Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3605
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto dravadravyavidhimadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvanaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrchātandrānidrādāhapraśamanam ekāntataḥ pathyatamaṃ ca // (3.1) Par.?
tadevāvanipatitam anyatamaṃ rasam upalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitam iti // (4.1) Par.?
tatra lohitakapilapāṇḍunīlapītaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyam udakāni sambhavantītyeke bhāṣante // (5.1) Par.?
tattu na samyak / (6.1) Par.?
tatra pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyutkarṣāpakarṣeṇa / (6.2) Par.?
tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe // (6.3) Par.?
tatrāntarīkṣaṃ caturvidham / (7.1) Par.?
tadyathā dhāraṃ kāraṃ tauṣāraṃ haimam iti / (7.2) Par.?
teṣāṃ dhāraṃ pradhānaṃ laghutvāt tat punardvividhaṃ gāṅgaṃ sāmudraṃ ceti / (7.3) Par.?
tatra gāṅgamāśvayuje māsi prāyaśo varṣati / (7.4) Par.?
tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam / (7.5) Par.?
sāmudramapyāśvayuje māsi gṛhītaṃ gāṅgavadbhavati / (7.6) Par.?
gāṅgaṃ punaḥ pradhānaṃ tadupādadītāśvayuje māsi / (7.7) Par.?
śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyair vā śucibhir bhājanair gṛhītaṃ sauvarṇe rājate mṛnmaye vā pātre nidadhyāt / (7.8) Par.?
tatsarvakālam upayuñjīta tasyālābhe bhaumam / (7.9) Par.?
taccākāśaguṇabahulam / (7.10) Par.?
tat punaḥ saptavidham / (7.11) Par.?
tadyathā kaupaṃ nādeyaṃ sārasaṃ tāḍāgaṃ prāsravaṇam audbhidaṃ cauṇṭyam iti // (7.12) Par.?
tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti // (8.1) Par.?
kīṭamūtrapurīṣāṇḍaśavakothapradūṣitam / (9.1) Par.?
tṛṇaparṇotkarayutaṃ kaluṣaṃ viṣasaṃyutam // (9.2) Par.?
yo 'vagāheta varṣāsu pibedvāpi navaṃ jalam / (10.1) Par.?
sa bāhyābhyantarān rogān prāpnuyāt kṣipram eva tu // (10.2) Par.?
tatra yat paṅkaśaivalahaṭhatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannamiti vidyāt / (11.1) Par.?
tasya sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ sambhavanti / (11.2) Par.?
tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti / (11.3) Par.?
ta ete āntarikṣe na santi // (11.4) Par.?
vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti // (12.1) Par.?
sauvarṇe rājate tāmre kāṃsye maṇimaye 'pi vā / (13.1) Par.?
puṣpāvataṃsaṃ bhaume vā sugandhi salilaṃ pibet // (13.2) Par.?
vyāpannaṃ varjayennityaṃ toyaṃ yaccāpyanārtavam / (14.1) Par.?
doṣasaṃjananaṃ hyetannādadītāhitaṃ tu tat // (14.2) Par.?
vyāpannam salilaṃ yastu pibatīhāprasāditam / (15.1) Par.?
śvayathuṃ pāṇḍurogaṃ ca tvagdoṣamavipākatām // (15.2) Par.?
śvāsakāsapratiśyāyaśūlagulmodarāṇi ca / (16.1) Par.?
anyānvā viṣamānrogānprāpnuyād acireṇa saḥ // (16.2) Par.?
tatra sapta kaluṣasya prasādanāni bhavanti / (17.1) Par.?
tadyathā katakagomedakabisagranthiśaivālamūlavastrāṇi muktāmaṇiśceti // (17.2) Par.?
pañca nikṣepaṇāni bhavanti / (18.1) Par.?
tadyathā phalakaṃ tryaṣṭakaṃ muñjavalaya udakamañcikā śikyaṃ ceti // (18.2) Par.?
sapta śītīkaraṇāni bhavanti tadyathā pravātasthāpanam udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti // (19.1) Par.?
nirgandhamavyaktarasaṃ tṛṣṇāghnaṃ śuci śītalam / (20.1) Par.?
acchaṃ laghu ca hṛdyaṃ ca toyaṃ guṇavaducyate // (20.2) Par.?
tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt / (21.1) Par.?
tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti // (21.2) Par.?
nadyaḥ śīghravahā laghvyaḥ proktā yāścāmalodakāḥ / (22.1) Par.?
gurvyaḥ śaivālasaṃchannāḥ kaluṣā mandagāśca yāḥ // (22.2) Par.?
prāyeṇa nadyo maruṣu satiktā lavaṇānvitāḥ / (23.1) Par.?
laghvyaḥ samadhurāścaiva pauruṣeyā bale hitāḥ // (23.2) Par.?
tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti // (24.1) Par.?
divārkakiraṇair juṣṭaṃ niśāyāminduraśmibhiḥ / (25.1) Par.?
arūkṣamanabhiṣyandi tattulyaṃ gaganāmbunā // (25.2) Par.?
gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane / (26.1) Par.?
balyaṃ rasāyanaṃ medhyaṃ pātrāpekṣi tataḥ param // (26.2) Par.?
rakṣoghnaṃ śītalaṃ hlādi jvaradāhaviṣāpaham / (27.1) Par.?
candrakāntodbhavaṃ vāri pittaghnaṃ vimalaṃ smṛtam // (27.2) Par.?
mūrcchāpittoṣṇadāheṣu viṣe rakte madātyaye / (28.1) Par.?
bhramaklamaparīteṣu tamake vamathau tathā // (28.2) Par.?
ūrdhvage raktapitte ca śītamambhaḥ praśasyate / (29.1) Par.?
pārśvaśūle pratiśyāye vātaroge galagrahe // (29.2) Par.?
