulfur:: śuddha:: medic. use
ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // (21.2) Par.?⇒
ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam / (RRS, 3, 34, 1) [0]
ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / (22.1) Par.?
⇒
ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / (RRS, 3, 34, 2) [0]
hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ // (22.2) Par.?
⇒
hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ // (RRS, 3, 34, 3) [0]
kṣārāmlatailasauvīravidāhidvidalaṃ tathā / (23.1) Par.?
⇒
kṣārāmlatailasauvīravidāhi dvidalaṃ tathā / (RRS, 3, 35, 1) [1]
śuddhagandhakasevāyāṃ tyajedrogahitena hi // (23.2) Par.?
sulfur:: medic. use (kuṣṭha)
gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ / (24.1) Par.?⇒
gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ / (RRS, 3, 36, 1) [0]
ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā // (24.2) Par.?
⇒
ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā // (RRS, 3, 36, 2) [1]
tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau / (25.1) Par.?
⇒
tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau / (RRS, 3, 37, 1) [0]
dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān // (25.2) Par.?
⇒
dṛṣṭapratyayayogo 'yaṃ sarvatra prativīryavān / (RRS, 3, 37, 2) [1]
śrīmatā somadevena samyagatra prakīrtitaḥ / (26.1) Par.?
⇒
śrīmatā somadevena samyagatra prakīrtitaḥ // (RRS, 3, 37, 3) [0]
sulfur:: medic. use (skin diseases)
dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam // (26.2) Par.?⇒
dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam / (RRS, 3, 38, 1) [1]
athāpāmārgatoyena satailamaricena ca / (27.1) Par.?
⇒
athāpāmārgatoyena satailamaricena hi // (RRS, 3, 38, 2) [1]
vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param // (27.2) Par.?
⇒
vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param / (RRS, 3, 39, 1) [0]
takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu / (28.1) Par.?
⇒
takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu // (RRS, 3, 39, 2) [0]
bhajedrātrau tathā vahniṃ samutthāya tataḥ prage // (28.2) Par.?
⇒
bhajedrātrau tathā vahniṃ samutthāya tathā prage / (RRS, 3, 40, 1) [1]
mahiṣīchagaṇairliptvā snāyācchītena vāriṇā / (29.1) Par.?
⇒
mahiṣīchagaṇam liptvā snāyācchītena vāriṇā // (RRS, 3, 40, 2) [0]
tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā // (29.2) Par.?
⇒
tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā / (RRS, 3, 41, 1) [1]
amunā kramayogena vinaśyatyativegataḥ / (30.1) Par.?
⇒
amunā kramayogena vinaśyatyativegataḥ / (RRS, 3, 41, 2) [0]
durjayā bahukālīnā pāmā kaṇḍūḥ suniścitam // (30.2) Par.?
⇒
durjayā bahukālīnā pāmā kaṇḍuḥ suniścitam // (RRS, 3, 41, 3) [1]
gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam / (31.1) Par.?
granthavistarabhītena somadevamahībhujā // (31.2) Par.?
haritālam:: subtypes
haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam / (32.1) Par.?⇒
haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam // (BhPr, 6, 8, 127, 2) [1]
⇒ haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam / (ĀK, 2, 1, 49, 1) [1]
⇒ haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam / (ĀK, 2, 1, 49, 1) [1]
pattratālaka:: phys. properties
svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram // (32.2) Par.?⇒
svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram / (RRS, 3, 71, 1) [0]
⇒ svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram // (ĀK, 2, 1, 49, 2) [0]
⇒ svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram // (ĀK, 2, 1, 49, 2) [0]
tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam / (33.1) Par.?
⇒
tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam // (RRS, 3, 71, 2) [0]
⇒ tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam / (ĀK, 2, 1, 50, 1) [0]
⇒ tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam / (ĀK, 2, 1, 50, 1) [0]
piṇḍatālaka:: phys. properties
niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru / (33.2) Par.?⇒
niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru / (RRS, 3, 72, 1) [1]
⇒ niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // (BhPr, 6, 8, 129, 2) [0]
⇒ niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // (ĀK, 2, 1, 50, 2) [0]
⇒ niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // (BhPr, 6, 8, 129, 2) [0]
⇒ niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // (ĀK, 2, 1, 50, 2) [0]
strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // (33.3) Par.?
⇒
strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // (RRS, 3, 72, 2) [0]
⇒ strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / (ĀK, 2, 1, 51, 1) [0]
⇒ strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / (ĀK, 2, 1, 51, 1) [0]
haritāla:: medic. properties
śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / (34.1) Par.?
snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // (34.2) Par.?
⇒
snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // (RRS, 3, 73, 2) [0]
haritāla:: śodhanam
svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā / (35.1) Par.?⇒
snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā / (RRS, 3, 74, 1) [1]
toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // (35.2) Par.?
⇒
toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // (RRS, 3, 74, 2) [0]
haritāla:: sattva:: pātana
kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam / (36.1) Par.?
sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā // (36.2) Par.?
samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam / (37.1) Par.?
⇒
samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam / (RRS, 3, 81, 1) [0]
ekapraharamātraṃ hi randhramācchādya gomayaiḥ // (37.2) Par.?
