Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2312
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ / (1.1) Par.?
samālokya samāsena somadevena sāmpratam // (1.2) Par.?
svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / (2.1) Par.?
yantryate pārado yasmāttasmādyantramitīritam // (2.2) Par.?
dolāyantra
vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / (3.1) Par.?
rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // (3.2) Par.?
saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / (4.1) Par.?
adhastājjvālayedagniṃ tattaduktakrameṇa hi / (4.2) Par.?
dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi // (4.3) Par.?
khalvayantra
khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi / (5.1) Par.?
nirudgārāśmajaś caikastadanyo lohasambhavaḥ // (5.2) Par.?
ardhacandrākṛtikhalva
utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān / (6.1) Par.?
vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ // (6.2) Par.?
kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ / (7.1) Par.?
gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam // (7.2) Par.?
asminpañcapalaḥ sūto mardanīyo viśuddhaye / (8.1) Par.?
tattadaucityayogena khalveṣvanyeṣu śodhayet // (8.2) Par.?
vartulakhalva
dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ / (9.1) Par.?
caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // (9.2) Par.?
mardakaścipiṭo'dhastāt sugrahaśca śikhopari / (10.1) Par.?
taptakhalva
lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ // (10.2) Par.?
mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam / (11.1) Par.?
kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām // (11.2) Par.?
tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet / (12.1) Par.?
tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā // (12.2) Par.?
pradravatyativegena svedato nātra saṃśayaḥ / (13.1) Par.?
kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ // (13.2) Par.?
valabhīyantra
yatra lohamaye pātre pārśvayorvalayadvayam / (14.1) Par.?
tādṛksvalpataraṃ pātraṃ valayaprotakoṣṭhakam // (14.2) Par.?
pūrvapātropari nyasya svalpapātre parikṣipet / (15.1) Par.?
rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // (15.2) Par.?
dviyāmaṃ svedayedevaṃ rasotthāpanahetave / (16.1) Par.?
etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam // (16.2) Par.?
sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / (17.1) Par.?
ūrdhvapātanayantra
aṣṭāṅgulamitā samyak vartulā cipaṭī tale // (17.2) Par.?
caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā / (18.1) Par.?
caturaṅgulavistāranimnayā dṛḍhabaddhayā // (18.2) Par.?
tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā / (19.1) Par.?
navāṅgulakavistārakaṇṭhena ca samanvitā // (19.2) Par.?
pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm / (20.1) Par.?
sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām // (20.2) Par.?
pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ / (21.1) Par.?
ūrdhvapātanayantraṃ hi nandinā parikīrtitam // (21.2) Par.?
adhaḥpātanayantra
uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm / (22.1) Par.?
sthālikāṃ cipaṭībhūtatalāntarliptapāradām // (22.2) Par.?
kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam / (23.1) Par.?
adhaḥpātanayantraṃ hi tadaitat parikīrtitam // (23.2) Par.?
tiryakpātanayantra
kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / (24.1) Par.?
tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu // (24.2) Par.?
tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / (25.1) Par.?
adhastādrasakumbhasya jvālayettīvrapāvakam // (25.2) Par.?
itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam / (26.1) Par.?
tiryakpātanayantraṃ hi vārttikair abhidhīyate // (26.2) Par.?
pātanāyantras:: use
pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu / (27.1) Par.?
pātanaiśca vinā sūto na tarāṃ doṣamujhati // (27.2) Par.?
tribhirevordhvapātaiśca kasmāddoṣānna mucyate / (28.1) Par.?
vibhāgena vipāke tu dravyeṇānyena yogataḥ // (28.2) Par.?
pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu / (29.1) Par.?
khaṇḍanyulūkhalāmbhobhis taṇḍulāḥ syur malojhitāḥ // (29.2) Par.?
pātenaiva mahāśuddhirnandinā parikīrtitā / (30.1) Par.?
kacchapayantra
viśālavadane bhāṇḍe toyapūrṇe niveśayet // (30.2) Par.?
kharparaṃ pṛthukaṃ samyak prasare tasya madhyame / (31.1) Par.?
ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // (31.2) Par.?
ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ / (32.1) Par.?
puṭamaucityayogena dīyate tannigadyate // (32.2) Par.?
yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / (33.1) Par.?
antarālikayantra
kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm // (33.2) Par.?
vitastyā saṃmitāṃ kāntalohena parinirmitām / (34.1) Par.?
muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // (34.2) Par.?
dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ / (35.1) Par.?
pidhānadhārakaṃ ciñcāpattravistīrṇakaṅkaṇam // (35.2) Par.?
pidhānam antarāviṣṭaṃ saśikhaṃ śliṣṭasaṃdhikam / (36.1) Par.?
tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // (36.2) Par.?
tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca / (37.1) Par.?
sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam // (37.2) Par.?
evaṃrūpaṃ bhavedyantramantarālikasaṃjñakam / (38.1) Par.?
anena kārayedgandhadrutiṃ garbhadrutiṃ tathā // (38.2) Par.?
tāpikāyantra
tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām / (39.1) Par.?
sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // (39.2) Par.?
kāntalohamayīṃ khārīṃ dadyād gandhasya copari / (40.1) Par.?
tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // (40.2) Par.?
tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam / (41.1) Par.?
pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ // (41.2) Par.?
lohābhrakādikaṃ sarvaṃ rasasya parijārayet / (42.1) Par.?
tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe // (42.2) Par.?
pratigarbhayantra
sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ / (43.1) Par.?
amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram // (43.2) Par.?
garbhayantra
khārīṃ mallāntarasthālīṃ nirundhyādatiyatnataḥ / (44.1) Par.?
sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca // (44.2) Par.?
kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake / (45.1) Par.?
pālikāyantra
caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam // (45.2) Par.?
etaddhi pālikāyantraṃ balijāraṇahetave / (46.1) Par.?
ghaṭayantra
catuḥprasthajalādhāraṃ caturaṅgulakānanam // (46.2) Par.?
ghaṭayantramiti proktaṃ tadāpyāyanake matam / (47.1) Par.?
iṣṭikāyantra
vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // (47.2) Par.?
vinidhāyeṣṭikāṃ tatra madhye gartavatīṃ śubhām / (48.1) Par.?
gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām // (48.2) Par.?
garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / (49.1) Par.?
nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca // (49.2) Par.?
mallapālikayormadhye mṛdā samyaṅnirudhya ca / (50.1) Par.?
vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // (50.2) Par.?
iṣṭikāyantrametaddhi gandhakaṃ tena jārayet / (51.1) Par.?
vidyādharayantra
sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // (51.2) Par.?
ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / (52.1) Par.?
etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // (52.2) Par.?
ḍamaruyantra
yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca / (53.1) Par.?
yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // (53.2) Par.?
nābhiyantra
mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / (54.1) Par.?
gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam // (54.2) Par.?
tataścācchādayetsamyaggostanākāramūṣayā / (55.1) Par.?
samyak toyamṛdā ruddhvā samyaggartoccamānayā // (55.2) Par.?
tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / (56.1) Par.?
nābhiyantramidaṃ proktaṃ nandinā sarvavedinā // (56.2) Par.?
anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ / (57.1) Par.?
toyamṛttikā
lehavat kṛtabarbūrakvāthena parimarditam // (57.2) Par.?
jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / (58.1) Par.?
iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu // (58.2) Par.?
vahnimṛtsnā
khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / (59.1) Par.?
vahnimṛtsnā bhavedghoravahnitāpasahā khalu // (59.2) Par.?
etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / (60.1) Par.?
vidagdhavanitāprauḍhapremṇā baddhaḥ pumāniva // (60.2) Par.?
nandī nāgārjunaścaiva brahmajyotirmunīśvaraḥ / (61.1) Par.?
vetti śrīsomadevaśca nāparaḥ pṛthivītale // (61.2) Par.?
grastayantra
mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām / (62.1) Par.?
cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ // (62.2) Par.?
sūtendrabandhanārthaṃ hi rasavidbhirudīritam / (63.1) Par.?
tulāyantra
vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu // (63.2) Par.?
prādeśamātranalikā mṛdāliptasusaṃdhikā / (64.1) Par.?
tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam // (64.2) Par.?
nirudhya mūṣayor vaktraṃ vālukāyantrake kṣipet / (65.1) Par.?
adho'gniṃ jvālayedetattulāyantramudāhṛtam // (65.2) Par.?
śilātālakagandhāśmajāraṇāya prakīrtitam / (66.1) Par.?
sthālīyantra
sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca // (66.2) Par.?
pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam / (67.1) Par.?
koṣṭhikāyantra
sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // (67.2) Par.?
vitastipramitotsedhāṃ tatastatra niveśayet / (68.1) Par.?
apakvāṃ mṛnmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām // (68.2) Par.?
