Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4223
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uparasāḥ
gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ / (1.1) Par.?
uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // (1.2) Par.?
sulfur:: subtypes
caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / (2.1) Par.?
sulfur:: white
śveto'tra khaṭikā prokto lepane lohamāraṇe // (2.2) Par.?
sulfur:: yellow
tathā cāmalasāraḥ syād yo bhavetpītavarṇavān / (3.1) Par.?
śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // (3.2) Par.?
sulfur:: red
raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / (4.1) Par.?
sulfur:: black
durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // (4.2) Par.?
sulfur:: medic. properties
gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ / (5.1) Par.?
āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // (5.2) Par.?
sulfur:: myth. origin
balinā sevitaḥ pūrvaṃ prabhūtabalahetave / (6.1) Par.?
vāsukiṃ karṣatastasya tanmukhajvālayā drutā // (6.2) Par.?
vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ / (7.1) Par.?
gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ // (7.2) Par.?
tasmād balivasetyukto gandhako'timanoharaḥ / (8.1) Par.?
sulfur:: śodhana
payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ // (8.2) Par.?
gavyājyairvidruto vastragālitaḥ śuddhimṛcchati / (9.1) Par.?
evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet // (9.2) Par.?
ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca / (10.1) Par.?
iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet // (10.2) Par.?
apathyādanyathā hanyāt pītaṃ hālāhalaṃ yathā / (11.1) Par.?
sulfur:: śodhana
gandhako drāvito bhṛṅgarase kṣipto viśudhyati // (11.2) Par.?
tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati / (12.1) Par.?
gandhakaśodhanam (3)
sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca // (12.2) Par.?
gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim / (13.1) Par.?
chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam // (13.2) Par.?
jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ / (14.1) Par.?
dugdhe nipatito gandho galitvā pariśudhyati // (14.2) Par.?
itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / (15.1) Par.?
gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // (15.2) Par.?
sulfur:: druti
kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / (16.1) Par.?
aratnimātre vastre tadviprakīrya viveṣṭya tat // (16.2) Par.?
sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / (17.1) Par.?
dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ // (17.2) Par.?
druto vinipatedgandho binduśaḥ kācabhājane / (18.1) Par.?
tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām // (18.2) Par.?
vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet / (19.1) Par.?
aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet // (19.2) Par.?
karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet / (20.1) Par.?
kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām // (20.2) Par.?
āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca / (21.1) Par.?
sulfur:: śuddha:: medic. use
ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // (21.2) Par.?
ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / (22.1) Par.?
hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ // (22.2) Par.?
kṣārāmlatailasauvīravidāhidvidalaṃ tathā / (23.1) Par.?
śuddhagandhakasevāyāṃ tyajedrogahitena hi // (23.2) Par.?
sulfur:: medic. use (kuṣṭha)
gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ / (24.1) Par.?
ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā // (24.2) Par.?
tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau / (25.1) Par.?
dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān // (25.2) Par.?
śrīmatā somadevena samyagatra prakīrtitaḥ / (26.1) Par.?
sulfur:: medic. use (skin diseases)
dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam // (26.2) Par.?
athāpāmārgatoyena satailamaricena ca / (27.1) Par.?
vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param // (27.2) Par.?
takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu / (28.1) Par.?
bhajedrātrau tathā vahniṃ samutthāya tataḥ prage // (28.2) Par.?
mahiṣīchagaṇairliptvā snāyācchītena vāriṇā / (29.1) Par.?
tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā // (29.2) Par.?
amunā kramayogena vinaśyatyativegataḥ / (30.1) Par.?
durjayā bahukālīnā pāmā kaṇḍūḥ suniścitam // (30.2) Par.?
gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam / (31.1) Par.?
granthavistarabhītena somadevamahībhujā // (31.2) Par.?
haritālam:: subtypes
haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam / (32.1) Par.?
pattratālaka:: phys. properties
svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram // (32.2) Par.?
tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam / (33.1) Par.?
piṇḍatālaka:: phys. properties
niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru / (33.2) Par.?
strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // (33.3) Par.?
haritāla:: medic. properties
śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / (34.1) Par.?
snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // (34.2) Par.?
haritāla:: śodhanam
svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā / (35.1) Par.?
toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // (35.2) Par.?
haritāla:: sattva:: pātana
kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam / (36.1) Par.?
sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā // (36.2) Par.?
samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam / (37.1) Par.?
ekapraharamātraṃ hi randhramācchādya gomayaiḥ // (37.2) Par.?
yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / (38.1) Par.?
śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // (38.2) Par.?
sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / (39.1) Par.?
granthavistārabhītyā te likhitā na mayā khalu // (39.2) Par.?
sarvatra sukaraṃ yacca sulabhaṃ phaladāyakam / (40.1) Par.?
rasoparasaloheṣu tadevātra nigadyate // (40.2) Par.?
pattratāla:: sattva:: pātana
pattrālakaṃ raverdugdhairdinamekaṃ vimardayet / (41.1) Par.?
kṣiptvā ṣoḍaśikāṃ taile miśrayitvā tataḥ pacet // (41.2) Par.?
anāvṛte pradeśe ca saptayāmāvadhi dhruvam / (42.1) Par.?
svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet // (42.2) Par.?
haritāla:: sattva:: pātana
chāgalasyātha bālasya malena ca samanvitam / (43.1) Par.?
tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ // (43.2) Par.?
yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet / (44.1) Par.?
tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // (44.2) Par.?
tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / (45.1) Par.?
praveśya jvālayedagniṃ dvādaśapraharāvadhim // (45.2) Par.?
kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet / (46.1) Par.?
haritāla:: sattva:: pātana
palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // (46.2) Par.?
balinālipya yatnena trivāraṃ pariśoṣayet / (47.1) Par.?
drāvite tripale tāmre kṣipettālakapoṭṭalīm // (47.2) Par.?
bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / (48.1) Par.?
mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane // (48.2) Par.?
tuvarī:: origin
saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā / (49.1) Par.?
vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // (49.2) Par.?
tuvarī:: subtypes
phaṭikā phullikā ceti dvividhā parikīrtitā / (50.1) Par.?
phaṭikā:: phys., medic. properties
īṣatpītā gurusnigdhā pītikā viṣanāśinī // (50.2) Par.?
vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ / (51.1) Par.?
phullikā:: phys., medic. properties
nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā / (51.2) Par.?
sā phullatuvarī proktā lepācchīghraṃ caredayaḥ // (51.3) Par.?
tuvarī:: medic. properties
kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca / (52.1) Par.?
śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // (52.2) Par.?
tuvarīśodhana
tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati / (53.1) Par.?
tuvarī:: sattva:: pātana
kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam // (53.2) Par.?
manaḥśilā:: subtypes
manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrikā / (54.1) Par.?
khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // (54.2) Par.?
śyāmāṅgī:: phys. properties
śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / (55.1) Par.?
kaṇavīrikā:: phys. properties
tejasvinī ca nirgaurā tāmrābhā kaṇavīrikā // (55.2) Par.?
khaṇḍa:: phys. properties
cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā / (56.1) Par.?
uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā // (56.2) Par.?
manaḥśilā:: medic. properties
manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / (57.1) Par.?
sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // (57.2) Par.?
manaḥśilā:: śodhana
agastyapatratoyena bhāvitā saptavārakam / (58.1) Par.?
śṛṅgaverarasairvāpi viśudhyati manaḥśilā // (58.2) Par.?
manaḥśilā:: sattva:: pātana
aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / (59.1) Par.?
koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // (59.2) Par.?
manaḥśilā:: sattva:: pātana
bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / (60.1) Par.?
kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // (60.2) Par.?
śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram / (61.1) Par.?
ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau // (61.2) Par.?
añjana:: subtypes
sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param / (62.1) Par.?
sroto'ñjanaṃ tadanyacca puṣpāñjanakameva ca / (62.2) Par.?
nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate // (62.3) Par.?
sauvīra:: phys. properties
sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / (63.1) Par.?
vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // (63.2) Par.?
rasāñjana:: phys., medic. properties
rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham / (64.1) Par.?
śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // (64.2) Par.?
srotoñjana:: medic. properties
sroto'ñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam / (65.1) Par.?
netryaṃ hidhmāviṣacchardikaphapittāsrakopanut // (65.2) Par.?
puṣpāñjana:: medic. properties
puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / (66.1) Par.?
atidurdharahidhmāghnaṃ viṣajvaragadāpaham // (66.2) Par.?
nīlāñjana:: medic. properties
nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham / (67.1) Par.?
rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam // (67.2) Par.?
añjana:: śodhana
añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ / (68.1) Par.?
añjana:: sattva:: pātana
manohvāsattvavat sattvamañjanānāṃ samāharet // (68.2) Par.?
kaṅkuṣṭha:: place of discovery
himavatpādaśikhare kaṅkuṣṭhamupajāyate / (69.1) Par.?
kaṅkuṣṭha:: subtypes
tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam // (69.2) Par.?
nalikā:: phys. properties
pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / (70.1) Par.?
reṇuka:: phys. properties
śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // (70.2) Par.?
kaṅkuṣṭha:: origin from feces
kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ / (71.1) Par.?
varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate // (71.2) Par.?
katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam / (72.1) Par.?
vadanti śvetapītābhaṃ tadatīva virecanam // (72.2) Par.?
kaṅkuṣṭha:: medic. properties
rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam / (73.1) Par.?
kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam // (73.2) Par.?
vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt / (74.1) Par.?
kaṅkuṣṭha:: śodhana
kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam // (74.2) Par.?
kaṅkuṣṭha:: sattva:: pātana
sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat / (75.1) Par.?
kaṅkuṣṭha:: medic. use
bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā // (75.2) Par.?
nāśayedāmapūrtiṃ ca viricya kṣaṇamātrataḥ / (76.1) Par.?
bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet // (76.2) Par.?
barbūrīmūlikākvāthajīrasaubhāgyakaṃ samam / (77.1) Par.?
kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ // (77.2) Par.?
kāsīsa:: subtypes
kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam / (78.1) Par.?
vālukākāsīsa:: medic. properties
kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham / (78.2) Par.?
vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam // (78.3) Par.?
puṣpakāsīsa:: medic. properties
puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam / (79.1) Par.?
viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // (79.2) Par.?
kāsīsa:: śodhana
sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet / (80.1) Par.?
kāsīsa:: sattva:: pātanam
tuvarīsattvavat sattvametasyāpi samāharet // (80.2) Par.?
kāsīsasevanam
balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam / (81.1) Par.?
ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam // (81.2) Par.?
viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / (82.1) Par.?
sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān // (82.2) Par.?
gulmaplīhagadaṃ śūlaṃ mūtrarogam aśeṣataḥ / (83.1) Par.?
rasāyanavidhānena sevitaṃ vatsarāvadhi // (83.2) Par.?
āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / (84.1) Par.?
palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam // (84.2) Par.?
gairika:: subtypes
pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam / (85.1) Par.?
pāṣāṇagairika:: phys. properties
pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // (85.2) Par.?
pāṣāṇagairika:: medic. properties
svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // (86) Par.?
svarṇagairika:: medic. properties
hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / (87.1) Par.?
pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // (87.2) Par.?
gairika:: śodhana
gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati / (88.1) Par.?
gairika:: sattva:: pātana
gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // (88.2) Par.?
kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt / (89.1) Par.?
upatiṣṭhati sūtendram ekatvaṃ guṇavattaram // (89.2) Par.?
sādhāraṇarasāḥ
kampillaścāparo gaurīpāṣāṇo navasārakaḥ / (90.1) Par.?
kapardo vahnijāraśca girisindūrahiṅgulau // (90.2) Par.?
boddāraśṛṅgamityaṣṭau sādhāraṇarasā matāḥ / (91.1) Par.?
rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ // (91.2) Par.?
kampilla:: phys. properties, place of discovery
iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ / (92.1) Par.?
saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ // (92.2) Par.?
kampilla:: medic. properties
pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī / (93.1) Par.?
mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī // (93.2) Par.?
gaurīpāṣāṇa:: phys. properties
gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ / (94.1) Par.?
gaurīpāṣāṇa:: medic. properties
rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // (94.2) Par.?
navasāra:: production
karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ / (95.1) Par.?
kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // (95.2) Par.?
iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu / (96.1) Par.?
taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // (96.2) Par.?
navasāra:: medic. properties
rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / (97.1) Par.?
gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / (97.2) Par.?
viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam // (97.3) Par.?
money cowrie:: phys. properties
pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā / (98.1) Par.?
rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // (98.2) Par.?
money cowrie:: parīkṣā
sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā / (99.1) Par.?
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // (99.2) Par.?
money cowrie:: medic. properties
pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / (100.1) Par.?
kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā // (100.2) Par.?
rasendrajāraṇe proktā biḍadravyeṣu śasyate / (101.1) Par.?
cowries (gen.):: medic. properties
tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ // (101.2) Par.?
hatvā hatvā guṇān bhūyo vikārān kurvate na hi / (102.1) Par.?
money cowrie:: śodhana
varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // (102.2) Par.?
agnijāra:: origin
samudreṇāgninakrasya jarāyur bahirujjhitaḥ / (103.1) Par.?
saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // (103.2) Par.?
agnijāra:: śodhana
tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate / (104.1) Par.?
agnijāra:: medic. properties
agnijāras tridoṣaghno dhanurvātādivātanut / (104.2) Par.?
vardhano rasavīryasya dīpano jāraṇastathā // (104.3) Par.?
girisindūra:: origin
mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / (105.1) Par.?
śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā // (105.2) Par.?
girisindūra:: medic. properties
tridoṣaśamanaṃ bhedi rasabandhanamagrimam / (106.1) Par.?
dehalohakaraṃ netryaṃ girisindūramīritam // (106.2) Par.?
hiṅgula:: subtypes
hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / (107.1) Par.?
śukatuṇḍa:: properties
prathamo'lpaguṇastatra carmāraḥ sa nigadyate // (107.2) Par.?
haṃsapāka:: phys. properties
śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ / (108.1) Par.?
darada:: medic. properties
hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ // (108.2) Par.?
sarvarogaharo vṛṣyo jāraṇāyātiśasyate / (109.1) Par.?
hiṅgulākṛṣṭa
etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // (109.2) Par.?
darada:: śodhana
saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā / (110.1) Par.?
śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // (110.2) Par.?
boddāraśṛṅga:: place of discovery
sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / (111.1) Par.?
arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam // (111.2) Par.?
udāraśṛṅga:: medic. properties
sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham / (112.1) Par.?
rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // (112.2) Par.?
sādhāraṇarasa:: śodhana
sādhāraṇarasāḥ sarve mātuluṅgadravāmbunā / (113.1) Par.?
trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // (113.2) Par.?
sādhāraṇarasa:: sattva:: śodhana
yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ / (114.1) Par.?
dhmātāni śuddhivargeṇa milanti ca parasparam // (114.2) Par.?
Duration=0.62570095062256 secs.