⇒
ekapraharamātraṃ hi randhramācchādya gomayaiḥ // (RRS, 3, 81, 2) [0]
yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / (38.1) Par.?
⇒
yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / (RRS, 3, 82, 1) [0]
śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // (38.2) Par.?
⇒
śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // (RRS, 3, 82, 2) [0]
sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / (39.1) Par.?
⇒
sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / (RRS, 3, 83, 1) [0]
granthavistārabhītyā te likhitā na mayā khalu // (39.2) Par.?
⇒
granthavistārabhītyāto likhitā na mayā khalu // (RRS, 3, 83, 2) [1]
sarvatra sukaraṃ yacca sulabhaṃ phaladāyakam / (40.1) Par.?
rasoparasaloheṣu tadevātra nigadyate // (40.2) Par.?
pattratāla:: sattva:: pātana
pattrālakaṃ raverdugdhairdinamekaṃ vimardayet / (41.1) Par.?⇒
palālakaṃ raverdugdhairdinamekaṃ vimardayet / (RRS, 3, 84, 1) [1]
kṣiptvā ṣoḍaśikāṃ taile miśrayitvā tataḥ pacet // (41.2) Par.?
⇒
kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet // (RRS, 3, 84, 2) [0]
anāvṛte pradeśe ca saptayāmāvadhi dhruvam / (42.1) Par.?
⇒
anāvṛtapradeśe ca saptayāmāvadhi dhruvam / (RRS, 3, 85, 1) [0]
svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet // (42.2) Par.?
haritāla:: sattva:: pātana
chāgalasyātha bālasya malena ca samanvitam / (43.1) Par.?⇒
chāgalasyātha bālasya balinā ca samanvitam / (RRS, 3, 86, 1) [1]
tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ // (43.2) Par.?
yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet / (44.1) Par.?
⇒
yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet / (RRS, 3, 87, 1) [1]
tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // (44.2) Par.?
⇒
tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // (RRS, 3, 87, 2) [0]
tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / (45.1) Par.?
⇒
tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / (RRS, 3, 88, 1) [0]
praveśya jvālayedagniṃ dvādaśapraharāvadhim // (45.2) Par.?
⇒
praveśya jvālayedagniṃ dvādaśapraharāvadhi / (RRS, 3, 88, 2) [1]
kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet / (46.1) Par.?
haritāla:: sattva:: pātana
palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // (46.2) Par.?⇒
palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe / (RRS, 3, 89, 1) [0]
balinālipya yatnena trivāraṃ pariśoṣayet / (47.1) Par.?
⇒
balinālipya yatnena trivāraṃ pariśoṣya ca // (RRS, 3, 89, 2) [1]
drāvite tripale tāmre kṣipettālakapoṭṭalīm // (47.2) Par.?
⇒
drāvite tripale tāmre kṣipettālakapoṭalīm / (RRS, 3, 90, 1) [0]
bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / (48.1) Par.?
⇒
bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / (RRS, 3, 90, 2) [1]
mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane // (48.2) Par.?
⇒
mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane // (RRS, 3, 90, 3) [0]
tuvarī:: origin
saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā / (49.1) Par.?
vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // (49.2) Par.?
⇒
vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // (RRS, 3, 62, 2) [0]
tuvarī:: subtypes
phaṭikā phullikā ceti dvividhā parikīrtitā / (50.1) Par.?phaṭikā:: phys., medic. properties
īṣatpītā gurusnigdhā pītikā viṣanāśinī // (50.2) Par.?
vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ / (51.1) Par.?
⇒
vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ // (RRS, 3, 64, 2) [0]
phullikā:: phys., medic. properties
nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā / (51.2) Par.?⇒
nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā / (RRS, 3, 65, 1) [1]
sā phullatuvarī proktā lepācchīghraṃ caredayaḥ // (51.3) Par.?
⇒
sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // (RRS, 3, 65, 2) [1]
tuvarī:: medic. properties
kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca / (52.1) Par.?⇒
kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca / (RRS, 3, 66, 1) [1]
śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // (52.2) Par.?
⇒
śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // (RRS, 3, 66, 2) [1]
tuvarīśodhana
tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati / (53.1) Par.?⇒
tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati // (RRS, 3, 67, 0) [0]
tuvarī:: sattva:: pātana
kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam // (53.2) Par.?⇒
kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam // (RRS, 3, 68, 0) [0]
manaḥśilā:: subtypes
manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrikā / (54.1) Par.?⇒
manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā / (RRS, 3, 91, 1) [0]
⇒ manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā // (ĀK, 2, 1, 74, 2) [0]
⇒ manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā // (ĀK, 2, 1, 74, 2) [0]
khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // (54.2) Par.?
