Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4537
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śvitrakṛmicikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
kuṣṭhād api bībhatsaṃ yacchīghrataraṃ ca yātyasādhyatvam / (1.3) Par.?
śvitram atas tacchāntyai yateta dīpte yathā bhavane // (1.4) Par.?
saṃśodhanaṃ viśeṣāt prayojayet pūrvam eva dehasya / (2.1) Par.?
śvitre sraṃsanam agryaṃ malayūrasa iṣyate saguḍaḥ // (2.2) Par.?
taṃ pītvābhyaktatanur yathābalaṃ sūryapādasaṃtāpam / (3.1) Par.?
seveta viriktatanus tryahaṃ pipāsuḥ pibet peyām // (3.2) Par.?
śvitre 'ṅge ye sphoṭā jāyante kaṇṭakena tān bhindyāt / (4.1) Par.?
sphoṭeṣu niḥsruteṣu prātaḥ prātaḥ pibet tridinam // (4.2) Par.?
malayūm asanaṃ priyaṅguṃ śatapuṣpāṃ cāmbhasā samutkvāthya / (5.1) Par.?
pālāśaṃ vā kṣāraṃ yathābalaṃ phāṇitopetam // (5.2) Par.?
phalgvakṣavṛkṣavalkalaniryūheṇendurājikākalkam / (6.1) Par.?
pītvoṣṇasthitasya jāte sphoṭe takreṇa bhojanaṃ nirlavaṇam // (6.2) Par.?
gavyaṃ mūtraṃ citrakavyoṣayuktaṃ sarpiḥkumbhe sthāpitaṃ kṣaudramiśram / (7.1) Par.?
pakṣād ūrdhvaṃ śvitriṇā peyam etat kāryaṃ cāsmai kuṣṭhadiṣṭaṃ vidhānam // (7.2) Par.?
mārkavam athavā khāded bhṛṣṭaṃ tailena lohapātrastham / (8.1) Par.?
bījakaśṛtaṃ ca dugdhaṃ tadanu pibecchvitranāśāya // (8.2) Par.?
pūtīkārkavyādhighātasnuhīnāṃ mūtre piṣṭāḥ pallavā jātijāśca / (9.1) Par.?
ghnantyālepācchvitradurnāmadadrūpāmākoṭhān duṣṭanāḍīvraṇāṃśca // (9.2) Par.?
dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā śvitre lepas tailayukto variṣṭhaḥ / (10.1) Par.?
pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitram eko 'pi hanti // (10.2) Par.?
rātrau gomūtre vāsitān jarjarāṅgān ahni chāyāyāṃ śoṣayet sphoṭahetūn / (11.1) Par.?
evaṃ vārāṃs trīṃs tais tataḥ ślakṣṇapiṣṭaiḥ snuhyāḥ kṣīreṇa śvitranāśāya lepaḥ // (11.2) Par.?
akṣatailadrutā lepaḥ kṛṣṇasarpodbhavā maṣī / (12.1) Par.?
śikhipittaṃ tathā dagdhaṃ hrīveraṃ vā tadāplutam // (12.2) Par.?
kuḍavo 'valgujabījāddharitālacaturbhāgasaṃmiśraḥ / (13.1) Par.?
mūtreṇa gavāṃ piṣṭaḥ savarṇakaraṇaṃ paraṃ śvitre // (13.2) Par.?
kṣāre sudagdhe gajaliṇḍaje ca gajasya mūtreṇa parisrute ca / (14.1) Par.?
droṇapramāṇe daśabhāgayuktaṃ dattvā paced bījam avalgujānām // (14.2) Par.?
śvitraṃ jayeccikkaṇatāṃ gatena tena pralimpan bahuśaḥ praghṛṣṭaṃ / (15.1) Par.?
kuṣṭhaṃ maṣaṃ vā tilakālakaṃ vā yad vā vraṇe syād adhimāṃsajātam // (15.2) Par.?
bhallātakaṃ dvīpisudhārkamūlaṃ guñjāphalaṃ tryūṣaṇaśaṅkhacūrṇam / (16.1) Par.?
tutthaṃ sakuṣṭhaṃ lavaṇāni pañca kṣāradvayaṃ lāṅgalikāṃ ca paktvā // (16.2) Par.?
snugarkadugdhe ghanam āyasasthaṃ śalākayā tad vidadhīta lepam / (17.1) Par.?
kuṣṭhe kilāse tilakālakeṣu maṣeṣu durnāmasu carmakīle // (17.2) Par.?
