Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4219
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarpākṣyādigaṇaḥ
sarpākṣī vandhyakarkoṭī jalabimbī ca jambukī / (1.1) Par.?
punarnavā ca matsyākṣī bhṛṅgarājaḥ śatāvarī // (1.2) Par.?
śarapuṅkhā ca maṇḍūkaparṇikā brahmadaṇḍikā / (2.1) Par.?
anantā kukkuṭī jaṅghā kākamācī śikhaṇḍinī // (2.2) Par.?
sahadevī kapotī ca viṣṇukrāntā kuraṇṭakaḥ / (3.1) Par.?
mahābalā nāgabalā mūrvā rāsnā kuriṅginī // (3.2) Par.?
phaṇirnīlī prapunnāṭaḥ samaṅgāmalakī tathā / (4.1) Par.?
jvālinī meghanādaśca gojihvā padmacāriṇī // (4.2) Par.?
pāṭhā ca kokilākṣaśca tripattrā cākhukarṇikā / (5.1) Par.?
ekaparṇī dviparṇī ca triparṇī kṣīriṇī tathā // (5.2) Par.?
tittiḍī meṣaśṛṅgī ca tulasī śyāmaparṇikā / (6.1) Par.?
śvetādriparṇikā ceti sarpākṣyādigaṇo mataḥ // (6.2) Par.?
ṣaṭcatvāriṃśako nāma pāradasya niyāmakaḥ / (7.1) Par.?
ihauṣadhīnāṃ pañcāṅgī gṛhītavyā vidhānataḥ // (7.2) Par.?
rasādisvedane mūṣānayane śodhane tathā / (8.1) Par.?
aṣṭopari yathālābhaṃ grāhyā prokteṣu karmasu // (8.2) Par.?
aṣṭakādhikamādhikyaṃ guṇānāṃ kurute dhruvam / (9.1) Par.?
vyāghrikādigaṇaḥ
vyāghrikā rākṣasī vahniścāṇḍālī gajakarṇikā // (9.2) Par.?
ṣaṭkārī śaṅkhapuṣpī ca bṛhatī hilamocakaḥ / (10.1) Par.?
śṛgālajihvikā vahnirmadanī lāṅgalī tathā // (10.2) Par.?
cakrikā vajriṇī vyāghrī kaṅkatī putrajīvikā / (11.1) Par.?
kañcukī caiva karkoṭī kumārī padmacāriṇī // (11.2) Par.?
ekavīrā rudantī ca lakṣmī narakasā tathā / (12.1) Par.?
uccaṭā raktacitrā ca nāginī nāgavallikā // (12.2) Par.?
saktukā saktuśṛṅgī ca raktasnug yajñavallikā / (13.1) Par.?
śākhoṭo meṣaśṛṅgī ca hemalī vyāghrapādikā // (13.2) Par.?
śamī vyāghranakhī somavallarī cārkapuṣpikā / (14.1) Par.?
keśinī kāsamārī ca vṛkṣarājo'jamārikā // (14.2) Par.?
koṭarākṣī hanūmantī narajīvāṅganāyakī / (15.1) Par.?
mālikā kākatuṇḍī ca meghapuṣpī ca kaṅguṇī // (15.2) Par.?
anyā tuvaravallī ca jagatī haṃsapādikā / (16.1) Par.?
kumbhinī vahnimārī ca sūryabhaktā ca vākucī // (16.2) Par.?
rasanirjīvakārī ca bhūśuṇḍī kaṭutumbikā / (17.1) Par.?
devadālī viśālā ca kārpāsī brahmarañjakam // (17.2) Par.?
kṛṣṇākṣīvaṃ tathā kṛṣṇadhattūro vanapīlukam / (18.1) Par.?
śvetārko yavaciñcā ca kāravellī ca dantikā // (18.2) Par.?
gojihvā kākajaṅghā ca śvetaguñjā ca śambarā / (19.1) Par.?
mahākālī sitāṅkolo māyūraśca paṭolikā // (19.2) Par.?
vyāghrikādigaṇaḥ so'yaṃ rasabhasmakaraḥ paraḥ / (20.1) Par.?
atroktauṣadhibījeṣu jīryate pāradaḥ pṛthak // (20.2) Par.?
raktasnuhyādigaṇaḥ
raktasnuhī rudantī ca raktāgniḥ somavallikā / (21.1) Par.?
vṛddhadāru ca śākhoṭī mohinyaṅgāravallikā // (21.2) Par.?
barhikā kṣīramārjārī triśūlā kṣīrakukkuṭī / (22.1) Par.?
jīmūtaḥ kākamācī ca nīlikā śaṅkhapuṣpikā // (22.2) Par.?
nāgavallīdalākārapatrayuktālpakandinī / (23.1) Par.?
