Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4228
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
māṇikyarasāyana
sujātiguṇamāṇikyabhasma karṣamitaṃ śubham / (1.1) Par.?
kanakābhrakatāmrāṇāṃ kāntasya bhasitaṃ pṛthak // (1.2) Par.?
triguṇatvena saṃvṛddhaṃ mardayet samagandhakaiḥ / (2.1) Par.?
puṭedvanagiriṇḍaiśca pañcavārāṇi yatnataḥ // (2.2) Par.?
evaṃ śilālakābhyāṃ ca puṭennīlāñjanena ca / (3.1) Par.?
tulyagandhāśmasūtābhyāṃ vihitāṃ kajjalīṃ śubhām // (3.2) Par.?
tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram / (4.1) Par.?
lohapātre paridrāvya bādareṇālpavahninā // (4.2) Par.?
māṇikyādīni bhasmāni kṣiptvā tatra vimiśrayet / (5.1) Par.?
athārdrakarasaistāṃ tu mardayitvātha kajjalīm // (5.2) Par.?
samyak śuṣkaṃ vicūrṇyātha kṣipedramyakaraṇḍake / (6.1) Par.?
vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam // (6.2) Par.?
vyoṣājyasahitaṃ līḍhaṃ ṣaṇmāsaṃ pathyabhojinā / (7.1) Par.?
nihanti sakalān rogān jarāpalitasaṃyutān // (7.2) Par.?
jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ / (8.1) Par.?
kṣayādijān gadān sarvāṃstattadrogānupānataḥ // (8.2) Par.?
mauktikarasāyanam
jayantīrasaniṣpiṣṭaṃ śukapicchena māritam / (9.1) Par.?
mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam // (9.2) Par.?
triguṇaṃ kāntajaṃ bhasma vyomasattvaṃ caturguṇam / (10.1) Par.?
dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam // (10.2) Par.?
puṭed viṃśativārāṇi vidrāvya paṭagālitam / (11.1) Par.?
sarvatulyena balinā rasena kṛtakajjalīm // (11.2) Par.?
vidrāvya pūrvavad bhasma muktādīnāṃ parikṣipet / (12.1) Par.?
vimiśrya nikṣipettatra kṣīraṃ chāgīsamudbhavam // (12.2) Par.?
saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet / (13.1) Par.?
pippalīmadhunā sārdhaṃ sevitaṃ vallamātrayā // (13.2) Par.?
rasāyanavidhānena kurute vatsareṇa hi / (14.1) Par.?
valīpalitanirmuktaṃ vārdhakyena vivarjitam // (14.2) Par.?
śrotradantādisampannaṃ śatāyuṣkaṃ sacakṣuṣam / (15.1) Par.?
mattadantibalopetaṃ vivāde vijayānvitam // (15.2) Par.?
līḍhaṃ madhvājyatailaiśca kaṇopetāśvagandhayā / (16.1) Par.?
kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam // (16.2) Par.?
tattadrogānupānaiśca nihanti sakalāmayān / (17.1) Par.?
vandhyāputrapradaṃ hyetat sūtikāmayanāśanam // (17.2) Par.?
bālānāṃ paramaṃ pathyaṃ vṛṣyamāyuṣyamuttamam / (18.1) Par.?
nāgodaropaviṣṭaṃ ca hanti strīṇāṃ ca vegataḥ // (18.2) Par.?
haiyaṅgavīnasaṃyuktaṃ tavarājena saṃyutam / (19.1) Par.?
garbhiṇīsarvarogeṣu praśastaṃ parikīrtitam // (19.2) Par.?
pravālarasayana
catuṣpalaṃ pravālasya bhasmano mṛtatārakam / (20.1) Par.?
tatsamaṃ dviguṇaṃ tāmraṃ pravālādardhamākṣikam // (20.2) Par.?
triṃśadvibhāgikaṃ vajraṃ ṣoḍaśāṃśaṃ ca nīlakam / (21.1) Par.?
vyomasattvaṃ samaṃ sarvaistālakaṃ sarvataḥ samam // (21.2) Par.?
vimardya luṅgatoyena yāvaddinacatuṣṭayam / (22.1) Par.?
sarvārdhaśuddhasūtena tasmād dviguṇagandhakaiḥ // (22.2) Par.?
vihitāṃ kajjalīṃ samyak drāvayitvā yathā purā / (23.1) Par.?
pravālādīni bhasmāni vinikṣipya vimiśrya ca // (23.2) Par.?
nirvāpya goghṛte samyag dvādaśābdapurātane / (24.1) Par.?