śuddhyā śoṇitamokṣair virūkṣaṇair bhakṣaṇaiśca saktūnām / (18.1) Par.?
śvitraṃ kasyacid eva praśāmyati kṣīṇapāpasya // (18.2) Par.?
snigdhasvinne guḍakṣīramatsyādyaiḥ kṛmiṇodare / (19.1) Par.?
utkleśitakṛmikaphe śarvarīṃ tāṃ sukhoṣite // (19.2) Par.?
surasādigaṇaṃ mūtre kvāthayitvārdhavāriṇi / (20.1) Par.?
taṃ kaṣāyaṃ kaṇāgālakṛmijitkalkayojitam // (20.2) Par.?
satailasvarjikākṣāraṃ yuñjyād vastiṃ tato 'hani / (21.1) Par.?
tasminn eva nirūḍhaṃ taṃ pāyayeta virecanam // (21.2) Par.?
trivṛtkalkaṃ phalakaṇākaṣāyāloḍitaṃ tataḥ / (22.1) Par.?
ūrdhvādhaḥśodhite kuryāt pañcakolayutaṃ kramam // (22.2) Par.?
kaṭutiktakaṣāyāṇāṃ kaṣāyaiḥ pariṣecanam / (23.1) Par.?
kāle viḍaṅgatailena tatas tam anuvāsayet // (23.2) Par.?
śiroroganiṣedhoktam ācaren mūrdhageṣvanu / (24.1) Par.?
udriktatiktakaṭukam alpasnehaṃ ca bhojanam // (24.2) Par.?
viḍaṅgakṛṣṇāmaricapippalīmūlaśigrubhiḥ / (25.1) Par.?
pibet sasvarjikākṣārair yavāgūṃ takrasādhitām // (25.2) Par.?
rasaṃ śirīṣakiṇihīpāribhadrakakembukāt / (26.1) Par.?
palāśabījapattūrapūtikād vā pṛthak pibet // (26.2) Par.?
sakṣaudraṃ surasādīn vā lihyāt kṣaudrayutān pṛthak / (27.1) Par.?
śatakṛtvo 'śvaviṭcūrṇaṃ viḍaṅgakvāthabhāvitam // (27.2) Par.?
kṛmimān madhunā lihyād bhāvitaṃ vā varārasaiḥ / (28.1) Par.?
śirogateṣu kṛmiṣu cūrṇaṃ pradhamanaṃ ca tat // (28.2) Par.?
ākhukarṇīkisalayaiḥ supiṣṭaiḥ piṣṭamiśritaiḥ / (29.1) Par.?
paktvā pūpalikāṃ khādeddhānyāmlaṃ ca pibed anu // (29.2) Par.?
sapañcakolalavaṇam asāndraṃ takram eva vā / (30.1) Par.?
nīpamārkavanirguṇḍīpallaveṣvapyayaṃ vidhiḥ // (30.2) Par.?
viḍaṅgacūrṇamiśrair vā piṣṭair bhakṣyān prakalpayet / (31.1) Par.?
viḍaṅgataṇḍulair yuktam ardhāṃśairātape sthitam // (31.2) Par.?
dinam āruṣkaraṃ tailaṃ pāne vastau ca yojayet / (32.1) Par.?
surāhvasaralasnehaṃ pṛthag evaṃ ca kalpayet // (32.2) Par.?
purīṣajeṣu sutarāṃ dadyād vastivirecane / (33.1) Par.?
śirovirekaṃ vamanaṃ śamanaṃ kaphajanmasu // (33.2) Par.?
raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsitāt / (34.1) Par.?
indraluptavidhiścātra vidheyo romabhojiṣu // (34.2) Par.?
kṣīrāṇi māṃsāni ghṛtaṃ guḍaṃ ca dadhīni śākāni ca parṇavanti / (35.1) Par.?
samāsato 'mlān madhurān rasāṃśca kṛmīñ jihāsuḥ parivarjayeta // (35.2) Par.?
Duration=0.21445107460022 secs.