UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4543
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto vātavyādhicikitsitaṃ vyākhyāsyāmaḥ / (1.1)
Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2)
Par.?
kevalaṃ nirupastambham ādau snehairupācaret / (1.3)
Par.?
vāyuṃ sarpirvasāmajjatailapānair naraṃ tataḥ // (1.4)
Par.?
snehaklāntaṃ samāśvāsya payobhiḥ snehayet punaḥ / (2.1)
Par.?
yūṣair grāmyaudakānūparasair vā snehasaṃyutaiḥ // (2.2)
Par.?
pāyasaiḥ kṛsaraiḥ sāmlalavaṇaiḥ sānuvāsanaiḥ / (3.1)
Par.?
nāvanais tarpaṇaiścānnaiḥ susnigdhaiḥ svedayet tataḥ // (3.2)
Par.?
svabhyaktaṃ snehasaṃyuktaiḥ śaṃkarādyaiḥ punaḥ punaḥ / (4.1)
Par.?
snehāktaṃ svinnam aṅgaṃ tu vakraṃ stabdhaṃ savedanam // (4.2)
Par.?
yatheṣṭam ānāmayituṃ sukham eva hi śakyate / (5.1)
Par.?
śuṣkāṇyapi hi kāṣṭhāni snehasvedopapādanaiḥ // (5.2)
Par.?
śakyaṃ karmaṇyatāṃ netuṃ kimu gātrāṇi jīvatām / (6.1)
Par.?
harṣatodarugāyāmaśophastambhagrahādayaḥ // (6.2)
Par.?
svinnasyāśu praśāmyanti mārdavaṃ copajāyate / (7.1)
Par.?
snehaśca dhātūn saṃśuṣkān puṣṇātyāśūpayojitaḥ // (7.2)
Par.?
balam agnibalaṃ puṣṭiṃ prāṇāṃścāsyābhivardhayet / (8.1)
Par.?
asakṛt taṃ punaḥ snehaiḥ svedaiśca pratipādayet // (8.2)
Par.?
tathā snehamṛdau koṣṭhe na tiṣṭhantyanilāmayāḥ / (9.1)
Par.?
yadyetena sadoṣatvāt karmaṇā na praśāmyati // (9.2)
Par.?
mṛdubhiḥ snehasaṃyuktair bheṣajais taṃ viśodhayet / (10.1)
Par.?
ghṛtaṃ tilvakasiddhaṃ vā sātalāsiddham eva vā // (10.2)
Par.?
payasairaṇḍatailaṃ vā pibed doṣaharaṃ śivam / (11.1)
Par.?
snigdhāmlalavaṇoṣṇādyairāhārair hi malaścitaḥ // (11.2)
Par.?
sroto baddhvānilaṃ rundhyāt tasmāt tam anulomayet / (12.1)
Par.?
durbalo yo 'virecyaḥ syāt taṃ nirūhairupācaret // (12.2)
Par.?
dīpanaiḥ pācanīyair vā bhojyair vā tadyutair naram / (13.1)
Par.?
saṃśuddhasyotthite cāgnau snehasvedau punar hitau // (13.2)
Par.?
āmāśayagate vāyau vamitapratibhojite / (14.1)
Par.?
sukhāmbunā ṣaḍdharaṇaṃ vacādiṃ vā prayojayet // (14.2)
Par.?
saṃdhukṣite 'gnau parato vidhiḥ kevalavātikaḥ / (15.1)
Par.?
matsyān nābhipradeśasthe siddhān bilvaśalāṭubhiḥ // (15.2)
Par.?
vastikarma tvadho nābheḥ śasyate cāvapīḍakaḥ / (16.1)
Par.?
koṣṭhage kṣāracūrṇādyā hitāḥ pācanadīpanāḥ // (16.2)
Par.?
hṛtsthe payaḥ sthirāsiddhaṃ śirovastiḥ śirogate / (17.1)
Par.?
snaihikaṃ nāvanaṃ dhūmaḥ śrotrādīnāṃ ca tarpaṇam // (17.2)
Par.?
svedābhyaṅganivātāni hṛdyaṃ cānnaṃ tvagāśrite / (18.1)
Par.?