⇒
khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // (RRS, 3, 91, 2) [0]
śyāmāṅgī:: phys. properties
śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / (55.1) Par.?⇒
śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / (RRS, 3, 92, 1) [0]
kaṇavīrikā:: phys. properties
tejasvinī ca nirgaurā tāmrābhā kaṇavīrikā // (55.2) Par.?⇒
tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā // (RRS, 3, 92, 2) [0]
⇒ tejasvinī ca nirbhārā tāmrābhā kaṇavīrakā / (ĀK, 2, 1, 76, 1) [1]
⇒ tejasvinī ca nirbhārā tāmrābhā kaṇavīrakā / (ĀK, 2, 1, 76, 1) [1]
khaṇḍa:: phys. properties
cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā / (56.1) Par.?⇒
cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā / (RRS, 3, 93, 1) [0]
⇒ cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā // (ĀK, 2, 1, 76, 2) [0]
⇒ cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā // (ĀK, 2, 1, 76, 2) [0]
uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā // (56.2) Par.?
manaḥśilā:: medic. properties
manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / (57.1) Par.?⇒
manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / (RRS, 3, 94, 1) [0]
sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // (57.2) Par.?
⇒
sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // (RRS, 3, 94, 2) [1]
manaḥśilā:: śodhana
agastyapatratoyena bhāvitā saptavārakam / (58.1) Par.?⇒
agastyapattratoyena bhāvitā saptavārakam / (RRS, 3, 96, 1) [0]
⇒ agastipatratoyena bhāvitā saptavārakam / (RMañj, 3, 74, 1) [1]
⇒ agastipatratoyena bhāvitā saptavārakam / (YRā, Dh., 185, 1) [1]
⇒ agastipatratoyena bhāvitā saptavārakam / (RMañj, 3, 74, 1) [1]
⇒ agastipatratoyena bhāvitā saptavārakam / (YRā, Dh., 185, 1) [1]
śṛṅgaverarasairvāpi viśudhyati manaḥśilā // (58.2) Par.?
⇒
śṛṅgaverarasair vāpi viśudhyati manaḥśilā // (RRS, 3, 96, 2) [0]
⇒ śṛṅgaverarasair vāpi viśudhyati manaḥśilā // (RMañj, 3, 74, 2) [0]
⇒ śṛṅgaverarasair vāpi viśudhyati manaḥśilā // (RSS, 1, 192, 2) [0]
⇒ śṛṅgaverarase vāpi viśudhyati manaḥśilā // (YRā, Dh., 185, 2) [0]
⇒ śṛṅgaverarasair vāpi viśudhyati manaḥśilā // (RMañj, 3, 74, 2) [0]
⇒ śṛṅgaverarasair vāpi viśudhyati manaḥśilā // (RSS, 1, 192, 2) [0]
⇒ śṛṅgaverarase vāpi viśudhyati manaḥśilā // (YRā, Dh., 185, 2) [0]
manaḥśilā:: sattva:: pātana
aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / (59.1) Par.?⇒
aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / (RRS, 3, 98, 1) [0]
koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // (59.2) Par.?
⇒
koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // (RRS, 3, 98, 2) [0]
manaḥśilā:: sattva:: pātana
bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / (60.1) Par.?⇒
bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / (RRS, 3, 99, 1) [0]
kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // (60.2) Par.?
⇒
kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // (RRS, 3, 99, 2) [1]
śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram / (61.1) Par.?
⇒
śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram / (RRS, 3, 100, 1) [0]
ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau // (61.2) Par.?
añjana:: subtypes
sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param / (62.1) Par.?⇒
sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param / (RRS, 3, 101, 1) [0]
sroto'ñjanaṃ tadanyacca puṣpāñjanakameva ca / (62.2) Par.?
nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate // (62.3) Par.?
sauvīra:: phys. properties
sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / (63.1) Par.?
vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // (63.2) Par.?
⇒
viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // (RRS, 3, 102, 2) [1]
⇒ viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // (ĀK, 2, 1, 284, 2) [1]
⇒ viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // (ĀK, 2, 1, 284, 2) [1]
rasāñjana:: phys., medic. properties
rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham / (64.1) Par.?⇒
rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham / (RRS, 3, 103, 1) [1]
śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // (64.2) Par.?
⇒
śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // (RRS, 3, 103, 2) [0]
srotoñjana:: medic. properties
sroto'ñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam / (65.1) Par.?⇒
srotoñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam / (RRS, 3, 104, 1) [0]
netryaṃ hidhmāviṣacchardikaphapittāsrakopanut // (65.2) Par.?
⇒
netryaṃ hidhmāviṣachardikaphapittāsraroganut // (RRS, 3, 104, 2) [1]
⇒ netryaṃ hidhmāvamicchardikaphapittāsrakopanut // (ĀK, 2, 1, 288, 2) [1]
⇒ netryaṃ hidhmāvamicchardikaphapittāsrakopanut // (ĀK, 2, 1, 288, 2) [1]
puṣpāñjana:: medic. properties
puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / (66.1) Par.?⇒
puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / (RRS, 3, 105, 1) [0]
atidurdharahidhmāghnaṃ viṣajvaragadāpaham // (66.2) Par.?
⇒
atidurdharahidhmāghnaṃ viṣajvaragadāpaham // (RRS, 3, 105, 2) [0]
nīlāñjana:: medic. properties
nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham / (67.1) Par.?⇒
nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham / (RRS, 3, 106, 1) [0]
rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam // (67.2) Par.?
