Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4222
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mahārasāḥ
mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / (1.1) Par.?
tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni // (1.2) Par.?
abhraka:: medic. properties
gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / (2.1) Par.?
balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // (2.2) Par.?
rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ / (3.1) Par.?
bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // (3.2) Par.?
abhrakabhedāḥ
pinākanāgamaṇḍūkavajram ityabhrakaṃ matam / (4.1) Par.?
śvetādivarṇabhedena pratyekaṃ taccaturvidham // (4.2) Par.?
abhra:: pināka
pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / (5.1) Par.?
tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // (5.2) Par.?
abhra:: nāga
nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / (6.1) Par.?
tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // (6.2) Par.?
abhra:: maṇḍūka
utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / (7.1) Par.?
tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā // (7.2) Par.?
abhra:: vajra
vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / (8.1) Par.?
dehalohakaraṃ tattu sarvarogaharaṃ param // (8.2) Par.?
abhra:: subtypes:: colour
śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham / (9.1) Par.?
śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi // (9.2) Par.?
caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / (10.1) Par.?
tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam // (10.2) Par.?
abhra:: phys. properties
snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam / (11.1) Par.?
sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam // (11.2) Par.?
abhra:: bad types
sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / (12.1) Par.?
grāsitaścenna yojyo'sau lohe caiva rasāyane // (12.2) Par.?
niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / (13.1) Par.?
sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret // (13.2) Par.?
yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam / (14.1) Par.?
tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // (14.2) Par.?
sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / (15.1) Par.?
anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam // (15.2) Par.?
abhra:: śodhana
prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam / (16.1) Par.?
nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale // (16.2) Par.?
triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ / (17.1) Par.?
abhra:: māraṇa
tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // (17.2) Par.?
cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe / (18.1) Par.?
puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // (18.2) Par.?
abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / (19.1) Par.?
ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu // (19.2) Par.?
evaṃ vāsārasenāpi taṇḍulīyarasena ca / (20.1) Par.?
prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ // (20.2) Par.?
evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet / (21.1) Par.?
abhra:: māraṇa
pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam // (21.2) Par.?
rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam / (22.1) Par.?
paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam // (22.2) Par.?
bharjayetsaptavārāṇi cullīsaṃsthitakharpare / (23.1) Par.?
agnivarṇaṃ bhavedyāvad vāraṃ vāraṃ ca cūrṇayet // (23.2) Par.?
tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret / (24.1) Par.?
tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ // (24.2) Par.?
puṭedviṃśativārāṇi vārāhena puṭena hi / (25.1) Par.?
punarviṃśativārāṇi triphalotthakaṣāyataḥ // (25.2) Par.?
triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ / (26.1) Par.?
bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā // (26.2) Par.?
sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam / (27.1) Par.?
evaṃ cecchatavārāṇi puṭapākena sādhitam // (27.2) Par.?
guṇavajjāyate'tyarthaṃ paraṃ pācanadīpanam / (28.1) Par.?
kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā / (28.2) Par.?
tattadrogaharair yogaiḥ sarvaroganikṛntanam // (28.3) Par.?
abhra:: māraṇa
dhānyābhraṃ kāsamardasya rasena parimarditam / (29.1) Par.?
puṭettacchatavārāṇi mriyate nātra saṃśayaḥ // (29.2) Par.?
abhra:: māraṇa
tadvanmustārasenāpi taṇḍulīyarasena ca / (30.1) Par.?
śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam // (30.2) Par.?
puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / (31.1) Par.?
kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ // (31.2) Par.?
abhra:: māraṇa
vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ / (32.1) Par.?
vāsāmatsyākṣikībhyāṃ vā matsyākṣyā sakaṭhillayā // (32.2) Par.?
payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / (33.1) Par.?
bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam // (33.2) Par.?
abhrakabhasman (6)
saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam / (34.1) Par.?
niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram // (34.2) Par.?
evaṃ siddhāni cābhrāṇi tālena puṭitāni cet / (35.1) Par.?
bhavantyatīva tīvrāṇi rasādapyadhikāni ca // (35.2) Par.?
abhra:: bhasman:: phys. properties
raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ / (36.1) Par.?
vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ // (36.2) Par.?
abhra:: sattva:: pātana
kāsamardaghanadhvanivāsānāṃ ca punarbhuvaḥ / (37.1) Par.?
matsyākṣyāḥ kāravellyāśca haṃsapādyā rasaiḥ pṛthak // (37.2) Par.?
piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ / (38.1) Par.?
khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam // (38.2) Par.?
pratyekamabhrakāṃśena dattvā caiva vimardayet / (39.1) Par.?
mardane mardane samyak śoṣayedraviraśmibhiḥ // (39.2) Par.?
pañcājaṃ pañcagavyaṃ ca pañcamāhiṣameva ca / (40.1) Par.?
kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān // (40.2) Par.?
pañcāṅga
payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate / (41.1) Par.?
adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // (41.2) Par.?
abhra:: sattva:: pātana:: separating kiṭṭa and sattva
koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / (42.1) Par.?
tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet // (42.2) Par.?
golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat / (43.1) Par.?
bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // (43.2) Par.?
evameva punaḥ kiṭṭaṃ dhmātvā sattvaṃ samāharet / (44.1) Par.?
abhrakasattvaśodhanam
atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ // (44.2) Par.?
śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca / (45.1) Par.?
samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ // (45.2) Par.?
iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane / (46.1) Par.?
abhrakasattvamṛdukaraṇam
madhutailavasājyeṣu drāvitaṃ parivāpitam // (46.2) Par.?
mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam / (47.1) Par.?
abhra:: sattva:: formulation
sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike // (47.2) Par.?
nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā / (48.1) Par.?
sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // (48.2) Par.?
tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret / (49.1) Par.?
goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā // (49.2) Par.?
dhātrīphalarasais tadvaddhātrīpatrarasena vā / (50.1) Par.?
bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam // (50.2) Par.?
tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ / (51.1) Par.?
prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ // (51.2) Par.?
evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram / (52.1) Par.?
yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane // (52.2) Par.?
vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / (53.1) Par.?
jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // (53.2) Par.?
abhrakadrutiḥ
drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam / (54.1) Par.?
vinā śambhoḥ prasādena na sidhyanti kathañcana // (54.2) Par.?
rājāvartaḥ:: parīkṣā
rājāvartto'lparakto 'runīlimāmiśritaprabhaḥ / (55.1) Par.?
guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // (55.2) Par.?
rājāvarta:: medic. properties
pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / (56.1) Par.?
dīpanaḥ pācano vṛṣyo rājāvartto rasāyanaḥ // (56.2) Par.?
rājāvarta:: śodhanam
nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / (57.1) Par.?
dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ // (57.2) Par.?
rājāvarta:: māraṇa
bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ / (58.1) Par.?
puṭanātsaptarātreṇa rājāvartto mṛto bhavet // (58.2) Par.?
dhātu (gen.):: śodhana
sūryāvarttakavajrakandakadalīkoṣātakīśigrukāḥ / (59.1) Par.?
vandhyā nīrakaṇā ghanā nṛpaśamī dhvāṃkṣī kumārī varā / (59.2) Par.?
āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ / (59.3) Par.?
svedakledavadhānvrajanti ca punardhmātāśca sattvāni te // (59.4) Par.?
ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ / (60.1) Par.?
rājāvarta:: sattvapātanam
kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ / (60.2) Par.?
etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ // (60.3) Par.?
vaikrānta:: phys. properties
aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / (61.1) Par.?
śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // (61.2) Par.?
vaikrānta:: subtypes:: colour
śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / (62.1) Par.?
śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // (62.2) Par.?
vaikrānta:: medic. properties
āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / (63.1) Par.?
dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // (63.2) Par.?
rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān / (64.1) Par.?
vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā // (64.2) Par.?
vaikrānta:: śodhana
kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / (65.1) Par.?
vaikrānta:: māraṇa
mriyate'ṣṭapuṭair gandhanimbūkadravasaṃyutaḥ // (65.2) Par.?
vaikrānta:: sattvapātana
sattvapātanayogena marditaśca vaṭīkṛtaḥ / (66.1) Par.?
mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // (66.2) Par.?
vaikrānta:: formulation
bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ / (67.1) Par.?
yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // (67.2) Par.?
vaikrānta:: formulation
sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam / (68.1) Par.?
mṛtābhrasattvamubhayostulitaṃ parimarditam // (68.2) Par.?
kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam / (69.1) Par.?
rasāyanavidhānena jīveccandrārkatārakam // (69.2) Par.?
tattadrogānupānena yavamātraṃ niṣevitam / (70.1) Par.?
nihanti sakalānrogāndustarānanyabheṣajaiḥ // (70.2) Par.?
trisaptadivasair nṝṇāṃ gaṅgāmbha iva pātakam / (71.1) Par.?
sasyaka:: myth. origin
pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā // (71.2) Par.?
viṣeṇāmṛtayuktena girau ca marutāhvaye / (72.1) Par.?
tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu // (72.2) Par.?
sasya:: parīkṣā:: good quality
mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate / (73.1) Par.?
viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / (73.2) Par.?
hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // (73.3) Par.?
sasyaka:: medic. properties
niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca / (74.1) Par.?
rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // (74.2) Par.?
sasyaka:: śodhana
dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / (75.1) Par.?
nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam // (75.2) Par.?
sasyaka:: māraṇa
lakucadravagandhāśmaṭaṅkaṇena samanvitam / (76.1) Par.?
nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // (76.2) Par.?
sasyaka:: sattvapātana
nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / (77.1) Par.?
tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // (77.2) Par.?
sasyaka:: sattvapātana
śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam / (78.1) Par.?
nalikādhmānayogena sattvaṃ muñcati niścitam // (78.2) Par.?
sasyaka:: sattva:: ring
sattvametatsamādāya varabhūnāgasattvayuk / (79.1) Par.?
tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet // (79.2) Par.?
carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ dṛggataṃ jayet / (80.1) Par.?
rāmavat somasenānī mudriketi tathākṣaram // (80.2) Par.?
mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā / (81.1) Par.?
himālayottare pārśve aśvakarṇo mahādrumaḥ // (81.2) Par.?
tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ / (82.1) Par.?
mantreṇānena mudrāmbho nipītaṃ saptamantritam // (82.2) Par.?
sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam / (83.1) Par.?
anayā mudrayā taptaṃ tailamagnau suniścitam // (83.2) Par.?
lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam / (84.1) Par.?
sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // (84.2) Par.?
vimala:: subtypes
vimalastrividhaḥ prokto hemādyastārapūrvakaḥ / (85.1) Par.?
tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // (85.2) Par.?
vimala:: phys. properties
vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / (86.1) Par.?
vimala:: medic. properties
marutpittaharo vṛṣyo vimalo'tirasāyanaḥ // (86.2) Par.?
vimala:: subtypes:: use
pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / (87.1) Par.?
tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ // (87.2) Par.?
viamala:: śodhana
āṭarūṣajalasvinno vimalo vimalo bhavet / (88.1) Par.?
vimala:: māraṇa
gandhāśmalakucābhyāṃ sa mriyate daśabhiḥ puṭaiḥ // (88.2) Par.?
vimala:: sattva:: pātana
saṭaṅkalakucadrāvair meṣaśṛṅgasya bhasmanā / (89.1) Par.?
piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // (89.2) Par.?
ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham / (90.1) Par.?
sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ // (90.2) Par.?
vimala:: sattva:: medic. use
etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam / (91.1) Par.?
vilīne gandhake kṣiptvā jārayet triguṇālakam // (91.2) Par.?
śilāṃ pañcaguṇāṃ cāpi nālikāyantrake khalu / (92.1) Par.?
tārabhasma daśāṃśena tāvadvaikrāntakaṃ mṛtam // (92.2) Par.?
sarvamekatra saṃcūrṇya paṭena parigālya ca / (93.1) Par.?
nikṣipya kūpikāmadhye paripūrya prayatnataḥ // (93.2) Par.?
līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim / (94.1) Par.?
mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // (94.2) Par.?
śilājatu:: subtypes
śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ / (95.1) Par.?
karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ // (95.2) Par.?
sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ / (96.1) Par.?
śilājatu:: origin from heated rocks
grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // (96.2) Par.?
svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / (97.1) Par.?
śilājatu:: from gold
svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru // (97.2) Par.?
sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam / (98.1) Par.?
śilājatu:: from silver
rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // (98.2) Par.?
śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt / (99.1) Par.?
śilājatu:: from copper
tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // (99.2) Par.?
śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut / (100.1) Par.?
śilājatu:: testing for purity
vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam / (100.2) Par.?
salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // (100.3) Par.?
śilājatu:: medic. properties
nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / (101.1) Par.?
gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // (101.2) Par.?
śilājatu:: possesses properties of other substances
rasoparasasūtendraratnaloheṣu ye guṇāḥ / (102.1) Par.?
vasanti te śilādhātau jarāmṛtyujigīṣayā // (102.2) Par.?
śilājatu:: śodhana
kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ / (103.1) Par.?
sveditaṃ ghaṭikāmānācchilādhātur viśudhyati // (103.2) Par.?
śilājatu:: māraṇa
śilayā gandhatālābhyāṃ mātuluṅgarasena ca / (104.1) Par.?
puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ // (104.2) Par.?
śilājatu:: mṛta:: medic. use
bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet / (105.1) Par.?
pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // (105.2) Par.?
seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ / (106.1) Par.?
valīpalitanirmukto jīvedvarṣaśataṃ sukhī // (106.2) Par.?
śilājatu:: sattva:: pātana
piṣṭaṃ drāvaṇavargeṇa sāmlena girisambhavam / (107.1) Par.?
liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ // (107.2) Par.?
sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham / (108.1) Par.?
karpūraśilājatu:: phys. properties
pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu // (108.2) Par.?
karpūraśilājatu:: medic. properties
mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam / (109.1) Par.?
karpūraśilājatu:: śodhana
elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat // (109.2) Par.?
naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ / (110.1) Par.?
rasaka:: subtypes
rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // (110.2) Par.?
sadalo darduraḥ prokto nirdalaḥ kāravellakaḥ / (111.1) Par.?
sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // (111.2) Par.?
rasaka:: medic. properties
rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ / (112.1) Par.?
netrarogakṣayaghnaśca lohapāradarañjanaḥ // (112.2) Par.?
rasaka:: high quality
nāgārjunena nirdiṣṭau rasaśca rasakāvubhau / (113.1) Par.?
śreṣṭhau siddharasau syātāṃ dehalohakarau parau // (113.2) Par.?
rasaśca rasakaścobhau yenāgnisahanau kṛtau / (114.1) Par.?
dehalohamayī siddhirdāsī tasya na saṃśayaḥ // (114.2) Par.?
rasaka:: śodhana
kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ / (115.1) Par.?
bījapūrarasasyāntarnirmalatvaṃ samaśnute // (115.2) Par.?
rasaka:: śodhana
nṛmūtre meṣamūtre vā takre vā kāñjike tathā / (116.1) Par.?
pratāpya majjitaṃ samyak kharparaṃ pariśudhyati // (116.2) Par.?
rasaka:: rañjana with ~
naramūtre sthito māsaṃ rasako rañjayed dhruvam / (117.1) Par.?
śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā // (117.2) Par.?
rasaka:: sattvapātana
haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ / (118.1) Par.?
sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // (118.2) Par.?
liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca / (119.1) Par.?
mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // (119.2) Par.?
kharpare'pahṛte jvālā bhavennīlā sitā yadi / (120.1) Par.?
tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm // (120.2) Par.?
śanairāsphālayed bhūmau yathā nālaṃ na bhajyate / (121.1) Par.?
vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet // (121.2) Par.?
evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret / (122.1) Par.?
rasakasattvapātana (2)
yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare // (122.2) Par.?
sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / (123.1) Par.?
mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham // (123.2) Par.?
patitaṃ sthālikānīre sattvamādāya yojayet / (124.1) Par.?
rasaka:: sattva:: māraṇam
tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare // (124.2) Par.?
bharjayellohadaṇḍena bhasmībhavati niścitam / (125.1) Par.?
rasaka:: sattva:: mṛta:: medic. use
tadbhasma mṛtakāntena samena saha yojitam // (125.2) Par.?
aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam / (126.1) Par.?
kāntapātrasthitaṃ rātrau tilajaprativāpakam // (126.2) Par.?
niṣevitaṃ nihantyāśu madhumehamapi dhruvam / (127.1) Par.?
paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca // (127.2) Par.?
raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam / (128.1) Par.?
yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi / (128.2) Par.?
rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // (128.3) Par.?
mākṣika
mākṣiko dvividho hemamākṣikastāramākṣikaḥ / (129.1) Par.?
svarṇamākṣika:: origin
tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // (129.2) Par.?
tāramākṣika:: origin
tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat / (130.1) Par.?
pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ // (130.2) Par.?
mākṣika:: medic. properties
mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / (131.1) Par.?
durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ // (131.2) Par.?
mākṣika:: śodhanam
eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam / (132.1) Par.?
mākṣika:: śodhana
siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam // (132.2) Par.?
taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam / (133.1) Par.?
mākṣika:: māraṇa
mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam // (133.2) Par.?
pañcakroḍapuṭairdagdhaṃ mriyate mākṣikaṃ khalu / (134.1) Par.?
mākṣika:: māraṇa
eraṇḍatailagavyājyairmātuluṅgarasena ca // (134.2) Par.?
kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham / (135.1) Par.?
evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi // (135.2) Par.?
mākṣika:: sattvapātana
triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam / (136.1) Par.?
dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // (136.2) Par.?
mākṣika:: sattva:: śodhana
saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase / (137.1) Par.?
mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam // (137.2) Par.?
guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat / (138.1) Par.?
tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param // (138.2) Par.?
mākṣikarasāyana (1)
mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya / (139.1) Par.?
saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca // (139.2) Par.?
vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / (140.1) Par.?
svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam // (140.2) Par.?
saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva / (141.1) Par.?
duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi // (141.2) Par.?
mākṣikarasāyana (2)
mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam / (142.1) Par.?
tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam // (142.2) Par.?
sarvamekatra saṃmelya samagandhena yojayet / (143.1) Par.?
nimbudraveṇa saṃmardya prapuṭeddaśavārakam // (143.2) Par.?
vanotpalaśatenaiva bhāvayet paricūrṇya tat / (144.1) Par.?
vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim // (144.2) Par.?
bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam / (145.1) Par.?
kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ // (145.2) Par.?
mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam / (146.1) Par.?
nānārūpān jvarān ugrān āmadoṣaṃ visūcikām // (146.2) Par.?
vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ / (147.1) Par.?
tattadaucityayogena prayuktairanupānakaiḥ / (147.2) Par.?
mahāraseṣu sarveṣu tāpyameva varaṃ matam // (147.3) Par.?
Duration=0.81509780883789 secs.