śītāḥ pradehā raktasthe vireko raktamokṣaṇam // (18.2)
Par.?
vireko māṃsamedaḥsthe nirūhaḥ śamanāni ca / (19.1)
Par.?
bāhyābhyantarataḥ snehairasthimajjagataṃ jayet // (19.2)
Par.?
praharṣo 'nnaṃ ca śukrasthe balaśukrakaraṃ hitam / (20.1)
Par.?
vibaddhamārgaṃ dṛṣṭvā tu śukraṃ dadyād virecanam // (20.2)
Par.?
viriktaṃ pratibhuktaṃ ca pūrvoktāṃ kārayet kriyām / (21.1)
Par.?
garbhe śuṣke tu vātena bālānāṃ ca viśuṣyatām // (21.2)
Par.?
sitākāśmaryamadhukaiḥ siddham utthāpane payaḥ / (22.1)
Par.?
snāvasaṃdhisirāprāpte snehadāhopanāhanam // (22.2)
Par.?
tailaṃ saṃkucite 'bhyaṅgo māṣasaindhavasādhitam / (23.1)
Par.?
āgāradhūmalavaṇatailair lepaḥ srute 'sṛji // (23.2)
Par.?
supte 'ṅge veṣṭayukte tu kartavyam upanāhanam / (24.1)
Par.?
athāpatānakenārtam asrastākṣam avepanam // (24.2)
Par.?
astabdhameḍhram asvedaṃ bahirāyāmavarjitam / (25.1)
Par.?
akhaṭvāghātinaṃ cainaṃ tvaritaṃ samupācaret // (25.2)
Par.?
tatra prāg eva susnigdhasvinnāṅge tīkṣṇanāvanam / (26.1)
Par.?
srotoviśuddhaye yuñjyād acchapānaṃ tato ghṛtam // (26.2)
Par.?
vidāryādigaṇakvāthadadhikṣīrarasaiḥ śṛtam / (27.1)
Par.?
nātimātraṃ tathā vāyur vyāpnoti sahasaiva vā // (27.2)
Par.?
kulatthayavakolāni bhadradārvādikaṃ gaṇam / (28.1)
Par.?
niṣkvāthyānūpamāṃsaṃ ca tenāmlaiḥ payasāpi ca // (28.2)
Par.?
svāduskandhapratīvāpaṃ mahāsnehaṃ vipācayet / (29.1)
Par.?
sekābhyaṅgāvagāhānnapānanasyānuvāsanaiḥ // (29.2)
Par.?
sa hanti vātaṃ te te ca snehasvedāḥ suyojitāḥ / (30.1)
Par.?
vegāntareṣu mūrdhānam asakṛccāsya recayet // (30.2)
Par.?
avapīḍaiḥ pradhamanais tīkṣṇaiḥ śleṣmanibarhaṇaiḥ / (31.1)
Par.?
śvasanāsu vimuktāsu tathā saṃjñāṃ sa vindati / (31.2)
Par.?
sauvarcalābhayāvyoṣasiddhaṃ sarpiścale 'dhike // (31.3)
Par.?
palāṣṭakaṃ tilvakato varāyāḥ prasthaṃ palāṃśaṃ gurupañcamūlam / (32.1)
Par.?
sairaṇḍasiṃhītrivṛtaṃ ghaṭe 'pāṃ paktvā pacet pādaśṛtena tena // (32.2)
Par.?
dadhnaḥ pātre yāvaśūkāt tribilvaiḥ sarpiḥprasthaṃ hanti tat sevyamānam / (33.1)
Par.?
duṣṭān vātān ekasarvāṅgasaṃsthān yonivyāpadgulmavardhmodaraṃ ca // (33.2)
Par.?