⇒
rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam // (RRS, 3, 106, 2) [0]
añjana:: śodhana
añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ / (68.1) Par.?añjana:: sattva:: pātana
manohvāsattvavat sattvamañjanānāṃ samāharet // (68.2) Par.?⇒
manohvāsattvavat sattvam añjanānāṃ samāharet // (RRS, 3, 108, 0) [0]
kaṅkuṣṭha:: place of discovery
himavatpādaśikhare kaṅkuṣṭhamupajāyate / (69.1) Par.?⇒
himavatpādaśikhare kaṅkuṣṭhamupajāyate / (RRS, 3, 113, 1) [0]
⇒ himavatpādaśikhare kaṅkuṣṭhamupajāyate / (BhPr, 6, 8, 160, 1) [0]
⇒ himavatpādaśikhare kaṅkuṣṭhamupajāyate / (BhPr, 6, 8, 160, 1) [0]
kaṅkuṣṭha:: subtypes
tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam // (69.2) Par.?⇒
tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam // (RRS, 3, 113, 2) [1]
nalikā:: phys. properties
pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / (70.1) Par.?⇒
pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / (RRS, 3, 114, 1) [0]
⇒ pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / (BhPr, 6, 8, 161, 1) [0]
⇒ pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / (BhPr, 6, 8, 161, 1) [0]
reṇuka:: phys. properties
śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // (70.2) Par.?⇒
śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // (RRS, 3, 114, 2) [0]
kaṅkuṣṭha:: origin from feces
kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ / (71.1) Par.?⇒
kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ / (RRS, 3, 115, 1) [0]
varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate // (71.2) Par.?
⇒
varcaśca śyāmapītābhaṃ recanaṃ parikathyate // (RRS, 3, 115, 2) [1]
katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam / (72.1) Par.?
⇒
katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam / (RRS, 3, 116, 1) [0]
vadanti śvetapītābhaṃ tadatīva virecanam // (72.2) Par.?
⇒
vadanti śvetapītābhaṃ tadatīva virecanam // (RRS, 3, 116, 2) [0]
kaṅkuṣṭha:: medic. properties
rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam / (73.1) Par.?⇒
rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam // (RRS, 3, 117, 0) [0]
kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam // (73.2) Par.?
⇒
kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam / (RRS, 3, 118, 1) [0]
vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt / (74.1) Par.?
⇒
vraṇodāvartaśūlārtigulmaplīhagudārtinut // (RRS, 3, 118, 2) [1]
kaṅkuṣṭha:: śodhana
kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam // (74.2) Par.?⇒
kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam // (RRS, 3, 121, 0) [1]
kaṅkuṣṭha:: sattva:: pātana
sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat / (75.1) Par.?⇒
sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat // (RRS, 3, 122, 0) [0]
kaṅkuṣṭha:: medic. use
bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā // (75.2) Par.?⇒
bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā / (RRS, 3, 123, 1) [0]
nāśayedāmapūrtiṃ ca viricya kṣaṇamātrataḥ / (76.1) Par.?
⇒
nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ // (RRS, 3, 123, 2) [1]
bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet // (76.2) Par.?
barbūrīmūlikākvāthajīrasaubhāgyakaṃ samam / (77.1) Par.?
⇒
barburīmūlikākvāthajīrasaubhāgyakaṃ samam / (RRS, 3, 125, 1) [1]
kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ // (77.2) Par.?
⇒
kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ // (RRS, 3, 125, 2) [0]
kāsīsa:: subtypes
kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam / (78.1) Par.?⇒
kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam // (RRS, 3, 52, 0) [0]
vālukākāsīsa:: medic. properties
kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham / (78.2) Par.?
vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam // (78.3) Par.?
puṣpakāsīsa:: medic. properties
puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam / (79.1) Par.?⇒
puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam / (RRS, 3, 54, 1) [1]
⇒ puṣpādikāsīsam atipraśastaṃ soṣṇaṃ kaṣāyāmlamatīva netryam / (DhanvNigh, Candanādivarga, 115, 1) [1]
⇒ puṣpādikāsīsam atipraśastaṃ soṣṇaṃ kaṣāyāmlamatīva netryam / (DhanvNigh, Candanādivarga, 115, 1) [1]
viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // (79.2) Par.?
⇒
viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // (RRS, 3, 54, 2) [0]
⇒ viṣānalaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // (DhanvNigh, Candanādivarga, 115, 2) [1]
⇒ viṣānalaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // (DhanvNigh, Candanādivarga, 115, 2) [1]
kāsīsa:: śodhana
sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet / (80.1) Par.?⇒
sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet // (RRS, 3, 55, 0) [0]
⇒ sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // (RMañj, 3, 85, 0) [1]
⇒ sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // (RCint, 7, 110, 0) [1]
⇒ sakṛdbhṛṅgāmbunā svinnaṃ kāśīśaṃ nirmalaṃ bhavet // (RSS, 1, 214, 2) [1]
⇒ sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // (RMañj, 3, 85, 0) [1]
⇒ sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // (RCint, 7, 110, 0) [1]
⇒ sakṛdbhṛṅgāmbunā svinnaṃ kāśīśaṃ nirmalaṃ bhavet // (RSS, 1, 214, 2) [1]
kāsīsa:: sattva:: pātanam
tuvarīsattvavat sattvametasyāpi samāharet // (80.2) Par.?⇒
tuvarīsattvavatsattvametasyāpi samāharet // (RRS, 3, 56, 0) [0]
kāsīsasevanam
balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam / (81.1) Par.?⇒
balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam / (RRS, 3, 58, 1) [1]
ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam // (81.2) Par.?