śarāvasampuṭe ruddhvā ghṛtāktaṃ svedayecchanaiḥ // (24.2) Par.?
vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca / (25.1) Par.?
vyoṣājyasahitaṃ hanti jūrtirogaṃ dinaistribhiḥ // (25.2) Par.?
kṣayaṃ ca maṇḍalārdhena grahaṇīṃ pāṇḍukāmale / (26.1) Par.?
kumbhakāmalikārogam udāvartaṃ mahodaram // (26.2) Par.?
pramehaṃ medaso vṛddhiṃ vātavyādhiṃ kaphāmayam / (27.1) Par.?
gudarogaṃ ca mandāgniṃ mūtravātam aśeṣataḥ // (27.2) Par.?
smaramandirajavyādhiṃ vandhyārogāṃs tvagāmayān / (28.1) Par.?
vyoṣājyacitratoyaiśca hyanupānam aśeṣataḥ // (28.2) Par.?
bhūyo bhūyo visūcyartir dehino yasya jāyate / (29.1) Par.?
raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu / (29.2) Par.?
āmaroge ca dātavyo bhiṣagbhirvatsarāvadhi // (29.3) Par.?
tārkṣyarasāyana
tārkṣyabhasma tu śāṇaikaṃ vajrabhasma tadardhakam / (30.1) Par.?
mṛtasvarṇārkakāntānāṃ niṣkadvayamitaṃ pṛthak // (30.2) Par.?
lohabhasma mṛtaṃ sūtaṃ sarvamekatra mardayet / (31.1) Par.?
puṭedviṃśativārāṇi puṭaiḥ kukkuṭasaṃjñakaiḥ // (31.2) Par.?
amṛtāmbusamāyuktaiḥ śilāgandhakatālakaiḥ / (32.1) Par.?
saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet // (32.2) Par.?
evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam / (33.1) Par.?
citrakārdrakarasopetaṃ pītaṃ rājikayā mitam // (33.2) Par.?
tridoṣajān gadānsarvān kaphavātodbhavānapi / (34.1) Par.?
asādhyān sarvavaidyānāṃ bheṣajānāṃ ca koṭibhiḥ / (34.2) Par.?
karoti kṣudhamatyarthaṃ bhuktaṃ jarayati kṣaṇāt // (34.3) Par.?
puṣparāgarasāyana
puṣparāgodbhavaṃ bhasma palārdhapramitaṃ śubham / (35.1) Par.?
tadardhaṃ pītakācaṃ ca tadardhaṃ tāmrabhasmakam // (35.2) Par.?
tāmrasyārdhaṃ ca rajataṃ jātarūpaṃ tadardhakam / (36.1) Par.?
vajrabhasma tadardhaṃ ca sarvatulyaṃ mṛtābhrakam // (36.2) Par.?
tatsamaṃ sūryakāntaṃ ca māritaṃ balinā saha / (37.1) Par.?
tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu // (37.2) Par.?
nīlāñjanālatāpyānāṃ pṛthak tāni puṭāni ca / (38.1) Par.?
iti siddhamidaṃ proktaṃ puṣparāgarasāyanam // (38.2) Par.?
kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param / (39.1) Par.?
gudagulmārttiśamanaṃ putrīyaṃ vṛṣyamuttamam // (39.2) Par.?
rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ / (40.1) Par.?
dīpanaṃ paramaṃ proktaṃ kāmalāpāṇḍunāśanam / (40.2) Par.?