ādhmāne stimite koṣṭhe sadyaḥśuddhe navajvare / (30.1) Par.?
hikkāyāṃ snehapīte ca śītāmbu parivarjayet // (30.2) Par.?
nādeyaṃ vātalaṃ rūkṣaṃ dīpanaṃ laghu lekhanam / (31.1) Par.?
tadabhiṣyandi madhuraṃ sāndraṃ guru kaphāvaham // (31.2) Par.?
tṛṣṇāghnaṃ sārasaṃ balyaṃ kaṣāyaṃ madhuraṃ laghu / (32.1) Par.?
tāḍāgaṃ vātalaṃ svādu kaṣāyaṃ kaṭupāki ca // (32.2) Par.?
vātaśleṣmaharam vāpyaṃ sakṣāraṃ kaṭu pittalam / (33.1) Par.?
sakṣāraṃ pittalaṃ kaupaṃ śleṣmaghnaṃ dīpanaṃ laghu // (33.2) Par.?
cauṇṭyamagnikaraṃ rūkṣaṃ madhuraṃ kaphakṛnna ca / (34.1) Par.?
kaphaghnaṃ dīpanaṃ hṛdyaṃ laghu prasravaṇodbhavam // (34.2) Par.?
madhuraṃ pittaśamanamavidāhyaudbhidaṃ smṛtam / (35.1) Par.?
vaikiraṃ kaṭu sakṣāraṃ śleṣmaghnaṃ laghu dīpanam // (35.2) Par.?
kaidāraṃ madhuraṃ proktaṃ vipāke guru doṣalam / (36.1) Par.?
tadvatpālvalamuddiṣṭaṃ viśeṣāddoṣalaṃ tu tat // (36.2) Par.?
sāmudramudakaṃ visraṃ lavaṇaṃ sarvadoṣakṛt / (37.1) Par.?
ānūpa/jāṅgala
anekadoṣamānūpaṃ vāryabhiṣyandi garhitam // (37.2) Par.?
ebhir doṣair asaṃyuktaṃ niravadyaṃ tu jāṅgalam / (38.1) Par.?
pāke 'vidāhi tṛṣṇāghnaṃ praśastaṃ prītivardhanam // (38.2) Par.?
dīpanaṃ svādu śītaṃ ca toyaṃ sādhāraṇaṃ laghu / (39.1) Par.?
kaphamedo'nilāmaghnaṃ dīpanaṃ bastiśodhanam // (39.2) Par.?
uṣṇodaka
śvāsakāsajvaraharaṃ pathyamuṣṇodakaṃ sadā / (40.1) Par.?
yat kvāthyamānaṃ nirvegaṃ niṣphenaṃ nirmalaṃ laghu // (40.2) Par.?
caturbhāgāvaśeṣaṃ tu tattoyaṃ guṇavat smṛtam / (41.1) Par.?
na ca paryuṣitaṃ deyaṃ kadācidvāri jānatā // (41.2) Par.?
amlībhūtaṃ kaphotkleśi na hitaṃ tat pipāsave / (42.1) Par.?
madyapānātsamudbhūte roge pittotthite tathā // (42.2) Par.?
saṃnipātasamutthe ca śṛtaśītaṃ praśasyate / (43.1) Par.?
snigdhaṃ svādu himaṃ hṛdyaṃ dīpanaṃ vastiśodhanam // (43.2) Par.?
vṛṣyaṃ pittapipāsāghnaṃ nārikelodakaṃ guru / (44.1) Par.?
dāhātīsārapittāsṛṅmūrchāmadyaviṣārtiṣu // (44.2) Par.?
śṛtaśītaṃ jalaṃ śastaṃ tṛṣṇāchardibhrameṣu ca / (45.1) Par.?
arocake pratiśyāye praseke śvayathau kṣaye // (45.2) Par.?
mande 'gnāvudare kuṣṭhe jvare netrāmaye tathā / (46.1) Par.?
vraṇe ca madhumehe ca pānīyaṃ mandamācaret // (46.2) Par.?
kṣīravarga
gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣaṃ ca yat / (47.1) Par.?
aśvāyāścaiva nāryāśca kareṇūnāṃ ca yatpayaḥ // (47.2) Par.?
tattvanekauṣadhirasaprasādaṃ prāṇadaṃ guru / (48.1) Par.?
madhuraṃ picchilaṃ śītaṃ snigdhaṃ ślakṣṇaṃ saraṃ mṛdu / (48.2) Par.?
sarvaprāṇabhṛtāṃ tasmāt sātmyaṃ kṣīramihocyate // (48.3) Par.?
tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam // (49.1) Par.?
alpābhiṣyandi gokṣīraṃ snigdhaṃ guru rasāyanam / (50.1) Par.?
raktapittaharaṃ śītaṃ madhuraṃ rasapākayoḥ // (50.2) Par.?
jīvanīyaṃ tathā vātapittaghnaṃ paramaṃ smṛtam / (51.1) Par.?
gavyatulyaguṇaṃ tvājaṃ viśeṣācchoṣiṇāṃ hitam // (51.2) Par.?
dīpanaṃ laghu saṃgrāhi śvāsakāsāsrapittanut / (52.1) Par.?
ajānāmalpakāyatvāt kaṭutiktaniṣevaṇāt // (52.2) Par.?
nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ / (53.1) Par.?
rūkṣoṣṇaṃ lavaṇaṃ kiṃcidauṣṭraṃ svādurasaṃ laghu // (53.2) Par.?
śophagulmodarārśoghnaṃ kṛmikuṣṭhaviṣāpaham / (54.1) Par.?