⇒
ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam // (RRS, 3, 58, 2) [0]
viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / (82.1) Par.?
⇒
viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / (RRS, 3, 59, 1) [0]
sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān // (82.2) Par.?
⇒
sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // (RRS, 3, 59, 2) [0]
gulmaplīhagadaṃ śūlaṃ mūtrarogam aśeṣataḥ / (83.1) Par.?
rasāyanavidhānena sevitaṃ vatsarāvadhi // (83.2) Par.?
⇒
rasāyanavidhānena sevitaṃ vatsarāvadhi // (RRS, 3, 60, 2) [0]
āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / (84.1) Par.?
⇒
āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / (RRS, 3, 61, 1) [0]
palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam // (84.2) Par.?
⇒
palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam // (RRS, 3, 61, 2) [0]
gairika:: subtypes
pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam / (85.1) Par.?⇒
pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam / (RPSudh, 6, 81, 1) [0]
⇒ pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam // (RRS, 3, 46, 0) [0]
⇒ pāṣāṇagairikaṃ caiva dvitīyaṃ svarṇagairikam // (DhanvNigh, Candanādivarga, 148, 3) [1]
⇒ pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam // (RRS, 3, 46, 0) [0]
⇒ pāṣāṇagairikaṃ caiva dvitīyaṃ svarṇagairikam // (DhanvNigh, Candanādivarga, 148, 3) [1]
pāṣāṇagairika:: phys. properties
pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // (85.2) Par.?⇒
pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // (RPSudh, 6, 81, 2) [1]
⇒ pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam / (RRS, 3, 47, 1) [1]
⇒ pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam / (DhanvNigh, Candanādivarga, 149, 1) [1]
⇒ pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam / (ĀK, 2, 1, 196, 1) [1]
⇒ pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam / (RRS, 3, 47, 1) [1]
⇒ pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam / (DhanvNigh, Candanādivarga, 149, 1) [1]
⇒ pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam / (ĀK, 2, 1, 196, 1) [1]
pāṣāṇagairika:: medic. properties
svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // (86) Par.?⇒
svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // (RPSudh, 6, 82, 2) [1]
⇒ svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut / (RRS, 3, 48, 1) [0]
⇒ svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittajit / (DhanvNigh, Candanādivarga, 151, 1) [1]
⇒ svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut / (RRS, 3, 48, 1) [0]
⇒ svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittajit / (DhanvNigh, Candanādivarga, 151, 1) [1]
svarṇagairika:: medic. properties
hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / (87.1) Par.?⇒
hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / (RPSudh, 6, 83, 1) [1]
⇒ hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / (RRS, 3, 48, 2) [0]
⇒ hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam // (DhanvNigh, Candanādivarga, 151, 2) [0]
⇒ hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / (RRS, 3, 48, 2) [0]
⇒ hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam // (DhanvNigh, Candanādivarga, 151, 2) [0]
pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // (87.2) Par.?
⇒
pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // (RPSudh, 6, 83, 2) [0]
⇒ pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ // (RRS, 3, 48, 3) [0]
⇒ pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ // (RRS, 3, 48, 3) [0]
gairika:: śodhana
gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati / (88.1) Par.?⇒
gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati / (RPSudh, 6, 84, 1) [1]
⇒ gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati // (RRS, 3, 49, 0) [1]
⇒ gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati // (RRS, 3, 49, 0) [1]
gairika:: sattva:: pātana
gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // (88.2) Par.?⇒
gairikaṃ satvarūpaṃ hi nandinā parikīrtitam // (RPSudh, 6, 84, 2) [0]
⇒ gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // (RRS, 3, 50, 0) [0]
⇒ gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // (RRS, 3, 50, 0) [0]
kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt / (89.1) Par.?
⇒
kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt / (RRS, 3, 51, 1) [1]
upatiṣṭhati sūtendram ekatvaṃ guṇavattaram // (89.2) Par.?
⇒
upatiṣṭhati sūtendramekatvaṃ guṇavattaram // (RRS, 3, 51, 2) [0]
sādhāraṇarasāḥ
kampillaścāparo gaurīpāṣāṇo navasārakaḥ / (90.1) Par.?
kapardo vahnijāraśca girisindūrahiṅgulau // (90.2) Par.?
⇒
kapardo vahnijāraśca girisindūrahiṅgulau // (RRS, 3, 126, 2) [0]
boddāraśṛṅgamityaṣṭau sādhāraṇarasā matāḥ / (91.1) Par.?
⇒
modāraśṛṅgam ityaṣṭau sādhāraṇarasāḥ smṛtāḥ / (RRS, 3, 127, 1) [1]
rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ // (91.2) Par.?
