Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4227
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jewels
māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / (1.1) Par.?
gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // (1.2) Par.?
grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / (2.1) Par.?
nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // (2.2) Par.?
rase rasāyane dāne dhāraṇe ca devatārcane / (3.1) Par.?
sulakṣmāṇi sujātīni ratnānyuktāni siddhaye // (3.2) Par.?
ruby:: subtypes
māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca / (4.1) Par.?
ruby:: parīkṣā:: good quality
śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // (4.2) Par.?
vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate / (5.1) Par.?
nīlagandhi:: parīkṣā
nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / (5.2) Par.?
pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat // (5.3) Par.?
ruby:: parīkṣā:: bad quality
randhrakārkaśyamālinyaraukṣyavaiśadyasaṃyutam / (6.1) Par.?
cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā // (6.2) Par.?
ruby:: medic. properties
māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt / (7.1) Par.?
bhūtavaitālapāpaghnaṃ karmajavyādhināśanam // (7.2) Par.?
mauktika:: parīkṣā:: good quality
hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / (8.1) Par.?
khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // (8.2) Par.?
mauktika:: parīkṣā:: bad quality
rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam / (9.1) Par.?
ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // (9.2) Par.?
pearl:: medic. properties
kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / (10.1) Par.?
puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // (10.2) Par.?
coral:: parīkṣā:: good quality
pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam / (11.1) Par.?
snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam // (11.2) Par.?
coral:: parīkṣā:: bad quality
pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam / (12.1) Par.?
nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā // (12.2) Par.?
coral:: medic. properties
kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / (13.1) Par.?
viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // (13.2) Par.?
emerald:: parīkṣā:: good quality
haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham / (14.1) Par.?
masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // (14.2) Par.?
emerald:: parīkṣā:: bad quality
kapiśaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ salāghavam / (15.1) Par.?
cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // (15.2) Par.?
emerald:: medic. properties
jvarachardiviṣaśvāsasannipātāgnimāndyanut / (16.1) Par.?
durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam // (16.2) Par.?
puṣparāga:: parīkṣā:: good quality
puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu / (17.1) Par.?
karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // (17.2) Par.?
puṣparāga:: parīkṣā:: bad quality
niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / (18.1) Par.?
kapilaṃ kapiśaṃ pāṇḍu puṣparāgaṃ parityajet // (18.2) Par.?
puṣparāga:: medic. properties
puṣparāgaṃ viṣachardikaphavātāgnimāndyanut / (19.1) Par.?
dāhakuṣṭhapraśamanaṃ dīpanaṃ laghu pācanam // (19.2) Par.?
vajra:: subtypes:: gender
vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / (20.1) Par.?
pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // (20.2) Par.?
vajra:: puṃvajra
aṣṭāsraṃ cāṣṭaphalakaṃ ṣaṭkoṇam atibhāsuram / (21.1) Par.?
ambudendradhanurvāri naraṃ puṃvajramucyate // (21.2) Par.?
strīvajra
tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam / (22.1) Par.?
napuṃsaka
varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // (22.2) Par.?
strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / (23.1) Par.?
vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit // (23.2) Par.?
vajra:: subtypes:: colour
śvetādivarṇabhedena tadekaikaṃ caturvidham / (24.1) Par.?
brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // (24.2) Par.?
uttamottamavarṇaṃ hi nīcavarṇe phalapradam / (25.1) Par.?
nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi // (25.2) Par.?
vajra:: medic. properties
āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam / (26.1) Par.?
sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // (26.2) Par.?
jewels:: pañcadoṣa
grāsastrāsaśca binduśca rekhā ca jalagarbhatā / (27.1) Par.?
sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ // (27.2) Par.?
kṣetratoyabhavā doṣā ratneṣu na laganti ca / (28.1) Par.?
bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā // (28.2) Par.?
vajra:: śodhana
kulatthakvāthake svinnaṃ kodravakvathitena vā / (29.1) Par.?
ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // (29.2) Par.?
vajra:: māraṇa
vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam / (30.1) Par.?
sugandhamūṣikāmāṃsair vartitaiḥ pariveṣṭya ca // (30.2) Par.?
puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param / (31.1) Par.?
dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet // (31.2) Par.?
anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ / (32.1) Par.?
vajra:: māraṇa:: vāritara
kulatthakvāthasaṃyuktalakucadravapiṣṭayā // (32.2) Par.?
śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca / (33.1) Par.?
aṣṭavāraṃ puṭet samyagviśuṣkair vanakotpalaiḥ // (33.2) Par.?
śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / (34.1) Par.?
niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet // (34.2) Par.?
satyavāk somasenānīr etadvajrasya māraṇam / (35.1) Par.?
dṛṣṭapratyayasaṃyuktamuktavān rasakautukī // (35.2) Par.?
vajra:: māraṇa
viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam / (36.1) Par.?
kāsamardarasāpūrṇalohapātre niveśitam // (36.2) Par.?
saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu / (37.1) Par.?
brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ // (37.2) Par.?
vajra:: māraṇa
nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam / (38.1) Par.?
vajraṃ bhasmatvamāyāti karmavajjñānavahninā // (38.2) Par.?
vajra:: māraṇa
madanasya phalodbhūtarasena kṣoṇināgakaiḥ / (39.1) Par.?
kṛtakalkena saṃlipya puṭed viṃśativārakam // (39.2) Par.?
tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam // (40) Par.?
kharabhūnāgasattvena viṃśenāvartayed dhruvam / (41.1) Par.?
tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // (41.2) Par.?
triguṇena rasenaiva vimardya guṭikīkṛtam / (42.1) Par.?
mukhe dhṛtaṃ karotyāśu caladantavibandhanam // (42.2) Par.?
vajra:: mṛta:: medic. use
triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / (43.1) Par.?
pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // (43.2) Par.?
sapphire:: subtpyes
jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram / (44.1) Par.?
jalanīla:: parīkṣā
śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam / (44.2) Par.?
indranīla:: parīkṣā
kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // (44.3) Par.?
sapphire:: parīkṣā:: good quality
ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / (45.1) Par.?
mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam // (45.2) Par.?
jalanīla:: parīkṣā
komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca / (46.1) Par.?
cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā // (46.2) Par.?
sapphire:: medic. properties
kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam / (47.1) Par.?
viṣamajvaradurnāmapāpaghnaṃ nīlamīritam // (47.2) Par.?
gomeda:: nirukti
gomedaḥsamarāgatvād gomedaṃ ratnamucyate / (48.1) Par.?
gomeda:: parīkṣā:: good quality
susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / (48.2) Par.?
nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā // (48.3) Par.?
gomeda:: parīkṣā:: bad quality
vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / (49.1) Par.?
niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // (49.2) Par.?
gomeda:: medic. properties
gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / (50.1) Par.?
dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // (50.2) Par.?
vaiḍūrya:: parīkṣā:: good quality
vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / (51.1) Par.?
bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam // (51.2) Par.?
vaiḍūrya:: parīkṣā:: bad quality
śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / (52.1) Par.?
raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate // (52.2) Par.?
vaiḍūrya:: medic. properties
vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / (53.1) Par.?
pittapradhānarogaghnaṃ dīpanaṃ malamocanam // (53.2) Par.?
jewels:: śodhana
śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / (54.1) Par.?
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā // (54.2) Par.?
puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ / (55.1) Par.?
taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca / (55.2) Par.?
rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ // (55.3) Par.?
jewels:: māraṇa
lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / (56.1) Par.?
vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // (56.2) Par.?
jewels:: druti
rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā / (57.1) Par.?
māṃsadrāvyamlavetaśca cūlikālavaṇaṃ tathā // (57.2) Par.?
sthalakumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā / (58.1) Par.?
dravantī ca rudantī ca payasyā citramūlakam // (58.2) Par.?
dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ / (59.1) Par.?
golaṃ vidhāya tanmadhye prakṣipettadanantaram // (59.2) Par.?
guṇavantyeva ratnāni jātimanti śubhāni ca / (60.1) Par.?
bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // (60.2) Par.?
punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / (61.1) Par.?
sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // (61.2) Par.?
ahorātratrayaṃ yāvatsvedayettīvravahninā / (62.1) Par.?
tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // (62.2) Par.?
ratnatulyaprabhā laghvī dehalohakarī śubhā / (63.1) Par.?
durmelā rasarājena naikatvaṃ yāti tena sā // (63.2) Par.?
rāmaṭhādikavargeṇa pramilati na saṃśayaḥ / (64.1) Par.?
suprasanne mahādeve drutiḥ kasya na sidhyati // (64.2) Par.?
durlabhā vaiṣṇavī bhaktirdurlabhaṃ rasabandhanam / (65.1) Par.?
durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām // (65.2) Par.?
sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt / (66.1) Par.?
duḥchāyāṃcaladhūlisaṅgatibhavālakṣmīharaṃ sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam // (66.2) Par.?
ratnānām guṇagrāmaṃ samagraṃ cāgraṇīḥ satām / (67.1) Par.?
suratnamabravīt somo neti yadguṇitaṃ guṇī // (67.2) Par.?
varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam / (68.1) Par.?
rase rasāyane dāne dhāraṇe cānyathānyathā // (68.2) Par.?
Duration=0.33196806907654 secs.