Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2349
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kathyate somadevena mugdhavaidyaprabuddhaye / (1.1) Par.?
paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // (1.2) Par.?
dhānvantarabhāga
ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / (2.1) Par.?
yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ // (2.2) Par.?
rudrabhāga
bhaiṣajyakrīṇitadravyabhāgaścaikādaśo hi yaḥ / (3.1) Par.?
vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // (3.2) Par.?
pragṛhyādhikarudrāṃśaṃ yo'samīcīnamauṣadham / (4.1) Par.?
dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ // (4.2) Par.?
śāstreṣu vihitā śuddhirbrahmahatyākṛtāmapi / (5.1) Par.?
viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā // (5.2) Par.?
kajjalī
dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ / (6.1) Par.?
suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate // (6.2) Par.?
rasapaṅka
sadravā marditā saiva rasapaṅka iti smṛtaḥ // (7) Par.?
navanītapiṣṭī
arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve / (8.1) Par.?
arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā // (8.2) Par.?
piṣṭī
khalve vimardya gandhena dugdhena saha pāradam / (9.1) Par.?
peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ // (9.2) Par.?
pātanapiṣṭī
caturthāṃśasuvarṇena rasena kṛtapiṣṭikā / (10.1) Par.?
bhavetpātanapiṣṭī sā rasasyottamasiddhidā // (10.2) Par.?
hematārayoḥ kṛṣṭī
rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / (11.1) Par.?
samutthitaṃ hi bahuśaḥ sā kṛṣṭī hematārayoḥ // (11.2) Par.?
svarṇakṛṣṭī
kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā / (12.1) Par.?
svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // (12.2) Par.?
varalohaka
tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / (13.1) Par.?
sagandhe lakucadrāve nirgataṃ varalohakam // (13.2) Par.?
svarṇaraktī
tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam / (14.1) Par.?
nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / (14.2) Par.?
tārasya rañjanī cāpi bījarāgavidhāyinī // (14.3) Par.?
tāraraktī
evameva prakartavyā tāraraktī manoharā / (15.1) Par.?
rañjanī khalu rūpyasya bījānāmapi rañjanī // (15.2) Par.?
candrānalayor dalam
mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / (16.1) Par.?
sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // (16.2) Par.?
sitapītadala
ābhāsakṛtabaddhena rasena saha yojitam / (17.1) Par.?
sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam // (17.2) Par.?
ayonāga
tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / (18.1) Par.?
śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam // (18.2) Par.?
tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam / (19.1) Par.?
sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham // (19.2) Par.?
tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ / (20.1) Par.?
rasena sāraṇāyantre tadīyā guṭikā kṛtā // (20.2) Par.?
sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ / (21.1) Par.?
kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva / (21.2) Par.?
tathānyān netrajān rogān rogān jatrūrdhvasambhavān // (21.3) Par.?
śulbanāga
mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / (22.1) Par.?
tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // (22.2) Par.?
nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / (23.1) Par.?
iti saṃsiddhametaddhi śulbanāgaṃ prakīrtyate // (23.2) Par.?
sāritastena sūtendro vadane vidhṛto nṛṇām / (24.1) Par.?
nihanti māsamātreṇa mehavyūhamaśeṣataḥ // (24.2) Par.?
pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / (25.1) Par.?
gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ // (25.2) Par.?
piñjarī
lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / (26.1) Par.?
pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // (26.2) Par.?
candrārka
bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāskaraḥ / (27.1) Par.?
ekatrāvartitāstena candrārkamiti kathyate // (27.2) Par.?
nirvāhaṇa/nirvāpaṇa
sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ / (28.1) Par.?
nirvāpaṇaṃ tu yatproktaṃ vaidyairnirvāhaṇaṃ khalu // (28.2) Par.?
kṣepyaṃ nirvāhaṇaṃ dravyaṃ nirvāhye samabhāgikam / (29.1) Par.?