⇒
rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ / (ĀK, 2, 1, 259, 1) [0]
⇒ rasabandhakaraṃ proktaṃ nāgārjunapuraḥsaraiḥ / (ĀK, 2, 8, 136, 1) [1]
⇒ rasabandhakaraṃ proktaṃ nāgārjunapuraḥsaraiḥ / (ĀK, 2, 8, 136, 1) [1]
kampilla:: phys. properties, place of discovery
iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ / (92.1) Par.?⇒
iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ / (RRS, 3, 128, 1) [0]
saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ // (92.2) Par.?
⇒
saurāṣṭradeśakhanijaḥ sa hi kampillako mataḥ / (ĀK, 2, 1, 260, 1) [1]
kampilla:: medic. properties
pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī / (93.1) Par.?⇒
pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī / (RRS, 3, 129, 1) [0]
mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī // (93.2) Par.?
gaurīpāṣāṇa:: phys. properties
gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ / (94.1) Par.?⇒
gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ / (RRS, 3, 130, 1) [0]
gaurīpāṣāṇa:: medic. properties
rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // (94.2) Par.?⇒
rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // (RRS, 3, 133, 0) [0]
⇒ rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // (YRā, Dh., 367, 2) [0]
⇒ rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // (ĀK, 2, 1, 268, 2) [0]
⇒ rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // (YRā, Dh., 367, 2) [0]
⇒ rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // (ĀK, 2, 1, 268, 2) [0]
navasāra:: production
karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ / (95.1) Par.?⇒
karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ / (RRS, 3, 134, 1) [0]
⇒ karīrapīlukāṣṭheṣu pacyamāneṣṭakodbhavaḥ // (ĀK, 2, 1, 312, 2) [1]
⇒ karīrapīlukāṣṭheṣu pacyamāneṣṭakodbhavaḥ // (ĀK, 2, 1, 312, 2) [1]
kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // (95.2) Par.?
⇒
kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // (RRS, 3, 134, 2) [0]
⇒ kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ / (ĀK, 2, 1, 313, 1) [0]
⇒ kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ / (ĀK, 2, 1, 313, 1) [0]
iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu / (96.1) Par.?
⇒
iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu / (RRS, 3, 135, 1) [0]
taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // (96.2) Par.?
⇒
taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // (RRS, 3, 135, 2) [0]
navasāra:: medic. properties
rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / (97.1) Par.?⇒
rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / (RRS, 3, 136, 1) [0]
⇒ rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt // (ĀK, 2, 1, 313, 2) [0]
⇒ rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt // (ĀK, 2, 1, 313, 2) [0]
gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / (97.2) Par.?
⇒
gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / (RRS, 3, 136, 2) [1]
⇒ gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / (ĀK, 2, 1, 314, 1) [0]
⇒ gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / (ĀK, 2, 1, 314, 1) [0]
viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam // (97.3) Par.?
⇒
viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam // (RRS, 3, 136, 3) [0]
money cowrie:: phys. properties
pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā / (98.1) Par.?⇒
pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ / (RMañj, 3, 89, 1) [1]
⇒ pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā / (RCint, 7, 114, 1) [1]
⇒ pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā / (RSS, 1, 220, 1) [0]
⇒ pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā // (ĀK, 2, 1, 305, 2) [1]
⇒ pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā / (RCint, 7, 114, 1) [1]
⇒ pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā / (RSS, 1, 220, 1) [0]
⇒ pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā // (ĀK, 2, 1, 305, 2) [1]
rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // (98.2) Par.?
⇒
rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // (RRS, 3, 137, 2) [0]
⇒ rasavaidyavinirdiṣṭās tāś carācarasaṃjñakāḥ // (RMañj, 3, 90, 2) [1]
⇒ rasavaidyair vinirdiṣṭā sā varāṭakasaṃjñikā // (RSS, 1, 221, 2) [1]
⇒ rasavaidyairvinirdiṣṭā sā carācarasaṃjñakā / (ĀK, 2, 1, 306, 1) [1]
⇒ rasavaidyavinirdiṣṭās tāś carācarasaṃjñakāḥ // (RMañj, 3, 90, 2) [1]
⇒ rasavaidyair vinirdiṣṭā sā varāṭakasaṃjñikā // (RSS, 1, 221, 2) [1]
⇒ rasavaidyairvinirdiṣṭā sā carācarasaṃjñakā / (ĀK, 2, 1, 306, 1) [1]
money cowrie:: parīkṣā
sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā / (99.1) Par.?⇒
sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / (RRS, 3, 138, 1) [1]
⇒ sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ // (RMañj, 3, 89, 2) [1]
⇒ sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / (RCint, 7, 114, 2) [1]
⇒ sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā // (RSS, 1, 220, 2) [1]
⇒ sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā // (ĀK, 2, 1, 306, 2) [1]
⇒ sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ // (RMañj, 3, 89, 2) [1]
⇒ sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / (RCint, 7, 114, 2) [1]
⇒ sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā // (RSS, 1, 220, 2) [1]
⇒ sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā // (ĀK, 2, 1, 306, 2) [1]
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // (99.2) Par.?
