Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4214
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rasaśālāṃ prakurvīta sarvabādhāvivarjite / (1.1) Par.?
sarvauṣadhamaye deśe ramye kūpasamanvite // (1.2) Par.?
yakṣarājasahasrākṣadigvibhāge suśobhane / (2.1) Par.?
nānopakaraṇopetāṃ prākāreṇa suśobhitām // (2.2) Par.?
rasśālā meṃ kahāṃ kyā kareṃ?
śālāyāḥ pūrvadigbhāge sthāpayedrasabhairavam / (3.1) Par.?
vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // (3.2) Par.?
nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / (4.1) Par.?
śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā // (4.2) Par.?
sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake / (5.1) Par.?
padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ // (5.2) Par.?
rasśālā meṃ saṃgrahaṇī upakaraṇ
sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām / (6.1) Par.?
bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇīsvanekaśaḥ // (6.2) Par.?
bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ / (7.1) Par.?
svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // (7.2) Par.?
karaṇāni vicitrāṇi sarvāṇyapi samāharet / (8.1) Par.?
manthānaḥ peṣaṇī khalvā droṇīrūpāśca vartulāḥ // (8.2) Par.?
āyasāstaptakhalvāśca mardakāśca tathāvidhāḥ / (9.1) Par.?
sūkṣmachidrasahasrāḍhyā dravyacālanahetave // (9.2) Par.?
cālanī ca kaṭatrāṇī śilā laulī ca kaṇḍanī / (10.1) Par.?
mūṣāmṛttuṣakārpāsavanopalapiṣṭakam // (10.2) Par.?
trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / (11.1) Par.?
śikhitrā govaraṃ caiva śarkarā ca sitopalā // (11.2) Par.?
kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca / (12.1) Par.?
śūrpādiveṇupātrāṇi kṣudrakṣiprāśca śaṅkhakāḥ // (12.2) Par.?
kṣuraprāśca tathā pālyo yaccānyattatra yujyate / (13.1) Par.?
pālikā karṇikā caiva śākacchedanaśastrikā // (13.2) Par.?
śālāsammārjanārthaṃ hi rasapākāntakarma yat / (14.1) Par.?
tatropayogi yaccānyattatsarvaṃ paravidyayā // (14.2) Par.?
śrīrasāṅkuśayā sarvaṃ mantrayitvā samāharet / (15.1) Par.?
anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ // (15.2) Par.?
cālinī
cālinī trividhā proktā tatsvarūpaṃ ca kathyate / (16.1) Par.?
vaiṇavībhiḥ śalākābhinirmitā grathitā guṇaiḥ // (16.2) Par.?
kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā / (17.1) Par.?
cūrṇacālanahetośca cālanyanyāpi vaṃśajā // (17.2) Par.?
karṇikārasya śālmalyāḥ pārijātasya kambayā / (18.1) Par.?
caturaṅgulavistārayuktyā nirmitā śubhā // (18.2) Par.?
kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā / (19.1) Par.?
vājivālāmbarānaddhatalā cālanikā parā // (19.2) Par.?
tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ / (20.1) Par.?
aṅgāra
śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ // (20.2) Par.?
kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā / (21.1) Par.?
upala
piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā // (21.2) Par.?
karaṇḍopalasārī ca saṃśuṣkachagaṇābhidhāḥ / (22.1) Par.?
bottle
kūpikā champikā siddhā golā caiva karaṇḍikā // (22.2) Par.?
caṣaka
caṣakā ca kaṭorī ca vāṭikā ghoṭikā tathā / (23.1) Par.?
kacolī grāhikā ceti nāmānyekārthakāni hi // (23.2) Par.?
raskarm meṃ kaisā vaidy ko rakhe
rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ / (24.1) Par.?
sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // (24.2) Par.?
dharmiṣṭhaḥ satyavāg vidvān śivakeśavapūjakaḥ / (25.1) Par.?
sadayaḥ padmahastaśca saṃyojyo rasavaidyake // (25.2) Par.?
patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ / (26.1) Par.?
anāmādhaḥ stharesvāṅkaḥ sa syādamṛtahastavān // (26.2) Par.?
alchemist:: bad variant
adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ / (27.1) Par.?
kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ // (27.2) Par.?
rasapākāvasāne hi sadāghoraṃ ca jāpayet / (28.1) Par.?
assistant
sodyamāḥ śucayaḥ śūrāḥ baliṣṭhāḥ paricārakāḥ // (28.2) Par.?
bhūtavigrahamantrajñāste yojyā nidhisādhane / (29.1) Par.?
baliṣṭhāḥ sattvavantaśca raktākṣāḥ kṛṣṇavigrahāḥ // (29.2) Par.?
bhūtatrāsanavidyāśca te yojyāḥ balisādhane / (30.1) Par.?
nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ // (30.2) Par.?
yaminaḥ pathyabhoktāro yojanīyā rasāyane / (31.1) Par.?
dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ // (31.2) Par.?
guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ / (32.1) Par.?
collectors of drugs
tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ // (32.2) Par.?
nānāviṣayabhāṣājñāste matā bheṣajāhṛtau / (33.1) Par.?
śucīnāṃ satyavākyānāmāstikānāṃ manasvinām // (33.2) Par.?
sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā / (34.1) Par.?
daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ // (34.2) Par.?
mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ / (35.1) Par.?
rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ / (35.2) Par.?
jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // (35.3) Par.?
Duration=0.23171186447144 secs.