vidhis tilvakavaj jñeyo ramyakāśokayorapi // (34.1)
Par.?
cikitsitam idaṃ kuryācchuddhavātāpatānake / (35.1)
Par.?
saṃsṛṣṭadoṣe saṃsṛṣṭaṃ cūrṇayitvā kaphānvite // (35.2)
Par.?
tumburūṇyabhayā hiṅgu pauṣkaraṃ lavaṇatrayam / (36.1)
Par.?
yavakvāthāmbunā peyaṃ hṛtpārśvārtyapatantrake // (36.2)
Par.?
hiṅgu sauvarcalaṃ śuṇṭhī dāḍimaṃ sāmlavetasam / (37.1)
Par.?
pibed vā śleṣmapavanahṛdrogoktaṃ ca śasyate // (37.2)
Par.?
āyāmayorarditavad bāhyābhyantarayoḥ kriyā / (38.1)
Par.?
tailadroṇyāṃ ca śayanam āntaro 'tra sudustaraḥ // (38.2)
Par.?
vivarṇadantavadanaḥ srastāṅgo naṣṭacetanaḥ / (39.1)
Par.?
prasvidyaṃśca dhanuṣkambhī daśarātraṃ na jīvati // (39.2)
Par.?
vegeṣvato 'nyathā jīven mandeṣu vinato jaḍaḥ / (40.1)
Par.?
khañjaḥ kuṇiḥ pakṣahataḥ paṅgulo vikalo 'thavā // (40.2)
Par.?
hanusraṃse hanū snigdhasvinnau svasthānam ānayet / (41.1)
Par.?
unnāmayecca kuśalaścibukaṃ vivṛtte mukhe // (41.2)
Par.?
nāmayet saṃvṛte śeṣam ekāyāmavad ācaret / (42.1)
Par.?
jihvāstambhe yathāvasthaṃ kāryaṃ vātacikitsitam // (42.2)
Par.?
ardite nāvanaṃ mūrdhni tailaṃ śrotrākṣitarpaṇam / (43.1)
Par.?
saśophe vamanaṃ dāharāgayukte sirāvyadhaḥ // (43.2)
Par.?
snehanaṃ snehasaṃyuktaṃ pakṣāghāte virecanam / (44.1)
Par.?
avabāhau hitaṃ nasyaṃ snehaścottarabhaktikaḥ // (44.2)
Par.?
ūrustambhe tu na sneho na ca saṃśodhanaṃ hitam / (45.1)
Par.?
śleṣmāmamedobāhulyād yuktyā tatkṣapaṇānyataḥ // (45.2)
Par.?
kuryād rūkṣopacāraśca yavaśyāmākakodravāḥ / (46.1)
Par.?
śākairalavaṇaiḥ śastāḥ kiṃcittailair jalaiḥ śṛtaiḥ // (46.2) Par.?
jāṅgalairaghṛtair māṃsair madhvambho'riṣṭapāyinaḥ / (47.1)
Par.?
vatsakādir haridrādir vacādir vā sasaindhavaḥ // (47.2)
Par.?
āḍhyavāte sukhāmbhobhiḥ peyaḥ ṣaḍdharaṇo 'thavā / (48.1)
Par.?
lihyāt kṣaudreṇa vā śreṣṭhācavyatiktākaṇāghanāt // (48.2)
Par.?
kalkaṃ samadhu vā cavyapathyāgnisuradārujam / (49.1)
Par.?
mūtrair vā śīlayet pathyāṃ gugguluṃ girisaṃbhavam // (49.2)
Par.?
vyoṣāgnimustatriphalāviḍaṅgair gugguluṃ samam / (50.1)
Par.?
khādan sarvāñ jayed vyādhīn medaḥśleṣmāmavātajān // (50.2)
Par.?