⇒
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // (RRS, 3, 138, 2) [0]
⇒ pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ / (RMañj, 3, 90, 1) [0]
⇒ pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // (RCint, 7, 114, 3) [0]
⇒ pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā / (RSS, 1, 221, 1) [0]
⇒ pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā / (ĀK, 2, 1, 307, 1) [0]
⇒ pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ / (RMañj, 3, 90, 1) [0]
⇒ pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // (RCint, 7, 114, 3) [0]
⇒ pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā / (RSS, 1, 221, 1) [0]
⇒ pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā / (ĀK, 2, 1, 307, 1) [0]
money cowrie:: medic. properties
pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / (100.1) Par.?⇒
pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / (RRS, 3, 139, 1) [0]
⇒ pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī // (RMañj, 3, 91, 2) [0]
⇒ pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī / (RCint, 7, 116, 1) [1]
⇒ pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī // (ĀK, 2, 1, 307, 2) [1]
⇒ pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī // (RMañj, 3, 91, 2) [0]
⇒ pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī / (RCint, 7, 116, 1) [1]
⇒ pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī // (ĀK, 2, 1, 307, 2) [1]
kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā // (100.2) Par.?
⇒
kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / (RRS, 3, 139, 2) [0]
⇒ kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / (RMañj, 3, 92, 1) [0]
⇒ kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā / (RCint, 7, 116, 2) [1]
⇒ kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā // (RSS, 1, 222, 3) [1]
⇒ kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / (ĀK, 2, 1, 308, 1) [0]
⇒ kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / (RMañj, 3, 92, 1) [0]
⇒ kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā / (RCint, 7, 116, 2) [1]
⇒ kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā // (RSS, 1, 222, 3) [1]
⇒ kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / (ĀK, 2, 1, 308, 1) [0]
rasendrajāraṇe proktā biḍadravyeṣu śasyate / (101.1) Par.?
⇒
rasendrajāraṇe proktā viḍadravyeṣu śasyate // (RRS, 3, 139, 3) [0]
⇒ rasendrajāraṇe proktā viḍadravyeṣu śasyate // (RMañj, 3, 92, 2) [0]
⇒ rasendrajāraṇe proktā viḍadravyeṣu śasyate // (RCint, 7, 116, 3) [0]
⇒ rasendrajāraṇe proktā biḍadravyeṣu śasyate // (ĀK, 2, 1, 308, 2) [0]
⇒ rasendrajāraṇe proktā viḍadravyeṣu śasyate // (RMañj, 3, 92, 2) [0]
⇒ rasendrajāraṇe proktā viḍadravyeṣu śasyate // (RCint, 7, 116, 3) [0]
⇒ rasendrajāraṇe proktā biḍadravyeṣu śasyate // (ĀK, 2, 1, 308, 2) [0]
cowries (gen.):: medic. properties
tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ // (101.2) Par.?⇒
tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ // (RRS, 3, 140, 0) [0]
⇒ tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ / (ĀK, 2, 1, 309, 1) [1]
⇒ tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ / (ĀK, 2, 1, 309, 1) [1]
hatvā hatvā guṇān bhūyo vikārān kurvate na hi / (102.1) Par.?
money cowrie:: śodhana
varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // (102.2) Par.?⇒
varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // (RRS, 3, 141, 0) [0]
⇒ varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt / (RMañj, 3, 91, 1) [1]
⇒ varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt // (RCint, 7, 115, 0) [1]
⇒ varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt / (RMañj, 3, 91, 1) [1]
⇒ varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt // (RCint, 7, 115, 0) [1]
agnijāra:: origin
samudreṇāgninakrasya jarāyur bahirujjhitaḥ / (103.1) Par.?⇒
samudreṇāgninakrasya jarāyur bahirujjhitaḥ / (RPSudh, 6, 85, 1) [0]
⇒ samudreṇāgninakrasya jarāyur bahirujjhitaḥ / (RRS, 3, 142, 1) [0]
⇒ samudreṇāgninakrasya jarāyur bahirujjhitaḥ / (RRS, 3, 142, 1) [0]
saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // (103.2) Par.?
⇒
saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ // (RRS, 3, 142, 2) [0]
⇒ saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // (ĀK, 2, 1, 233, 2) [0]
⇒ saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // (ĀK, 2, 1, 233, 2) [0]
agnijāra:: śodhana
tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate / (104.1) Par.?⇒
tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate // (RRS, 3, 144, 0) [0]
agnijāra:: medic. properties
agnijāras tridoṣaghno dhanurvātādivātanut / (104.2) Par.?⇒
agnijārastridoṣaghno dhanurvātādivātanut / (RRS, 3, 143, 1) [0]
⇒ agnijāras tridoṣaghno dhanurvātādivātanut / (ĀK, 2, 1, 236, 1) [0]
⇒ agnijāras tridoṣaghno dhanurvātādivātanut / (ĀK, 2, 1, 236, 1) [0]
vardhano rasavīryasya dīpano jāraṇastathā // (104.3) Par.?