śrīśailotthā ca vajraghnī nāgakarṇīti sā smṛtā // (23.2) Par.?
jyotiṣmatī drumajyotistṛṇajyotirathoccaṭā / (24.1) Par.?
udumbarī tridaṇḍī ca nīlajyotistathāparā // (24.2) Par.?
hemavallarikā tāmravallarī cukra eva ca / (25.1) Par.?
tridaṇḍī brahmadaṇḍī ca krauñcikā sthalapadminī // (25.2) Par.?
varā vartulaparṇā ca nāgakaṇṭhī ca lāṅgalī / (26.1) Par.?
nāgajihvārkapatrī ca kāṣṭhodumbarikā tathā // (26.2) Par.?
kāladaṇḍī triparṇī ca raktasnuhyādiko gaṇaḥ / (27.1) Par.?
rasabandhe vadhe śuddhau vihitaḥ śambhunā svayam // (27.2) Par.?
dravyaiśca sthāvarair upasparśagandharasānvitaiḥ / (28.1) Par.?
śodhito marditaḥ sūto mriyate badhyate sukham // (28.2) Par.?
kadalyādigaṇaḥ
kadalī sūryabhaktaśca kaṭukoṣātakī tathā / (29.1) Par.?
drāviṇī kākamācī ca śigrukā kṣīrakañcukī // (29.2) Par.?
nīrapippalikā ceti kadalyādigaṇas tvayam / (30.1) Par.?
drāvaṇaḥ sarvalohānāṃ rasādīnāṃ ca niścitam // (30.2) Par.?
kākamācyādigaṇaḥ
kākamācyarkapatrī ca kāsamardaḥ kṛtāñjaliḥ / (31.1) Par.?
lakṣmaṇā haṃsapādī ca nāginī kṣīranālikā // (31.2) Par.?
tāmbūlī vyālikā brāhmī kāravallyarjunī carā / (32.1) Par.?
vārāhakarṇikā meghadhvaniśca sahadevikā // (32.2) Par.?
tathā kuruvakaśceti kākamācyādiko gaṇaḥ / (33.1) Par.?
krāmaṇāya vinirdiṣṭā dehe lohe rasasya hi // (33.2) Par.?
ekavīrā mahāvīrā prayogo hemadaṇḍikā / (34.1) Par.?
caturbhedamidaṃ proktaṃ niścitaṃ rasabandhane // (34.2) Par.?
dehalohakaraṃ sarvaṃ mahārogāpakarṣaṇam / (35.1) Par.?
dhanyaṃ putrapradaṃ vṛṣyaṃ darśanasparśanādibhiḥ // (35.2) Par.?
ekavīrā
śavapattrā bhavedvallī pāte caikaphalānvitā / (36.1) Par.?
ekavīreti sā proktā rasabandhakarī param // (36.2) Par.?
mahāvīrā
ekamekaṃ phalaṃ yasyāḥ pare patre prajāyate / (37.1) Par.?
pravālasadṛśīcchāyā mahāvīreti sā matā // (37.2) Par.?
prayogakanda
trikandastriśikhaścaiva vṛntalagnaphaladvayaḥ / (38.1) Par.?
veṇuparṇasadṛkparṇaiḥ gajavindhyācalodbhavaḥ // (38.2) Par.?
tasya madhyamakando hi prayogo nāma rākṣasaḥ / (39.1) Par.?
tena saṃmarditaḥ sūto mriyate badhyate sukham // (39.2) Par.?
hemavallī
tāmbūlīpattravatpatrā svarṇavarṇapayasvinī / (40.1) Par.?
phalapuṣpādihīnā ca hemavallīti sā matā // (40.2) Par.?
sambandhasevitā yena tanmūtrairbaddhapāradaḥ / (41.1) Par.?
saṃvatsaradhṛto vaktre pradhatte khecarāṃ gatim // (41.2) Par.?
vajradaṇḍādivarga
vajralaśunadaṇḍaśca lohadaṇḍaśca te trayaḥ / (42.1) Par.?
brahmaviṣṇuśivātmāno jagattritayarakṣakāḥ // (42.2) Par.?
pathyā śuṇṭhī śilā muṇḍī nirguṇḍī ca viḍaṅgakam / (43.1) Par.?
citrakastrikaṭurhema mākṣikaṃ vimalaṃ tathā // (43.2) Par.?
vajradaṇḍādivargo'yaṃ śreṣṭho'tīva rasāyane / (44.1) Par.?
sarvavyādhiharaḥ śreṣṭho jarāmṛtyuvināśanaḥ // (44.2) Par.?
bhūpāṭalyādivargaḥ
bhūpāṭalī paṭolī ca yogārī siṃhavallikā / (45.1) Par.?
śūkarī hemavallī ca nāgadhārī ca mārkavaḥ // (45.2) Par.?
bhūpāṭalyādivargo'yaṃ rasabandhavidhāyakaḥ / (46.1) Par.?
pañcaratnakagaṇaḥ
pāṭalendīvarī caiva mantrasiṃhāsanī tathā // (46.2) Par.?
niśācarī ca kaṅkālakhecarī pañcaratnakam / (47.1) Par.?
dehalohakaraṃ sūtavadhabandhavidhāyakam / (47.2) Par.?
valīpalitavidhvaṃsi sarvavyādhiharaṃ param // (47.3) Par.?
Duration=0.2720308303833 secs.