āvikaṃ madhuraṃ snigdhaṃ guru pittakaphāvaham // (54.2) Par.?
pathyaṃ kevalavāteṣu kāse cānilasaṃbhave / (55.1) Par.?
mahābhiṣyandi madhuraṃ māhiṣaṃ vahnināśanam // (55.2) Par.?
nidrākaraṃ śītataraṃ gavyāt snigdhataraṃ guru / (56.1) Par.?
uṣṇamaikaśaphaṃ balyaṃ śākhāvātaharaṃ payaḥ // (56.2) Par.?
madhurāmlarasaṃ rūkṣaṃ lavaṇānurasaṃ laghu / (57.1) Par.?
nāryāstu madhuraṃ stanyaṃ kaṣāyānurasaṃ himam // (57.2) Par.?
nasyāścyotanayoḥ pathyaṃ jīvanaṃ laghu dīpanam / (58.1) Par.?
hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru // (58.2) Par.?
snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyaṃ balavardhanam / (59.1) Par.?
prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam // (59.2) Par.?
rātryāḥ somaguṇatvācca vyāyāmābhāvatastathā / (60.1) Par.?
divākarābhitaptānāṃ vyāyāmānilasevanāt // (60.2) Par.?
śramaghnaṃ vātanuc caiva cakṣuṣyaṃ cāparāhṇikam / (61.1) Par.?
payo 'bhiṣyandi gurvāmaṃ prāyaśaḥ parikīrtitam // (61.2) Par.?
tadevoktaṃ laghutaramanabhiṣyandi vai śṛtam / (62.1) Par.?
varjayitvā striyāḥ stanyamāmam eva hi taddhitam // (62.2) Par.?
dhāroṣṇaṃ guṇavat kṣīraṃ viparītam ato 'nyathā / (63.1) Par.?
tadevātiśṛtaṃ śītaṃ guru bṛṃhaṇam ucyate // (63.2) Par.?
aniṣṭagandhamamlaṃ ca vivarṇaṃ virasaṃ ca yat / (64.1) Par.?
varjyaṃ salavaṇaṃ kṣīraṃ tacca vigrathitaṃ bhavet // (64.2) Par.?
dadhi
dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca // (65.1) Par.?
mahābhiṣyandi madhuraṃ kaphamedovivardhanam / (66.1) Par.?
kaphapittakṛdamlaṃ syādatyamlaṃ raktadūṣaṇam // (66.2) Par.?
vidāhi sṛṣṭaviṇmūtraṃ mandajātaṃ tridoṣakṛt / (67.1) Par.?
snigdhaṃ vipāke madhuraṃ dīpanaṃ balavardhanam // (67.2) Par.?
vātāpaham pavitraṃ ca dadhi gavyaṃ rucipradam / (68.1) Par.?
dadhyājaṃ kaphapittaghnaṃ laghu vātakṣayāpaham // (68.2) Par.?
durnāmaśvāsakāseṣu hitamagneśca dīpanam / (69.1) Par.?
vipāke madhuraṃ vṛṣyaṃ vātapittaprasādanam // (69.2) Par.?
balāsavardhanaṃ snigdhaṃ viśeṣāddadhi māhiṣam / (70.1) Par.?
vipāke kaṭu sakṣāraṃ guru bhedyauṣṭrikaṃ dadhi // (70.2) Par.?
vātamarśāṃsi kuṣṭhāni kṛmīn hantyudarāṇi ca / (71.1) Par.?
kopanaṃ kaphavātānāṃ durnāmnāṃ cāvikaṃ dadhi // (71.2) Par.?
rase pāke ca madhuramatyabhiṣyandi doṣalam / (72.1) Par.?
dīpanīyamacakṣuṣyaṃ vāḍavaṃ dadhi vātalam // (72.2) Par.?
rūkṣamuṣṇaṃ kaṣāyaṃ ca kaphamūtrāpahaṃ ca tat / (73.1) Par.?
snigdhaṃ vipāke madhuraṃ balyaṃ saṃtarpaṇaṃ guru // (73.2) Par.?
cakṣuṣyamagryaṃ doṣaghnaṃ dadhi nāryā guṇottaram / (74.1) Par.?
laghu pāke balāsaghnaṃ vīryoṣṇaṃ paktināśanam // (74.2) Par.?
kaṣāyānurasaṃ nāgyā dadhi varcovivardhanam / (75.1) Par.?
dadhīnyuktāni yānīha gavyādīni pṛthak pṛthak // (75.2) Par.?
vijñeyamevaṃ sarveṣu gavyam eva guṇottaram / (76.1) Par.?
vātaghnaṃ kaphakṛt snigdhaṃ bṛṃhaṇaṃ nātipittakṛt // (76.2) Par.?
kuryādbhaktābhilāṣaṃ ca dadhi yat suparisrutam / (77.1) Par.?
śṛtāt kṣīrāttu yajjātaṃ guṇavaddadhi tat smṛtam // (77.2) Par.?
vātapittaharaṃ rucyaṃ dhātvagnibalavardhanam / (78.1) Par.?
dadhnaḥ saro gururvṛṣyo vijñeyo 'nilanāśanaḥ // (78.2) Par.?
vahnervidhamanaścāpi kaphaśukravivardhanaḥ / (79.1) Par.?
dadhi tvasāraṃ rūkṣaṃ ca grāhi viṣṭambhi vātalam // (79.2) Par.?
dīpanīyaṃ laghutaraṃ sakaṣāyaṃ rucipradam / (80.1) Par.?
śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam // (80.2) Par.?
hemante śiśire caiva varṣāsu dadhi śasyate / (81.1) Par.?
tṛṣṇāklamaharaṃ mastu laghu srotoviśodhanam // (81.2) Par.?
amlaṃ kaṣāyaṃ madhuramavṛṣyaṃ kaphavātanut / (82.1) Par.?
prahlādanaṃ prīṇanaṃ ca bhinattyāśu malaṃ ca tat / (82.2) Par.?
balamāvahate kṣipraṃ bhaktacchandaṃ karoti ca // (82.3) Par.?
svādvamlam atyamlakamandajātaṃ tathā śṛtakṣīrabhavaṃ saraśca / (83.1) Par.?
asāramevaṃ dadhi saptadhāsmin varge smṛtā mastuguṇāstathaiva // (83.2) Par.?
takra
takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca // (84.1) Par.?
manthanādipṛthagbhūtasnehamardhodakaṃ ca yat / (85.1) Par.?
nātisāndradravaṃ takraṃ svādvamlaṃ tuvaraṃ rase / (85.2) Par.?
yattu sasneham ajalaṃ mathitam gholam ucyate // (85.3) Par.?
naiva takraṃ kṣate dadyānnoṣṇakāle na durbale / (86.1) Par.?
na mūrcchābhramadāheṣu na roge raktapaittike // (86.2) Par.?
śītakāle 'gnimāndye ca kaphottheṣvāmayeṣu ca / (87.1) Par.?
mārgāvarodhe duṣṭe ca vāyau takraṃ praśasyate // (87.2) Par.?
tat punarmadhuraṃ śleṣmaprakopaṇaṃ pittapraśamanaṃ ca amlaṃ vātaghnaṃ pittakaraṃ ca // (88.1) Par.?
vāte 'mlaṃ saindhavopetaṃ svādu pitte saśarkaram / (89.1) Par.?
pibettakraṃ kaphe cāpi vyoṣakṣārasamanvitam // (89.2) Par.?
grāhiṇī vātalā rūkṣā durjarā takrakūrcikā / (90.1) Par.?
takrāllaghutaro maṇḍaḥ kūrcikādadhitakrajaḥ // (90.2) Par.?
guruḥ kilāṭo 'nilahā puṃstvanidrāpradaḥ smṛtaḥ / (91.1) Par.?
madhurau bṛṃhaṇau vṛṣyau tadvatpīyūṣamoraṭau // (91.2) Par.?
navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate // (92.1) Par.?
kṣīrotthaṃ punarnavanītamutkṛṣṭasnehamādhuryamatiśītaṃ saukumāryakaraṃ cakṣuṣyaṃ saṃgrāhi raktapittanetrarogaharaṃ prasādanaṃ ca // (93.1) Par.?
saṃtānikā punarvātaghnī tarpaṇī balyā vṛṣyā snigdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca // (94.1) Par.?
vikalpa eṣa dadhyādiḥ śreṣṭho gavyo 'bhivarṇitaḥ / (95.1) Par.?
vikalpānavaśiṣṭāṃstu kṣīravīryātsamādiśet // (95.2) Par.?
Ghee
ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca // (96.1) Par.?
vipāke madhuraṃ śītaṃ vātapittaviṣāpaham / (97.1) Par.?
cakṣuṣyamagryaṃ balyaṃ ca gavyaṃ sarpirguṇottaram // (97.2) Par.?
ājaṃ ghṛtaṃ dīpanīyaṃ cakṣuṣyaṃ balavardhanam / (98.1) Par.?
kāse śvāse kṣaye cāpi pathyaṃ pāke ca tallaghu // (98.2) Par.?
madhuraṃ raktapittaghnaṃ guru pāke kaphāvaham / (99.1) Par.?
vātapittapraśamanaṃ suśītaṃ māhiṣaṃ ghṛtam // (99.2) Par.?
auṣṭraṃ kaṭu ghṛtaṃ pāke śophakrimiviṣāpaham / (100.1) Par.?
dīpanaṃ kaphavātaghnaṃ kuṣṭhagulmodarāpaham // (100.2) Par.?
pāke laghvāvikaṃ sarpirna ca pittaprakopaṇam / (101.1) Par.?
kaphe 'nile yonidoṣe śoṣe kampe ca taddhitam // (101.2) Par.?
pāke laghūṣṇavīryaṃ ca kaṣāyaṃ kaphanāśanam / (102.1) Par.?
dīpanaṃ baddhamūtraṃ ca vidyādaikaśaphaṃ ghṛtam // (102.2) Par.?
cakṣuṣyamagryaṃ strīṇāṃ tu sarpiḥ syādamṛtopamam / (103.1) Par.?
vṛddhiṃ karoti dehāgnyor laghupākaṃ viṣāpaham // (103.2) Par.?
kaṣāyaṃ baddhaviṇmūtram tiktamagnikaraṃ laghu / (104.1) Par.?
hanti kāreṇavaṃ sarpiḥ kaphakuṣṭhaviṣakrimīn // (104.2) Par.?
kṣīraghṛtaṃ punaḥ saṃgrāhi raktapittabhramamūrcchāpraśamanaṃ netrarogahitaṃ ca // (105.1) Par.?
sarpirmaṇḍastu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate // (106.1) Par.?
sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate // (107.1) Par.?
bhavati cātra / (108.1) Par.?
purāṇaṃ timiraśvāsapīnasajvarakāsanut / (108.2) Par.?
mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanam // (108.3) Par.?
ekādaśaśataṃ caiva vatsarānuṣitaṃ ghṛtam / (109.1) Par.?
rakṣoghnaṃ kumbhasarpiḥ syāt paratastu mahāghṛtam // (109.2) Par.?
peyaṃ mahāghṛtaṃ bhūtaiḥ kaphaghnaṃ pavanādhikaiḥ / (110.1) Par.?
balyaṃ pavitraṃ medhyaṃ ca viśeṣāttimirāpaham // (110.2) Par.?
sarvabhūtaharaṃ caiva ghṛtametat praśasyate // (111.1) Par.?
tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate // (112.1) Par.?
tadbastiṣu ca pāneṣu nasye karṇākṣipūraṇe / (113.1) Par.?