⇒
vardhano rasavīryasya dīpano jāraṇastathā // (RRS, 3, 143, 2) [0]
⇒ mardano rasavīryasya dīpano jāraṇastathā // (ĀK, 2, 1, 236, 2) [1]
⇒ mardano rasavīryasya dīpano jāraṇastathā // (ĀK, 2, 1, 236, 2) [1]
girisindūra:: origin
mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / (105.1) Par.?⇒
mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / (RRS, 3, 145, 1) [1]
⇒ mahāgiriṣu cālpīyān pāṣāṇāntaḥ sthito rasaḥ / (DhanvNigh, Candanādivarga, 99, 1) [1]
⇒ mahāgiriṣu cālpīyān pāṣāṇāntaḥ sthito rasaḥ / (DhanvNigh, Candanādivarga, 99, 1) [1]
śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā // (105.2) Par.?
⇒
śuṣkaśoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // (RRS, 3, 145, 2) [1]
⇒ śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // (ĀK, 2, 1, 255, 2) [1]
⇒ śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // (ĀK, 2, 1, 255, 2) [1]
girisindūra:: medic. properties
tridoṣaśamanaṃ bhedi rasabandhanamagrimam / (106.1) Par.?⇒
tridoṣaśamanam bhedi rasabandhanamagrimam / (RRS, 3, 146, 1) [0]
dehalohakaraṃ netryaṃ girisindūramīritam // (106.2) Par.?
⇒
dehalohakaro netryo girisindūra īritaḥ // (RPSudh, 6, 88, 2) [0]
⇒ dehalohakaraṃ netryaṃ girisindūramīritam // (RRS, 3, 146, 2) [0]
⇒ dehalohakaraṃ netryaṃ girisindūram īritam // (DhanvNigh, Candanādivarga, 100, 2) [0]
⇒ dehalohakaraṃ netryaṃ girisindūramīritam // (ĀK, 2, 1, 256, 2) [0]
⇒ dehalohakaraṃ netryaṃ girisindūramīritam // (RRS, 3, 146, 2) [0]
⇒ dehalohakaraṃ netryaṃ girisindūram īritam // (DhanvNigh, Candanādivarga, 100, 2) [0]
⇒ dehalohakaraṃ netryaṃ girisindūramīritam // (ĀK, 2, 1, 256, 2) [0]
hiṅgula:: subtypes
hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / (107.1) Par.?⇒
daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / (RPSudh, 6, 77, 1) [1]
⇒ hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ // (RRS, 3, 147, 0) [0]
⇒ hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ // (RRS, 3, 147, 0) [0]
śukatuṇḍa:: properties
prathamo'lpaguṇastatra carmāraḥ sa nigadyate // (107.2) Par.?⇒
prathamo 'lpaguṇastatra carmāraḥ sa nigadyate // (RRS, 3, 148, 0) [0]
haṃsapāka:: phys. properties
śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ / (108.1) Par.?⇒
śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ // (RRS, 3, 149, 0) [0]
darada:: medic. properties
hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ // (108.2) Par.?⇒
hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ / (RRS, 3, 150, 1) [0]
sarvarogaharo vṛṣyo jāraṇāyātiśasyate / (109.1) Par.?
⇒
sarvarogaharo vṛṣyo jāraṇāyātiśasyate // (RRS, 3, 150, 2) [0]
hiṅgulākṛṣṭa
etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // (109.2) Par.?⇒
etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // (RRS, 3, 151, 0) [0]
darada:: śodhana
saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā / (110.1) Par.?⇒
saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā / (RRS, 3, 152, 1) [0]
śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // (110.2) Par.?
⇒
śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // (RRS, 3, 152, 2) [0]
boddāraśṛṅga:: place of discovery
sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / (111.1) Par.?⇒
sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / (RRS, 3, 155, 1) [0]
⇒ sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / (ĀK, 2, 1, 271, 1) [0]
⇒ sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / (ĀK, 2, 1, 271, 1) [0]
arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam // (111.2) Par.?
⇒
arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam // (RPSudh, 6, 89, 2) [1]
⇒ arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam // (RRS, 3, 155, 2) [1]
⇒ arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam // (RRS, 3, 155, 2) [1]
udāraśṛṅga:: medic. properties
sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham / (112.1) Par.?⇒
sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham / (RRS, 3, 156, 1) [1]
rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // (112.2) Par.?
⇒
rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // (RRS, 3, 156, 2) [1]
⇒ rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam // (ĀK, 2, 1, 272, 2) [1]
⇒ rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam // (ĀK, 2, 1, 272, 2) [1]
sādhāraṇarasa:: śodhana
sādhāraṇarasāḥ sarve mātuluṅgadravāmbunā / (113.1) Par.?⇒
sādhāraṇarasāḥ sarve mātuluṅgārdrakāmbunā / (RRS, 3, 157, 1) [1]
trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // (113.2) Par.?
⇒
trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ // (RPSudh, 6, 91, 2) [1]
⇒ trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // (RRS, 3, 157, 2) [1]
⇒ trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // (RRS, 3, 157, 2) [1]
sādhāraṇarasa:: sattva:: śodhana
yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ / (114.1) Par.?⇒
yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ / (RRS, 3, 158, 1) [0]
dhmātāni śuddhivargeṇa milanti ca parasparam // (114.2) Par.?
⇒
dhmātāni śuddhivargeṇa milanti ca parasparam // (RRS, 3, 158, 2) [0]
Duration=0.48761296272278 secs.