śāmyatyevaṃ kaphākrāntaḥ samedaskaḥ prabhañjanaḥ / (51.1)
Par.?
kṣāramūtrānvitān svedān sekān udvartanāni ca // (51.2)
Par.?
kuryād dihyācca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ / (52.1)
Par.?
mūlair vāpyarkatarkārīnimbajaiḥ sasurāhvayaiḥ // (52.2)
Par.?
sakṣaudrasarṣapāpakvaloṣṭavalmīkamṛttikaiḥ / (53.1)
Par.?
kaphakṣayārthaṃ vyāyāme sahye cainaṃ pravartayet // (53.2)
Par.?
sthalānyullaṅghayen nārīḥ śaktitaḥ pariśīlayet / (54.1)
Par.?
sthiratoyaṃ saraḥ kṣemaṃ pratisroto nadīṃ taret // (54.2)
Par.?
śleṣmamedaḥkṣaye cātra snehādīn avacārayet / (55.1)
Par.?
sthānadūṣyādi cālocya kāryā śeṣeṣvapi kriyā // (55.2)
Par.?
sahacaraṃ suradāru sanāgaraṃ kvathitam ambhasi tailavimiśritam / (56.1)
Par.?
pavanapīḍitadehagatiḥ piban drutavilambitago bhavatīcchayā // (56.2)
Par.?
rāsnāmahauṣadhadvīpipippalīśaṭhipauṣkaram / (57.1)
Par.?
piṣṭvā vipācayet sarpir vātarogaharaṃ param // (57.2)
Par.?
nimbāmṛtāvṛṣapaṭolanidigdhikānāṃ bhāgān pṛthak daśa palān vipaced ghaṭe 'pām / (58.1)
Par.?
aṣṭāṃśaśeṣitarasena punaśca tena prasthaṃ ghṛtasya vipacet picubhāgakalkaiḥ // (58.2)
Par.?
pāṭhāviḍaṅgasuradārugajopakulyādvikṣāranāgaraniśāmiśicavyakuṣṭhaiḥ / (59.1)
Par.?
tejovatīmaricavatsakadīpyakāgnirohiṇyaruṣkaravacākaṇamūlayuktaiḥ // (59.2)
Par.?
mañjiṣṭhayātiviṣayā viṣayā yavānyā saṃśuddhaguggulupalairapi pañcasaṃkhyaiḥ / (60.1)
Par.?
tat sevitaṃ vidhamati prabalaṃ samīraṃ saṃdhyasthimajjagatam apyatha kuṣṭham īdṛk // (60.2)
Par.?
nāḍīvraṇārbudabhagandaragaṇḍamālājatrūrdhvasarvagadagulmagudotthamehān / (61.1)
Par.?
yakṣmāruciśvasanapīnasakāsaśophahṛtpāṇḍurogamadavidradhivātaraktam // (61.2)
Par.?
balābilvaśṛte kṣīre ghṛtamaṇḍaṃ vipācayet / (62.1)
Par.?
tasya śuktiḥ prakuñco vā nasyaṃ vāte śirogate // (62.2)
Par.?
tadvat siddhā vasā nakramatsyakūrmaculūkajā / (63.1)
Par.?
viśeṣeṇa prayoktavyā kevale mātariśvani // (63.2)
Par.?
jīrṇaṃ piṇyākaṃ pañcamūlaṃ pṛthak ca kvāthyaṃ kvāthābhyām ekatas tailam ābhyām / (64.1)
Par.?
kṣīrād aṣṭāṃśaṃ pācayet tena pānād vātā naśyeyuḥ śleṣmayuktā viśeṣāt // (64.2)
Par.?
prasāriṇītulākvāthe tailaprasthaṃ payaḥsamam / (65.1)
Par.?
dvimedāmiśimañjiṣṭhākuṣṭharāsnākucandanaiḥ // (65.2)
Par.?
jīvakarṣabhakākolīyugalāmaradārubhiḥ / (66.1)
Par.?
kalkitair vipacet sarvamārutāmayanāśanam // (66.2)
Par.?
samūlaśākhasya sahācarasya tulāṃ sametāṃ daśamūlataśca / (67.1)
Par.?