annapānavidhau cāpi prayojyaṃ vātaśāntaye // (113.2) Par.?
eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca // (114.1) Par.?
nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti // (115.1) Par.?
vātaghnaṃ madhuraṃ teṣu kṣaumaṃ tailaṃ balāpaham / (116.1) Par.?
kaṭupākamacakṣuṣyaṃ snigdhoṣṇaṃ guru pittalam // (116.2) Par.?
kṛmighnaṃ sārṣapaṃ tailaṃ kaṇḍūkuṣṭhāpahaṃ laghu / (117.1) Par.?
kaphamedo'nilaharaṃ lekhanaṃ kaṭu dīpanam // (117.2) Par.?
kṛmighnam iṅgudītailam īṣattiktaṃ tathā laghu / (118.1) Par.?
kuṣṭhāmayakṛmiharaṃ dṛṣṭiśukrabalāpaham // (118.2) Par.?
vipāke kaṭukaṃ tailaṃ kausumbhaṃ sarvadoṣakṛt / (119.1) Par.?
raktapittakaraṃ tīkṣṇam acakṣuṣyaṃ vidāhi ca // (119.2) Par.?
kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti // (120.1) Par.?
madhukakāśmaryapalāśatailāni madhurakaṣāyāṇi kaphapittapraśamanāni // (121.1) Par.?
tuvarakabhallātakataile uṣṇe madhurakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmipraśamane ubhayatobhāgadoṣahare ca // (122.1) Par.?
saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāśca // (123.1) Par.?
tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehās tiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāśca // (124.1) Par.?
yavatiktātailaṃ sarvadoṣapraśamanam īṣattiktam agnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ ca // (125.1) Par.?
ekaiṣikātailaṃ madhuramatiśītaṃ pittaharamanilaprakopaṇaṃ śleṣmābhivardhanaṃ ca // (126.1) Par.?
sahakāratailamīṣattiktam atisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca // (127.1) Par.?
phalodbhavāni tailāni yānyuktānīha kānicit / (128.1) Par.?
guṇān karma ca vijñāya phalānīva vinirdiśet // (128.2) Par.?
yāvantaḥ sthāvarāḥ snehāḥ samāsātparikīrtitāḥ / (129.1) Par.?
sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ // (129.2) Par.?
sarvebhyastviha tailebhyastilatailaṃ viśiṣyate / (130.1) Par.?
niṣpattestadguṇatvācca tailatvam itareṣvapi // (130.2) Par.?
grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ / (131.1) Par.?
tatra ghṛtatailavasāmedomajjāno yathottaraṃ guruvipākā vātaharāśca // (131.2) Par.?
madhuvarga
madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam // (132.1) Par.?
pauttikaṃ bhrāmaraṃ kṣaudraṃ mākṣikaṃ chāttram eva ca / (133.1) Par.?
ārghyamauddālakaṃ dālamityaṣṭau madhujātayaḥ // (133.2) Par.?
viśeṣātpauttikaṃ teṣu rūkṣoṣṇaṃ saviṣānvayāt / (134.1) Par.?
vātāsṛkpittakṛcchedi vidāhi madakṛnmadhu // (134.2) Par.?
paicchilyāt svādubhūyastvādbhrāmaraṃ gurusaṃjñitam / (135.1) Par.?
kṣaudraṃ viśeṣato jñeyaṃ śītalaṃ laghu lekhanam // (135.2) Par.?
tasmāllaghutaraṃ rūkṣaṃ mākṣikaṃ pravaraṃ smṛtam / (136.1) Par.?
śvāsādiṣu ca rogeṣu praśastaṃ tadviśeṣataḥ // (136.2) Par.?
svādupākaṃ guru himaṃ picchilaṃ raktapittajit / (137.1) Par.?
śvitramehakṛmighnaṃ ca vidyācchāttraṃ guṇottaram // (137.2) Par.?
ārghyaṃ madhvaticakṣuṣyaṃ kaphapittaharaṃ param / (138.1) Par.?
kaṣāyaṃ kaṭu pāke ca balyaṃ tiktamavātakṛt // (138.2) Par.?
auddālakaṃ rucikaraṃ svaryaṃ kuṣṭhaviṣāpaham / (139.1) Par.?
kaṣāyamuṣṇamamlaṃ ca pittakṛt kaṭupāki ca // (139.2) Par.?
chardimehapraśamanaṃ madhu rūkṣaṃ dalodbhavam / (140.1) Par.?
bṛṃhaṇīyaṃ madhu navaṃ nātiśleṣmaharaṃ saram // (140.2) Par.?
medaḥsthaulyāpahaṃ grāhi purāṇamatilekhanam / (141.1) Par.?
doṣatrayaharaṃ pakvamāmamamlaṃ tridoṣakṛt // (141.2) Par.?
tadyuktaṃ vividhair yogair nihanyādāmayān bahūn / (142.1) Par.?
nānādravyātmakatvācca yogavāhi paraṃ madhu // (142.2) Par.?
tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram // (143.1) Par.?
uṣṇair virudhyate sarvaṃ viṣānvayatayā madhu / (144.1) Par.?
uṣṇārtamuṣṇair uṣṇe vā tannihanti yathā viṣam // (144.2) Par.?
tatsaukumāryācca tathaiva śaityānnānauṣadhīnāṃ rasasaṃbhavācca / (145.1) Par.?
uṣṇair virudhyeta viśeṣataśca tathāntarīkṣeṇa jalena cāpi // (145.2) Par.?
uṣṇena madhu saṃyuktaṃ vamaneṣvavacāritam / (146.1) Par.?
apākādanavasthānānna virudhyeta pūrvavat // (146.2) Par.?