ṣaḍaṅgulakavistīrṇāṃ madhye 'timasṛṇīkṛtām / (69.1) Par.?
pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim // (69.2) Par.?
na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ / (70.1) Par.?
koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam // (70.2) Par.?
tatastripādikāṃ lauhīṃ viniveśya sthirīkṛtām / (71.1) Par.?
tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām // (71.2) Par.?
tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ / (72.1) Par.?
jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ // (72.2) Par.?
adhaḥśikhena pūrvoktapidhānena pidhāya ca / (73.1) Par.?
saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ // (73.2) Par.?
saṃdhibandhe viśuṣke ca kṣipedupari vālukāḥ / (74.1) Par.?
bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam // (74.2) Par.?
kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ / (75.1) Par.?
pidhānalagnadhūmo 'sau galitvā nipatedrase // (75.2) Par.?
evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet / (76.1) Par.?
karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān // (76.2) Par.?
koṣṭhikāyantrametaddhi nandinā parikīrtitam / (77.1) Par.?
vālukāyantra
pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ // (77.2) Par.?
pacyate rasagolādyaṃ vālukāyantramīritam / (78.1) Par.?
lavaṇayantra
evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam // (78.2) Par.?
dhūpayantra
vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / (79.1) Par.?
kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca // (79.2) Par.?
tiryaglohaśalākāśca tanvīstiryag vinikṣipet / (80.1) Par.?
tanūni svarṇapattrāṇi tāsāmupari vinyaset // (80.2) Par.?
pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi / (81.1) Par.?
tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // (81.2) Par.?
mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ / (82.1) Par.?
tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ // (82.2) Par.?
rasaścarati vegena drutiṃ garbhadrutiṃ tathā / (83.1) Par.?
gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // (83.2) Par.?
dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam / (84.1) Par.?
tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // (84.2) Par.?
dhūpayecca yathāyogyai rasairuparasairapi / (85.1) Par.?
dhūpayantramiti proktaṃ jāraṇādravyavāhane // (85.2) Par.?
kuṇḍakayantra = kandukayantra
sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / (86.1) Par.?
tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // (86.2) Par.?
adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam / (87.1) Par.?
svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ // (87.2) Par.?
kuṇḍayantra (2)
yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / (88.1) Par.?
svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca // (88.2) Par.?
adhastājjvālayed agnimetadvā kuṇḍayantrakam / (89.1) Par.?
ḍekīyantra
bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // (89.2) Par.?
kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam / (90.1) Par.?
nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet // (90.2) Par.?
uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ / (91.1) Par.?
agninā tāpito nālāt toye tasmin patatyadhaḥ // (91.2) Par.?
yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi / (92.1) Par.?
jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet // (92.2) Par.?
somānalayantra
ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ / (93.1) Par.?
somānalam idaṃ proktaṃ jārayed gaganādikam // (93.2) Par.?
nālikāyantra
lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / (94.1) Par.?
niruddhaṃ vipacetprājño nālikāyantramīritam // (94.2) Par.?
mūṣā
atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ / (95.1) Par.?
vidhinā viniyogaśca somadevena kīrtyate // (95.2) Par.?
crucible:: synonyms
mūṣā hi koṣṭhikā proktā kumudī karahārikā / (96.1) Par.?
pātanī vahnimitrā ca rasavādibhir īryate // (96.2) Par.?
crucible:: nirukti
muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate / (97.1) Par.?
upādānaṃ bhavettasyā mṛttikā lohameva ca // (97.2) Par.?
mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / (98.1) Par.?
durjanapraṇipātena dhig lakṣamapi māninām // (98.2) Par.?
saṃdhilepa
mūṣāpidhānayor bandhe bandhanaṃ saṃdhilepanam / (99.1) Par.?
andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam // (99.2) Par.?
clay:: śarkarā
mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / (100.1) Par.?
cirādhmānasahā sā hi mūṣārthamati śasyate / (100.2) Par.?
tadabhāve ca vālmīkī kaulālī samudīryate // (100.3) Par.?
yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca / (101.1) Par.?
lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe // (101.2) Par.?
śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe / (102.1) Par.?
laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi // (102.2) Par.?
vajramūṣā
mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / (103.1) Par.?
kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // (103.2) Par.?
yogamūṣā
dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā / (104.1) Par.?
tattadviḍasamāyuktā tattadviḍavilepitā // (104.2) Par.?
tayā yā vihitā mūṣā yogamūṣeti kathyate / (105.1) Par.?
anayā sādhitaḥ sūto jāyate guṇavattaraḥ // (105.2) Par.?
vajradrāvaṇamūṣā
gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / (106.1) Par.?
samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // (106.2) Par.?
kothitā pakṣamātraṃ hi bahudhā parivartitā / (107.1) Par.?
tayā viracitā mūṣā vajradrāvaṇikeritā // (107.2) Par.?
gāramūṣā
dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā / (108.1) Par.?
kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā // (108.2) Par.?
yāmayugmam atidhmānānnāsau dravati vahninā / (109.1) Par.?
varamūṣā
vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā // (109.2) Par.?
gāraśca mṛttikātulyaḥ sarvairetair vimarditā / (110.1) Par.?
varamūṣeti nirdiṣṭā yāmaṃ vahniṃ saheta ca // (110.2) Par.?
varṇamūṣā
raktavargarajoyuktā raktavargāmbubhāvitā / (111.1) Par.?
mṛt tayā lepitā mūṣā kṣitikhecaralepitā // (111.2) Par.?
varṇamūṣeti sā proktā varṇotkarṣe niyujyate / (112.1) Par.?
rūpyamūṣā
evaṃ hi śvetavargeṇa rūpyamūṣā prakīrtitā // (112.2) Par.?
viḍamūṣā
tattadviḍamṛdodbhūtā tattadviḍavilepitā / (113.1) Par.?
dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // (113.2) Par.?
vajradrāvanāmuṣā (II)
gārabhūnāgadhautābhyāṃ tuṣamaṣyā śaṇena ca / (114.1) Par.?
samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // (114.2) Par.?
kothitā pakṣamātraṃ hi bahudhā parikīrtitā / (115.1) Par.?
tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // (115.2) Par.?
balābdadhāvanīmūlair vajradrāvaṇakrauñcikā / (116.1) Par.?
sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī // (116.2) Par.?
mūṣāpyāyana
dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ / (117.1) Par.?
kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // (117.2) Par.?
vṛntākamūṣā
vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam / (118.1) Par.?
dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // (118.2) Par.?
aṣṭāṅgulaṃ ca sacchidraṃ sā syādvṛntākamūṣikā / (119.1) Par.?
anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // (119.2) Par.?
gostanīmūṣā
mūṣā yā gostanākārā śikhāyuktapidhānakā / (120.1) Par.?
sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet // (120.2) Par.?
mallamūṣā
nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / (121.1) Par.?
parpaṭyādirasādīnāṃ svedanāya prakīrtitā // (121.2) Par.?
pakvamūṣā
kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / (122.1) Par.?
pakvamūṣeti sā proktā poṭalyādivipācane // (122.2) Par.?
golamūṣā
nirvaktragolakākārā puṭanadravyagarbhiṇī / (123.1) Par.?
golamūṣeti sā proktā satvaraṃ dravyarodhinī // (123.2) Par.?
mahāmūṣā
tale yā kūrparākārā kramād upari vistṛtā / (124.1) Par.?
sthūlavṛntākavatsthūlā mahāmūṣetyasau matā / (124.2) Par.?
sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // (124.3) Par.?
mañjūṣamūṣā
mañjūṣākāramūṣā yā nimnatāyāmavistarā / (125.1) Par.?
ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā / (125.2) Par.?
bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // (125.3) Par.?
mūśalamūṣā
mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / (126.1) Par.?
mūṣā sā muśalākhyā syāccakrībaddharase hitā // (126.2) Par.?
koṣṭhī (intr.)
sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / (127.1) Par.?
koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate // (127.2) Par.?
aṅgārakoṣṭhikā
rājahastasamutsedhā tadardhāyāmavistarā / (128.1) Par.?
caturasrā ca kuḍyena veṣṭitā mṛnmayena hi // (128.2) Par.?
ekabhittau caredgartaṃ vitastyābhogasaṃmitam / (129.1) Par.?
dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // (129.2) Par.?
dehalyadho vidhātavyaṃ dhamanāya yathocitam / (130.1) Par.?
prādeśapramitā bhittiruttaraṅgasya cordhvataḥ // (130.2) Par.?
dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu / (131.1) Par.?
tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // (131.2) Par.?
śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu / (132.1) Par.?
śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // (132.2) Par.?
sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / (133.1) Par.?
bhavedaṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // (133.2) Par.?
pātālakoṣṭhikā
dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / (134.1) Par.?
vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // (134.2) Par.?
caturaṅgulavistāranimnatvena samanvitam / (135.1) Par.?
gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // (135.2) Par.?
kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam / (136.1) Par.?
mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // (136.2) Par.?
āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā / (137.1) Par.?
pātālakoṣṭhikā hy eṣā dhātūnāṃ sattvapātinī // (137.2) Par.?
dhmānasādhyapadārthānāṃ nandinā parikīrtitā / (138.1) Par.?
gārakoṣṭhī
dvādaśāṅgulanimnā yā prādeśapramitā tathā // (138.2) Par.?
caturaṅgulataścordhvaṃ valayena samanvitā / (139.1) Par.?
bhūrichidravatīṃ cakrīṃ valayopari nikṣipet // (139.2) Par.?
śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ / (140.1) Par.?
gārakoṣṭhīyamuddiṣṭā mṛṣṭalohavināśinī // (140.2) Par.?
vaṅkanāla
kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / (141.1) Par.?
adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā // (141.2) Par.?
vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam / (142.1) Par.?
tiryakpradhamakoṣṭhī
koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate // (142.2) Par.?
dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / (143.1) Par.?
tiryakpradhamanākhyā ca mṛdudravyaviśodhinī // (143.2) Par.?
puṭa (def.)
rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam / (144.1) Par.?
neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // (144.2) Par.?
lohāderapunarbhāvo guṇādhikyaṃ tato'gratā / (145.1) Par.?
anapsumajjanaṃ rekhāpūrṇatā puṭato bhavet // (145.2) Par.?
puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam / (146.1) Par.?
jāritādapi sūtendrāllohānām adhiko guṇaḥ // (146.2) Par.?
yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ / (147.1) Par.?
cūrṇatvādiguṇāvāptistathā loheṣu niścitam // (147.2) Par.?
mahāpuṭa
nimne vistarataḥ kuṇḍe dvihaste caturasrake / (148.1) Par.?
vanopalasahasreṇa pūrite puṭanauṣadham // (148.2) Par.?
krauñcyāṃ ruddhaṃ prayatnena piṣṭakopari nikṣipet / (149.1) Par.?
vanopalasahasrārdhaṃ krauñcikopari vinyaset // (149.2) Par.?
vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam / (150.1) Par.?
gajapuṭa
rājahastapramāṇena caturasraṃ ca nimnakam // (150.2) Par.?
pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet / (151.1) Par.?
vinyaset kumudīṃ tatra puṭanadravyapūritām // (151.2) Par.?
pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet / (152.1) Par.?
etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // (152.2) Par.?
vārāhapuṭa
itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // (153) Par.?
kukkuṭapuṭa
puṭaṃ bhūmitale yattadvitastidvitayocchrayam / (154.1) Par.?
tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // (154.2) Par.?
kapotapuṭa
yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ / (155.1) Par.?
tad bālasūtabhasmārthaṃ kapotapuṭamucyate // (155.2) Par.?
govara (def.; a kind of cowdung)
goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / (156.1) Par.?
govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // (156.2) Par.?
govarapuṭa
govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / (157.1) Par.?
tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // (157.2) Par.?
bhāṇḍapuṭa
sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / (158.1) Par.?
vahninā vihite pāke tadbhāṇḍapuṭamucyate // (158.2) Par.?
vālukāpuṭa
adhastādupariṣṭācca krauñcikācchādyate khalu / (159.1) Par.?
vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // (159.2) Par.?
bhūdharapuṭa
vahnimitrāṃ kṣitau samyaṅ nikhanyād dvyaṅgulādadhaḥ / (160.1) Par.?
upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam // (160.2) Par.?
lāvakapuṭa
ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam / (161.1) Par.?
yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // (161.2) Par.?
anuktapuṭa
anuktapuṭamāne tu sādhyadravyabalābalāt / (162.1) Par.?
puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // (162.2) Par.?
synonyms for dried cowdung
piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā / (163.1) Par.?
giriṇḍopalasāṭhī ca navārī chagaṇābhidhaḥ // (163.2) Par.?
upasaṃhāra
yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe / (164.1) Par.?
nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde // (164.2) Par.?
Duration=1.2189979553223 secs.