palāni pañcāśad abhīrutaśca pādāvaśeṣaṃ vipaced vahe 'pām // (67.2)
Par.?
tatra sevyanakhakuṣṭhahimailāspṛkpriyaṅgunalikāmbuśilājaiḥ / (68.1)
Par.?
lohitānaladalohasurāhvaiḥ kopanāmiśituruṣkanataiśca // (68.2)
Par.?
tulyakṣīraṃ pālikais tailapātraṃ siddhaṃ kṛcchrāñchīlitaṃ hanti vātān / (69.1)
Par.?
kampākṣepastambhaśoṣādiyuktān gulmonmādau pīnasaṃ yonirogān // (69.2)
Par.?
sahacaratulāyās tu rase tailāḍhakaṃ pacet / (70.1)
Par.?
mūlakalkād daśapalaṃ payo dattvā caturguṇam // (70.2)
Par.?
athavā nataṣaḍgranthāsthirākuṣṭhasurāhvayāt / (71.1)
Par.?
sailānaladaśaileyaśatāhvāraktacandanāt // (71.2)
Par.?
siddhe 'smiñcharkarācūrṇād aṣṭādaśapalaṃ kṣipet / (72.1)
Par.?
bheḍasya saṃmataṃ tailaṃ tat kṛcchrān anilāmayān // (72.2)
Par.?
vātakuṇḍalikonmādagulmavardhmādikāñ jayet / (73.1)
Par.?
balāśataṃ chinnaruhāpādaṃ rāsnāṣṭabhāgikam // (73.2)
Par.?
jalāḍhakaśate paktvā śatabhāgasthite rase / (74.1)
Par.?
dadhimastvikṣuniryāsaśuktais tailāḍhakaṃ samaiḥ // (74.2)
Par.?
pacet sājapayo'rdhāṃśaṃ kalkairebhiḥ palonmitaiḥ / (75.1)
Par.?
śaṭhīsaraladārvelāmañjiṣṭhāgurucandanaiḥ // (75.2)
Par.?
padmakātibalāmustāśūrpaparṇīhareṇubhiḥ / (76.1)
Par.?
yaṣṭyāhvasurasavyāghranakharṣabhakajīvakaiḥ // (76.2)
Par.?
palāśarasakastūrīnalikājātikośakaiḥ / (77.1)
Par.?
spṛkkākuṅkumaśaileyajātīkaṭuphalāmbubhiḥ // (77.2)
Par.?
tvakkundurukakarpūraturuṣkaśrīnivāsakaiḥ / (78.1)
Par.?
lavaṅganakhakaṅkolakuṣṭhamāṃsīpriyaṅgubhiḥ // (78.2)
Par.?
sthauṇeyatagaradhyāmavacāmadanakaplavaiḥ / (79.1)
Par.?
sanāgakesaraiḥ siddhe dadyāccātrāvatārite // (79.2)
Par.?
pattrakalkaṃ tataḥ pūtaṃ vidhinā tat prayojitam / (80.1)
Par.?
kāsaṃ śvāsaṃ jvaraṃ chardiṃ mūrchāṃ gulmakṣatakṣayān // (80.2)
Par.?
plīhaśoṣāvapasmāram alakṣmīṃ ca praṇāśayet / (81.1)
Par.?
balātailam idaṃ śreṣṭhaṃ vātavyādhivināśanam // (81.2)
Par.?
pāne nasye 'nvāsane 'bhyañjane ca snehāḥ kāle samyag ete prayuktāḥ / (82.1)
Par.?
duṣṭān vātān āśu śāntiṃ nayeyur vandhyā nārīḥ putrabhājaśca kuryuḥ // (82.2)
Par.?
snehasvedair drutaḥ śleṣmā yadā pakvāśaye sthitaḥ / (83.1)
Par.?
pittaṃ vā darśayed rūpaṃ vastibhis taṃ vinirjayet // (83.2)
Par.?
Duration=0.34176087379456 secs.