madhvāmātparatastvanyadāmaṃ kaṣṭaṃ na vidyate / (147.1) Par.?
viruddhopakramatvāttat sarvaṃ hanti yathā viṣam // (147.2) Par.?
ikṣavo madhurā madhuravipākā guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāśceti / (148.1) Par.?
te cānekavidhāḥ tadyathā // (148.2) Par.?
pauṇḍrako bhīrukaścaiva vaṃśakaḥ śvetaporakaḥ / (149.1) Par.?
kāntārastāpasekṣuśca kāṣṭhekṣuḥ sūcipatrakaḥ // (149.2) Par.?
nepālo dīrghapattraśca nīlaporo 'tha kośakṛt / (150.1) Par.?
ityetā jātayaḥ sthaulyād guṇān vakṣyāmyataḥ param // (150.2) Par.?
suśīto madhuraḥ snigdho bṛṃhaṇaḥ śleṣmalaḥ saraḥ / (151.1) Par.?
avidāhī gururvṛṣyaḥ pauṇḍrako bhīrukastathā // (151.2) Par.?
ābhyāṃ tulyaguṇaḥ kiṃcitsakṣāro vaṃśako mataḥ / (152.1) Par.?
vaṃśavacchvetaporastu kiṃciduṣṇaḥ sa vātahā // (152.2) Par.?
kāntāratāpasāvikṣū vaṃśakānugatau matau / (153.1) Par.?
evaṃguṇastu kāṣṭhekṣuḥ sa tu vātaprakopaṇaḥ // (153.2) Par.?
sūcīpatro nīlaporo naipālo dīrghapattrakaḥ / (154.1) Par.?
vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ // (154.2) Par.?
kośakāro guruḥ śīto raktapittakṣayāpahaḥ / (155.1) Par.?
atīva madhuro mūle madhye madhura eva tu // (155.2) Par.?
agreṣvakṣiṣu vijñeya ikṣūṇāṃ lavaṇo rasaḥ // (156.1) Par.?
avidāhī kaphakaro vātapittanivāraṇaḥ / (157.1) Par.?
vaktraprahlādano vṛṣyo dantaniṣpīḍito rasaḥ // (157.2) Par.?
gururvidāhī viṣṭambhī yāntrikastu prakīrtitaḥ / (158.1) Par.?
pakvo guruḥ saraḥ snigdhaḥ satīkṣṇaḥ kaphavātanut // (158.2) Par.?
phāṇitaṃ guru madhuramabhiṣyandi bṛṃhaṇamavṛṣyaṃ tridoṣakṛcca // (159.1) Par.?
guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥkaphakaro balyo vṛṣyaśca // (160.1) Par.?
pittaghno madhuraḥ śuddho vātaghno 'sṛkprasādanaḥ / (161.1) Par.?
sa purāṇo 'dhikaguṇo guḍaḥ pathyatamaḥ smṛtaḥ // (161.2) Par.?
matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāśca // (162.1) Par.?
yathā yathaiṣāṃ vaimalyaṃ madhuratvaṃ tathā tathā / (163.1) Par.?
snehagauravaśaityāni saratvaṃ ca tathā tathā // (163.2) Par.?
yo yo matsyaṇḍikākhaṇḍaśarkarāṇāṃ svako guṇaḥ / (164.1) Par.?
tena tenaiva nirdeśyasteṣāṃ visrāvaṇo guṇaḥ // (164.2) Par.?
sārasthitā suvimalā niḥkṣārā ca yathā yathā / (165.1) Par.?
tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ // (165.2) Par.?
madhuśarkarā punaśchardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca // (166.1) Par.?
yavāsaśarkarā madhurakaṣāyā tiktānurasā śleṣmaharī sarā ceti // (167.1) Par.?
yāvatyaḥ śarkarāḥ proktāḥ sarvā dāhapraṇāśanāḥ / (168.1) Par.?
raktapittapraśamanāśchardimūrcchātṛṣāpahāḥ // (168.2) Par.?
rūkṣaṃ madhūkapuṣpotthaṃ phāṇitaṃ vātapittakṛt / (169.1) Par.?
kaphaghnaṃ madhuraṃ pāke kaṣāyaṃ bastidūṣaṇam // (169.2) Par.?
sarvaṃ pittakaraṃ madyamamlaṃ rocanadīpanam / (170.1) Par.?
bhedanaṃ kaphavātaghnaṃ hṛdyaṃ bastiviśodhanam // (170.2) Par.?
pāke laghu vidāhyuṣṇaṃ tīkṣṇamindriyabodhanam / (171.1) Par.?
vikāsi sṛṣṭaviṇmūtraṃ śṛṇu tasya viśeṣaṇam // (171.2) Par.?
mārdvīkamavidāhitvānmadhurānvayatastathā / (172.1) Par.?
raktapitte 'pi satataṃ budhair na pratiṣidhyate // (172.2) Par.?
madhuraṃ taddhi rūkṣaṃ ca kaṣāyānurasaṃ laghu / (173.1) Par.?
laghupāki saraṃ śoṣaviṣamajvaranāśanam // (173.2) Par.?
mārdvīkālpāntaraṃ kiṃcit khārjūraṃ vātakopanam / (174.1) Par.?
tadeva viśadaṃ rucyaṃ kaphaghnaṃ karśanaṃ laghu // (174.2) Par.?
kaṣāyamadhuraṃ hṛdyaṃ sugandhīndriyabodhanam / (175.1) Par.?
kāsārśograhaṇīdoṣamūtraghātānilāpahā // (175.2) Par.?
stanyaraktakṣayahitā surā bṛṃhaṇadīpanī / (176.1) Par.?
kāsārśograhaṇīśvāsapratiśyāyavināśanī // (176.2) Par.?