bahunātra kimuktena sarvarogavināśanam // (40.3) Par.?
vajrarasāyana
ekakarṣaṃ mṛtaṃ vajraṃ tāvadbhūnāgasattvakam / (41.1) Par.?
tataśca dviguṇaṃ svarṇaṃ svarṇatulyaṃ khasattvakam // (41.2) Par.?
tāvanmātraṃ ca kāntāyaḥ sarvaṃ vāritaraṃ kṛtam / (42.1) Par.?
aṣṭamāṃśaśca sūtasya sarvebhyaḥ parikīrtitaḥ // (42.2) Par.?
śukapicchaḥ samaḥ sarvair mardayeccaṇakāmlakaiḥ / (43.1) Par.?
vidhāya golakaṃ ramyaṃ chāyāśuṣkaṃ samācaret // (43.2) Par.?
tato bhūnāgasattvaṃ hi gandhakena samaṃ kṣipet / (44.1) Par.?
puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ // (44.2) Par.?
sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ / (45.1) Par.?
guñjāṭaṅkaṇasikthaiśca bhūnāgasya rajovṛtam // (45.2) Par.?
vartayitvā tu taṃ golaṃ kalkenānena lepayet / (46.1) Par.?
ardhāṅguladalenātha pariśoṣya kharātape // (46.2) Par.?
nikṣiped vālukāyantre prapaceddinapañcakam / (47.1) Par.?
tatas trikoṇagaṇḍīradugdhair gandhakasaṃyutaiḥ // (47.2) Par.?
mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim / (48.1) Par.?
paṭacūrṇaṃ tataḥ kṛtvā kṣipedantaḥkaraṇḍake // (48.2) Par.?
guñjāmitaṃ bhajedenaṃ ramyaṃ vajrarasāyanam / (49.1) Par.?
jñātājñāteṣu sarveṣu gadeṣu vividheṣu ca // (49.2) Par.?
tattadrogānupānena dātavyaṃ bhiṣajā khalu / (50.1) Par.?
na so'sti rogo loke'sminyo hyanena na śāmyati // (50.2) Par.?
rasāyanaprakāreṇa sevito maṇḍalatrayam / (51.1) Par.?
dehasiddhiṃ karotyeva viśvavismayakāriṇīm / (51.2) Par.?
bilvamekaṃ vinā sarvaṃ pathyamatra prakīrtitam // (51.3) Par.?
nīlarasāyana
nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam / (52.1) Par.?
svarṇaṃ raupyaṃ ca kāntaṃ ca tāpyakaṃ nṛpavartakam // (52.2) Par.?
samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam / (53.1) Par.?
sarvametanmṛtaṃ grāhyaṃ samagandhakasaṃyutam // (53.2) Par.?
mardayet kaṅguṇītailairyāvatsyāddivasāṣṭakam / (54.1) Par.?
ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim // (54.2) Par.?
śvetamuṇḍīrasaiḥ paścādbhāvayet saptavārakam / (55.1) Par.?
iti siddhaṃ prabhāvāḍhyaṃ ramyaṃ nīlarasāyanam // (55.2) Par.?
nihanti sakalānrogānguñjāmātraṃ niṣevitam / (56.1) Par.?
jvaraṃ pāṇḍuṃ kṣayaṃ kāsaṃ śūlamarśaśca gulmakam // (56.2) Par.?
udaraṃ kuṣṭharogaṃ ca śvāsaṃ pañcavidhaṃ tathā / (57.1) Par.?
tattadbhaiṣajyayogena tattadroganibarhaṇam // (57.2) Par.?
gomedarasāyana
gomedaṃ gandhayogena lakucadravayoginā / (58.1) Par.?
puṭitvā daśavāraiśca jātaṃ bhasma palonmitam // (58.2) Par.?
suvarṇaṃ rajataṃ kāntaṃ sarvamauṣadhamāritam / (59.1) Par.?
krāmaṇaṃ pādapādena prasitaṃ cūlikāmbunā // (59.2) Par.?