āvāpyaṃ vāpanīye ca bhāge diṣṭe ca diṣṭavat // (29.2) Par.?
vāritara
mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat // (30) Par.?
rekhāpūrṇa
aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet / (31.1) Par.?
mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // (31.2) Par.?
apunarbhava
guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / (32.1) Par.?
nāyāti prakṛtiṃ dhmānādapunarbhavamucyate // (32.2) Par.?
niruttha
rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget / (33.1) Par.?
tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam // (33.2) Par.?
evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi / (34.1) Par.?
tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ // (34.2) Par.?
bīja
nirvāhaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / (35.1) Par.?
mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // (35.2) Par.?
idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu / (36.1) Par.?
tāḍana
saṃsṛṣṭalohayor ekalohasya parināśanam / (36.2) Par.?
pradhmānād vaṅkanālena tattāḍanamudāhṛtam // (36.3) Par.?
dhānyābhra
cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike / (37.1) Par.?
niryātaṃ mardanādvastrāddhānyābhramiti kathyate // (37.2) Par.?
sattva
kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / (38.1) Par.?
yastato nirgataḥ sāraḥ sattvamityabhidhīyate // (38.2) Par.?
ekakoliśikha
koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ / (39.1) Par.?
mūṣākaṇṭhamanuprāptair ekakoliśikho mataḥ // (39.2) Par.?
charcoal (syn.)
śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ / (40.1) Par.?
kṛṣṇāṅgāḥ koliśāśceti paryāyāste parasparam // (40.2) Par.?
drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / (41.1) Par.?
uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // (41.2) Par.?
hiṅgulākṛṣṭa
vidyādharākhyayantrasthādārdrakadrāvamarditāt / (42.1) Par.?
samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // (42.2) Par.?
ghoṣākṛṣṭa
svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / (43.1) Par.?
muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // (43.2) Par.?
guhyanāga
palaviṃśati nāgasya śuddhasya kṛtacakrikam / (44.1) Par.?
rūpikādugdhasampiṣṭaśilayā parilepitam // (44.2) Par.?
śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam / (45.1) Par.?
tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // (45.2) Par.?
guḍagugguluguñjājyasāraghaiḥ parimardya tat / (46.1) Par.?
mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ // (46.2) Par.?
cakrāntena punaḥ kṛtvā palapramitapāradaiḥ / (47.1) Par.?
liptvā limpetsitārkasya payasā śilayāpi ca // (47.2) Par.?
pacedgajapuṭairenaṃ vārāṇāṃ khalu viṃśatiḥ / (48.1) Par.?
puṭe puṭe hi nāgasya kuryādutthānaṃ khalu // (48.2) Par.?
nīlajyotirdravaiḥ samyag daśavārāṇi ḍhālayet / (49.1) Par.?
iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam // (49.2) Par.?
guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam / (50.1) Par.?
guhyanāga:: grāsa of gold
niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati // (50.2) Par.?
svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam / (51.1) Par.?
kusumbhatailataptaṃ tat svarṇam udgariti dhruvam // (51.2) Par.?
guhyamārgo 'yamuddiṣṭo vakti svacchandabhairavaḥ / (52.1) Par.?
varanāga
tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // (52.2) Par.?
mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate / (53.1) Par.?
utthāpana (def.)
mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā // (53.2) Par.?
ḍhālana
drutadravyasya nikṣepo drave taḍḍhālanaṃ matam / (54.1) Par.?
nāgasaṃbhūtacapala
triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // (54.2) Par.?
vimardya puṭayettāvadyāvat karṣāvaśeṣitam / (55.1) Par.?
na tatpuṭasahasreṇa kṣayamāyāti sarvadā // (55.2) Par.?
capalo'yaṃ samuddiṣṭo vārttikairnāgasambhavaḥ / (56.1) Par.?
vaṅgasaṃbhūtaś capalaḥ
itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // (56.2) Par.?
tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ / (57.1) Par.?
sa raso dhātuvādeṣu śasyate na rasāyane // (57.2) Par.?
ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ / (58.1) Par.?
capala:: preparation
bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam // (58.2) Par.?
kumārīmūlatoyena mardayedekavāsaram / (59.1) Par.?
cāṅgerīsvarasenāpi dinamekamanāratam // (59.2) Par.?
evaṃ bhūnāgadhautena mardayeddivasatrayam / (60.1) Par.?
athaikapalanāgena tāvatā trapuṇāpi ca // (60.2) Par.?
daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret / (61.1) Par.?
yojayitvātha kalkena yathāpūrvaṃ vimardayet // (61.2) Par.?
tataḥ sārarasendreṇa sattvena rasakasya ca / (62.1) Par.?
piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet // (62.2) Par.?
agniṃ prajvālya soṣṇena kāñjikena praśoṣayet / (63.1) Par.?
palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca // (63.2) Par.?
vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / (64.1) Par.?
nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca // (64.2) Par.?
śikhitrairnavabhiḥ samyagbhastrābhyāṃ ca dhametkhalu / (65.1) Par.?
tato mūṣāgataṃ sattvaṃ samādāya samantataḥ // (65.2) Par.?
dhamet prakaṭamūṣāyāṃ vaṅkanālena śuddhaye / (66.1) Par.?
daśaśāṇaṃ hi tatsattvaṃ bhasmanā lavaṇena ca // (66.2) Par.?
sakāñjikena saṃveṣṭya puṭayogena śoṣayet / (67.1) Par.?
dviniṣkapramite tasmin pūrvaproktena bhasmanā // (67.2) Par.?
aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu / (68.1) Par.?
iyatā pūrvasūto'sau jāryate na kathaṃcana // (68.2) Par.?
capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / (69.1) Par.?
anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham // (69.2) Par.?
kāravallījaṭācūrṇairdaśadhā puṭito hi sa / (70.1) Par.?
bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // (70.2) Par.?
mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram / (71.1) Par.?
jīrṇagrāso raso hyeṣa dehalohakaro bhavet / (71.2) Par.?
so'yaṃ śrīsomadevena kathito'tīva niścitam // (71.3) Par.?
dhauta
bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / (72.1) Par.?
kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // (72.2) Par.?
dvaṃdvana
dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam / (73.1) Par.?
??
bhāgādrūpyādike kṣepamanuvarṇasuvarṇake // (73.2) Par.?
bhañjinī
dalair vā varṇikāhrāso bhañjinī vādibhirmatā / (74.1) Par.?
pataṅgī
pataṃgikalkato jātā lohe tāratvahematā // (74.2) Par.?
palikā
dināni katicit sthitvā yātyasau palikā matā / (75.1) Par.?
pataṅgīrāga
rañjitaśca rasāllohād dhmānādvā cirakālataḥ / (75.2) Par.?
viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñikaḥ // (75.3) Par.?
āvāpa, pratīvāpa, ācchādana
drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ / (76.1) Par.?
sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam // (76.2) Par.?
abhiṣeka
drute vahnisthite lauhe viramyāṣṭanimeṣakam / (77.1) Par.?
salilasya parikṣepaḥ so'bhiṣeka itīritaḥ // (77.2) Par.?
nirvāpa
taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat / (78.1) Par.?
Zeit fr pratīvāpa usw.
pratīvāpādikaṃ kāryaṃ drutalohe sunirmale // (78.2) Par.?
śuddhāvarta
yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / (79.1) Par.?
śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame // (79.2) Par.?
bījāvarta
drāvyadravyanibhā jvālā dṛśyate dhamane yadā / (80.1) Par.?
drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // (80.2) Par.?
svāṅgaśītala
vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam / (81.1) Par.?
bahiḥśītala
agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam // (81.2) Par.?
svedana
kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi / (82.1) Par.?
pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // (82.2) Par.?
mardana
uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / (83.1) Par.?
peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // (83.2) Par.?
mūrchana
mardanoddiṣṭabhaiṣajyairnaṣṭapiṣṭatvakārakam / (84.1) Par.?
tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam // (84.2) Par.?
naṣṭapiṣṭa
svarūpasya vināśena piṣṭatāpādanaṃ hi yat / (85.1) Par.?
vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate // (85.2) Par.?
utthāpana
svedātapādiyogena svarūpāpādanaṃ hi yat / (86.1) Par.?
tadutthāpanamityuktaṃ mūrchāvyāpattināśanam // (86.2) Par.?
pātana
uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / (87.1) Par.?
niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // (87.2) Par.?