śvetā mūtrakaphastanyaraktamāṃsakarī surā / (177.1) Par.?
chardyarocakahṛtkukṣitodaśūlapramardanī // (177.2) Par.?
prasannā kaphavātārśovibandhānāhanāśanī / (178.1) Par.?
pittalālpakaphā rūkṣā yavair vātaprakopaṇī // (178.2) Par.?
viṣṭambhinī surā gurvī śleṣmalā tu madhūlikā / (179.1) Par.?
rūkṣā nātikaphā vṛṣyā pācanī cākṣikī smṛtā // (179.2) Par.?
tridoṣo bhedyavṛṣyaśca kohalo vadanapriyaḥ / (180.1) Par.?
grāhyuṣṇo jagalaḥ paktā rūkṣastṛṭkaphaśophakṛt // (180.2) Par.?
hṛdyaḥ pravāhikāṭopadurnāmānilaśoṣahṛt / (181.1) Par.?
bakvaso hṛtasāratvādviṣṭambhī vātakopanaḥ // (181.2) Par.?
dīpanaḥ sṛṣṭaviṇmūtro viśado 'lpamado guruḥ / (182.1) Par.?
kaṣāyo madhuraḥ sīdhurgauḍaḥ pācanadīpanaḥ // (182.2) Par.?
śārkaro madhuro rucyo dīpano bastiśodhanaḥ / (183.1) Par.?
vātaghno madhuraḥ pāke hṛdya indriyabodhanaḥ // (183.2) Par.?
tadvat pakvarasaḥ sīdhurbalavarṇakaraḥ saraḥ / (184.1) Par.?
śophaghno dīpano hṛdyo rucyaḥ śleṣmārśasāṃ hitaḥ // (184.2) Par.?
karśanaḥ śītarasikaḥ śvayathūdaranāśanaḥ / (185.1) Par.?
varṇakṛjjaraṇaḥ svaryo vibandhaghno 'rśasāṃ hitaḥ // (185.2) Par.?
ākṣikaḥ pāṇḍurogaghno vraṇyaḥ saṃgrāhako laghuḥ / (186.1) Par.?
kaṣāyamadhuraḥ sīdhuḥ pittaghno 'sṛkprasādanaḥ // (186.2) Par.?
jāmbavo baddhanisyandastuvaro vātakopanaḥ / (187.1) Par.?
tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātanut // (187.2) Par.?
mukhapriyaḥ sthiramado vijñeyo 'nilanāśanaḥ / (188.1) Par.?
laghurmadhvāsavaśchedī mehakuṣṭhaviṣāpahaḥ // (188.2) Par.?
tiktaḥ kaṣāyaḥ śophaghnastīkṣṇaḥ svādur avātakṛt / (189.1) Par.?
tīkṣṇaḥ kaṣāyo madakṛd durnāmakaphagulmahṛt // (189.2) Par.?
kṛmimedo'nilaharo maireyo madhuro guruḥ / (190.1) Par.?
balyaḥ pittaharo varṇyo hṛdyaścekṣurasāsavaḥ // (190.2) Par.?
śīdhur madhūkapuṣpottho vidāhyagnibalapradaḥ / (191.1) Par.?
rūkṣaḥ kaṣāyakaphahṛd vātapittaprakopaṇaḥ // (191.2) Par.?
nirdiśed rasataścānyān kandamūlaphalāsavān / (192.1) Par.?
navaṃ madyamabhiṣyandi guru vātādikopanam // (192.2) Par.?
aniṣṭagandhi virasamahṛdyaṃ ca vidāhi ca / (193.1) Par.?
sugandhi dīpanaṃ hṛdyaṃ rociṣṇu kṛmināśanam // (193.2) Par.?
sphuṭasrotaskaraṃ jīrṇaṃ laghu vātakaphāpaham / (194.1) Par.?
ariṣṭo dravyasaṃyogasaṃskārādadhiko guṇaiḥ // (194.2) Par.?
bahudoṣaharaścaiva doṣāṇāṃ śamanaśca saḥ / (195.1) Par.?
dīpanaḥ kaphavātaghnaḥ saraḥ pittāvirodhanaḥ // (195.2) Par.?
śūlādhmānodaraplīhajvarājīrṇārśasāṃ hitaḥ / (196.1) Par.?
pippalyādikṛto gulmakapharogaharaḥ smṛtaḥ // (196.2) Par.?
cikitsiteṣu vakṣyante 'riṣṭā rogaharāḥ pṛthak / (197.1) Par.?
ariṣṭāsavasīdhūnāṃ guṇān karmāṇi cādiśet // (197.2) Par.?
buddhyā yathāsvaṃ saṃskāramavekṣya kuśalo bhiṣak / (198.1) Par.?
sāndraṃ vidāhi durgandhaṃ virasaṃ kṛmilaṃ guru // (198.2) Par.?
ahṛdyaṃ taruṇaṃ tīkṣṇamuṣṇaṃ durbhājanasthitam / (199.1) Par.?
alpauṣadhaṃ paryuṣitamatyacchaṃ picchilaṃ ca yat // (199.2) Par.?
tadvarjyaṃ sarvadā madyaṃ kiṃciccheṣaṃ ca yadbhavet / (200.1) Par.?
tatra yat stokasambhāraṃ taruṇaṃ picchilaṃ guru // (200.2) Par.?
kaphaprakopi tanmadyaṃ durjaraṃ ca viśeṣataḥ / (201.1) Par.?
pittaprakopi bahalaṃ tīkṣṇamuṣṇaṃ vidāhi ca // (201.2) Par.?
ahṛdyaṃ pelavaṃ pūti kṛmilaṃ virasaṃ ca yat / (202.1) Par.?
tathā paryuṣitaṃ cāpi vidyādanilakopanam // (202.2) Par.?
sarvadoṣair upetaṃ tu sarvadoṣaprakopaṇam / (203.1) Par.?