tāpyaṃ gandharvatailena puṭitaṃ daśavārakam / (60.1) Par.?
nirutthaṃ jāyate bhasma sarvathaiva guṇādhikam // (60.2) Par.?
tadardhasūtagandhābhyāṃ kṛtakajjalikādrutau / (61.1) Par.?
pūrvabhasmatrayaṃ kṣiptvā vimiśrya ca samāharet // (61.2) Par.?
vicūrṇya muṇḍikādrāvairbhāvayet saptavārakam / (62.1) Par.?
paṭacūrṇaṃ vidhāyātha kṣipedantaḥkaraṇḍake // (62.2) Par.?
idaṃ hi paramaṃ śreṣṭhaṃ gomedakarasāyanam / (63.1) Par.?
yojyaṃ sarveṣu rogeṣu tattadrogānupānataḥ // (63.2) Par.?
karoti dīpanaṃ tīvraṃ sarvārhaṃ ca priyaṃkaram / (64.1) Par.?
dadāti paramāṃ puṣṭiṃ balaṃ bhīmabalopamam / (64.2) Par.?
paramaṃ vṛṣyamāyuṣyaṃ netryaṃ mukhagadāpaham // (64.3) Par.?
vaidūryarasāyana
kāntakalkena vaidūryaṃ saha gandhena māritam / (65.1) Par.?
tadbhasmanāṣṭaśāṇena tadardhaṃ mṛtahema ca // (65.2) Par.?
tayoḥ samaṃ tīkṣṇarajo mṛtaṃ rūpyaṃ ca tatsamam / (66.1) Par.?
mṛtaṃ ca vimalaṃ sarvaiḥ samaṃ sarvaṃ vimarditam // (66.2) Par.?
militaṃ mocasāreṇa golīkṛtya viśoṣayet / (67.1) Par.?
aṅgulārdhadalenaiva śilājena vimardayet // (67.2) Par.?
vālukāyantramadhyasthaṃ pakṣārdhaṃ śanakaiḥ pacet / (68.1) Par.?
svataḥ śītaṃ samāhṛtya kumārīmūlasārataḥ // (68.2) Par.?
mardayitvā viśoṣyātha pīlumūlajalaistathā / (69.1) Par.?
tathaiva citramūlādbhiḥ kanthārīmūlasārataḥ // (69.2) Par.?
cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca / (70.1) Par.?
mṛtasaṃjīvanaṃ hyetad vaidūryakarasāyanam // (70.2) Par.?
ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam / (71.1) Par.?
dātavyaṃ citratoyairvā sannipāte visaṃjñake // (71.2) Par.?
dantabandhe tu saṃjāte vallamātramamuṃ rasam / (72.1) Par.?
pādayorgharṣayedyatnāt tataśceṣṭāmavāpnuyāt // (72.2) Par.?
jātaceṣṭasya salilaṃ mūrdhni śītaṃ vinikṣipet / (73.1) Par.?
śatakumbhamitaṃ svādu tīvrā kṣujjāyate tataḥ // (73.2) Par.?
yat kiṃcid yācate tasmai tat tad deyam abhīpsitam / (74.1) Par.?
āyuṣye vidyamāne sa sukhī jīvati mānavaḥ // (74.2) Par.?
tridoṣajātarogeṣu dātavyaṃ taṇḍulonmitam / (75.1) Par.?
palārdhasitayā yuktamanyathā hanti rogiṇam // (75.2) Par.?
ekadoṣodbhave roge saṃsargajanite tathā / (76.1) Par.?
na dātavyaṃ hi bhiṣajā vaidūryakarasāyanam // (76.2) Par.?
dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni / (77.1) Par.?
haranti ratnānyakhilaṃ duriṣṭaṃ kurvantyabhīṣṭaṃ satataṃ yatheṣṭam // (77.2) Par.?
harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān / (78.1) Par.?
āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni // (78.2) Par.?
Duration=0.37717700004578 secs.