rodhana
jalasaindhavayuktasya rasasya divasatrayam / (88.1) Par.?
sthitirāsthāpanī kumbhe yāsau rodhanamucyate // (88.2) Par.?
niyamana
rodhanāllabdhavīryasya capalatvanivṛttaye / (89.1) Par.?
kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat // (89.2) Par.?
dīpana
dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / (90.1) Par.?
grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // (90.2) Par.?
grāsamāna
iyanmānasya sūtasya grāsadravyātmikā mitiḥ / (91.1) Par.?
iyatītyucyate yāsau grāsamānamitīritam // (91.2) Par.?
jāraṇā
grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / (92.1) Par.?
iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // (92.2) Par.?
grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ / (93.1) Par.?
samukhā nirmukhā ceti jāraṇā dvividhā punaḥ // (93.2) Par.?
jāraṇa:: nirmukhajāraṇā
nirmukhā jāraṇā proktā bījādānena bhāgataḥ / (94.1) Par.?
bīja (-> jāraṇā)
śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate // (94.2) Par.?
mukha/samukhajāraṇā
catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate / (95.1) Par.?
samukharasa
evaṃ kṛte raso grāsalolupo mukhavānbhavet // (95.2) Par.?
kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ / (96.1) Par.?
iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā // (96.2) Par.?
rākṣasamukha
divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu / (97.1) Par.?
bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān // (97.2) Par.?
cāraṇā
rasasya vadane grāsakṣepaṇaṃ cāraṇā matā / (98.1) Par.?
garbhadruti
grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā // (98.2) Par.?
bāhyadruti
bahireva drutīkṛtya ghanasattvādikaṃ khalu / (99.1) Par.?
jāraṇāya rasendrasya sā bāhyā drutirucyate // (99.2) Par.?
druti (substance)
nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā / (100.1) Par.?
drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam // (100.2) Par.?
druti (process)
tuṣadhānyādiyogena lohadhātvādikaṃ sadā / (101.1) Par.?
saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // (101.2) Par.?
jāraṇā
drutagrāsaparīṇāmo viḍayantrādiyogataḥ / (102.1) Par.?
jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // (102.2) Par.?
viḍa (def.)
kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā / (103.1) Par.?
rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // (103.2) Par.?
rañjana
susiddhabījadhātvādijāraṇena rasasya hi / (104.1) Par.?
pītādirāgajananaṃ rañjanaṃ parikīrtitam // (104.2) Par.?
sāraṇā
sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / (105.1) Par.?
vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā // (105.2) Par.?
vedha
vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / (106.1) Par.?
vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // (106.2) Par.?
vedhabhedāḥ
lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ / (107.1) Par.?
lepavedha
lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā // (107.2) Par.?
lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram / (108.1) Par.?
kṣepavedha
prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ // (108.2) Par.?
kuntavedha
saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / (109.1) Par.?
suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate // (109.2) Par.?
dhūmavedha
vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ / (110.1) Par.?
svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // (110.2) Par.?
śabdavedha
mukhasthitarasenālpalohasya dhamanātkhalu / (111.1) Par.?
svarṇarūpyatvajananaṃ śabdavedhaḥ prakīrtitaḥ // (111.2) Par.?
udghāṭana
viddhadravyasya sūtena kāluṣyādinivāraṇam / (112.1) Par.?
prakāśanaṃ ca varṇasya tadudghāṭanamīritam // (112.2) Par.?
svedana
kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ / (113.1) Par.?
bhūmau nikhanyate yattatsvedanaṃ saṃprakīrtitam // (113.2) Par.?
saṃnyāsa
rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ / (114.1) Par.?
sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // (114.2) Par.?
svedanasaṃnyāsaguṇāḥ
dvāvetau svedasaṃnyāsau rasarājasya niścitam / (115.1) Par.?
guṇaprabhāvajananau śīghravyāptikarau tathā // (115.2) Par.?
rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣā nāma ratnāni hṛtvā / (116.1) Par.?
vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām // (116.2) Par.?
paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ / (117.1) Par.?
rasakarmāṇi kurvāṇo na sa muhyati kutracit // (117.2) Par.?
Duration=0.38335013389587 secs.