cirasthitaṃ jātarasaṃ dīpanaṃ kaphavātajit // (203.2) Par.?
rucyaṃ prasannaṃ surabhi madyaṃ sevyaṃ madāvaham / (204.1) Par.?
tasyānekaprakārasya madyasya rasavīryataḥ // (204.2) Par.?
saukṣmyādauṣṇyācca taikṣṇyācca vikāsitvācca vahninā / (205.1) Par.?
sametya hṛdayaṃ prāpya dhamanīrūrdhvamāgatam / (205.2) Par.?
vikṣobhyendriyacetāṃsi vīryaṃ madayate 'cirāt // (205.3) Par.?
cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ / (206.1) Par.?
acirādvātike dṛṣṭaḥ paittike śīghram eva tu // (206.2) Par.?
sāttvike śaucadākṣiṇyaharṣamaṇḍanalālasaḥ / (207.1) Par.?
gītādhyayanasaubhāgyasuratotsāhakṛnmadaḥ // (207.2) Par.?
rājase duḥkhaśīlatvamātmatyāgaṃ sasāhasam / (208.1) Par.?
kalahaṃ sānubandhaṃ tu karoti puruṣe madaḥ // (208.2) Par.?
aśaucanidrāmātsaryāgamyāgamanalolatāḥ / (209.1) Par.?
asatyabhāṣaṇaṃ cāpi kuryāddhi tāmase madaḥ // (209.2) Par.?
raktapittakaraṃ śuktaṃ chedi bhuktavipācanam / (210.1) Par.?
vaisvaryaṃ jaraṇaṃ śleṣmapāṇḍukrimiharaṃ laghu // (210.2) Par.?
tīkṣṇoṣṇaṃ mūtralaṃ hṛdyaṃ kaphaghnaṃ kaṭupāki ca / (211.1) Par.?
tadvattadāsutaṃ sarvaṃ rocanam ca viśeṣataḥ // (211.2) Par.?
gauḍāni rasaśuktāni madhuśuktāni yāni ca / (212.1) Par.?
yathāpūrvaṃ gurutarāṇyabhiṣyandakarāṇi ca // (212.2) Par.?
tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut / (213.1) Par.?
grahaṇyarśovikāraghnaṃ bhedi sauvīrakaṃ tathā // (213.2) Par.?
dhānyāmlaṃ dhānyayonitvājjīvanaṃ dāhanāśanam / (214.1) Par.?
sparśātpānāttu pavanakaphatṛṣṇāharaṃ laghu // (214.2) Par.?
taikṣṇyācca nirharedāśu kaphaṃ gaṇḍūṣadhāraṇāt / (215.1) Par.?
mukhavairasyadaurgandhyamalaśoṣaklamāpaham // (215.2) Par.?
dīpanaṃ jaraṇaṃ bhedi hitamāsthāpaneṣu ca / (216.1) Par.?
samudramāśritānāṃ ca janānāṃ sātmyam ucyate // (216.2) Par.?
atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ // (217.1) Par.?
bhavataścātra / (218.1) Par.?
tatsarvaṃ kaṭu tīkṣṇoṣṇaṃ lavaṇānurasaṃ laghu / (218.2) Par.?
śodhanaṃ kaphavātaghnaṃ kṛmimedoviṣāpaham // (218.3) Par.?
arśojaṭharagulmaghnaṃ śophārocakanāśanam / (219.1) Par.?
pāṇḍurogaharaṃ bhedi hṛdyaṃ dīpanapācanam // (219.2) Par.?
gomūtraṃ kaṭu tīkṣṇoṣṇaṃ sakṣāratvānna vātalam / (220.1) Par.?
laghvagnidīpanaṃ medhyaṃ pittalaṃ kaphavātajit // (220.2) Par.?
śūlagulmodarānāhavirekāsthāpanādiṣu / (221.1) Par.?
mūtraprayogasādhyeṣu gavyaṃ mūtraṃ prayojayet // (221.2) Par.?
durnāmodaraśūleṣu kuṣṭhamehāviśuddhiṣu / (222.1) Par.?
ānāhaśophagulmeṣu pāṇḍuroge ca māhiṣam // (222.2) Par.?
kāsaśvāsāpahaṃ śophakāmalāpāṇḍuroganut / (223.1) Par.?
kaṭutiktānvitaṃ chāgamīṣanmārutakopanam // (223.2) Par.?
kāsaplīhodaraśvāsaśoṣavarcograhe hitam / (224.1) Par.?
sakṣāraṃ tiktakaṭukamuṣṇaṃ vātaghnamāvikam // (224.2) Par.?
dīpanaṃ kaṭu tīkṣṇoṣṇaṃ vātacetovikāranut / (225.1) Par.?
āśvaṃ kaphaharaṃ mūtraṃ kṛmidadruṣu śasyate // (225.2) Par.?
satiktaṃ lavaṇaṃ bhedi vātaghnaṃ pittakopanam / (226.1) Par.?
tīkṣṇaṃ kṣāre kilāse ca nāgaṃ mūtraṃ prayojayet // (226.2) Par.?
garacetovikāraghnaṃ tīkṣṇaṃ grahaṇiroganut / (227.1) Par.?
dīpanaṃ gārdabhaṃ mūtraṃ kṛmivātakaphāpaham // (227.2) Par.?
śophakuṣṭhodaronmādamārutakrimināśanam / (228.1) Par.?
arśoghnaṃ kārabhaṃ mūtraṃ mānuṣaṃ ca viṣāpaham // (228.2) Par.?
dravadravyāṇi sarvāṇi samāsāt kīrtitāni tu / (229.1) Par.?
kāladeśavibhāgajño nṛpaterdātumarhati // (229.2) Par.?
Duration=1.2637820243835 secs.