Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4229
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vargas of metals
śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / (1.1) Par.?
miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pi kaṣārthavācī // (1.2) Par.?
gold:: subtypes
prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam / (2.1) Par.?
rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // (2.2) Par.?
prākṛta
brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / (3.1) Par.?
tatprākṛtamiti proktaṃ devānāmapi durlabham // (3.2) Par.?
sahaja
brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / (4.1) Par.?
tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat // (4.2) Par.?
vahnisambhava
visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / (5.1) Par.?
abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // (5.2) Par.?
etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / (6.1) Par.?
dhāraṇādeva tat kuryāccharīram ajarāmaram // (6.2) Par.?
khanija
tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / (7.1) Par.?
taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // (7.2) Par.?
vedhaja
rasendravedhasambhūtaṃ tadvedhajamudāhṛtam / (8.1) Par.?
rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat // (8.2) Par.?
tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / (9.1) Par.?
yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi // (9.2) Par.?
gold:: parīkṣā:: good quality
ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / (10.1) Par.?
snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // (10.2) Par.?
gold:: parīkṣā:: bad quality
rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu / (11.1) Par.?
sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam // (11.2) Par.?
miśraloha:: production
svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate / (12.1) Par.?śodhana:: use of ~
svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate / (12.2) Par.?
śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet // (12.3) Par.?
gold:: refreshing its colour (?)
karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / (13.1) Par.?
aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam // (13.2) Par.?
metals:: māraṇa:: types
lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / (14.1) Par.?
mūlībhirmadhyamaṃ prāhurnikṛṣṭaṃ gandhakādibhiḥ // (14.2) Par.?
arilohena lohasya māraṇaṃ durguṇapradam / (15.1) Par.?
gold:: māraṇa
kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet // (15.2) Par.?
luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ / (16.1) Par.?
gold:: māraṇa
drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam // (16.2) Par.?
vicūrṇya luṅgatoyena daradena samanvitam / (17.1) Par.?
jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // (17.2) Par.?
gold:: māraṇa:: apunarbhava
śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ / (18.1) Par.?
triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam // (18.2) Par.?
gold:: māraṇa
sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake / (19.1) Par.?
svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // (19.2) Par.?
kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane / (20.1) Par.?
gold:: māraṇa
snugdugdhahiṅguhiṅgūlaśilāsindūrakāmlakaiḥ // (20.2) Par.?
puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate / (21.1) Par.?
rase rasāyane loharañjane cātiśasyate // (21.2) Par.?
gold:: mṛta:: medic. properties
snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / (22.1) Par.?
medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam // (22.2) Par.?
gold:: mṛta:: medic. use
etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / (23.1) Par.?
ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // (23.2) Par.?
niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham / (24.1) Par.?
bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham // (24.2) Par.?
vinā bilvaphalaṃ cātra sarvamanyat praśasyate / (25.1) Par.?
daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam / (25.2) Par.?
na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ // (25.3) Par.?
silver:: subtypes
sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam / (26.1) Par.?
rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam // (26.2) Par.?
silver:: sahaja
kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet / (27.1) Par.?
tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet // (27.2) Par.?
silver:: khanija
himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat / (28.1) Par.?
khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // (28.2) Par.?
silver:: pādarūpya
śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam / (29.1) Par.?
tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut // (29.2) Par.?
silver:: parīkṣā:: good quality
ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru / (30.1) Par.?
śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // (30.2) Par.?
silver:: parīkṣā:: bad quality
dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / (31.1) Par.?
sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // (31.2) Par.?
silver:: śodhana
kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret / (32.1) Par.?
tatra rūpyaṃ vinikṣipya samasīsasamanvitam // (32.2) Par.?
jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ / (33.1) Par.?
svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // (33.2) Par.?
silver:: māraṇa
lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet / (34.1) Par.?
ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca // (34.2) Par.?
svedayed vālukāyantre dinamekaṃ dṛḍhāgninā / (35.1) Par.?
svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām // (35.2) Par.?
puṭed dvādaśavārāṇi bhasmībhavati rūpyakam / (36.1) Par.?
silver:: māraṇa
mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ // (36.2) Par.?
triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām / (37.1) Par.?
effect of māraṇa of a bhasman
rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ / (37.2) Par.?
rañjayanti ca raktāni dehalohobhayārthakṛt // (37.3) Par.?
silver:: mṛta:: medic. properties
rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam / (38.1) Par.?
snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam // (38.2) Par.?
silver:: mṛta:: medic. use
bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / (39.1) Par.?
līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān // (39.2) Par.?
copper:: subtypes
mlecchaṃ nepālakaṃ ceti tayornepālamuttamam / (40.1) Par.?
nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // (40.2) Par.?
mlecchatāmra:: phys. properties
sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam / (41.1) Par.?
kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam // (41.2) Par.?
nepālatāmra:: phys. properties
susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru / (42.1) Par.?
nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate // (42.2) Par.?
copper:: parīkṣā:: bad quality
pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / (43.1) Par.?
rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // (43.2) Par.?
copper:: aśuddha:: doṣa
utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / (44.1) Par.?
viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // (44.2) Par.?
copper:: śodhana
tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / (45.1) Par.?
nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam // (45.2) Par.?
pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate / (46.1) Par.?
tāmraśodhanam
tāmranirdalapatrāṇi viliptāni tu sindhunā // (46.2) Par.?
dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ / (47.1) Par.?
copper:: śodhana
nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam // (47.2) Par.?
viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt / (48.1) Par.?
copper:: śodhana
tālapatrasamābhāni tāmrapatrāṇi kārayet // (48.2) Par.?
niṣkvāthya kāñjike yāmaṃ bhasmanā pariśodhya ca / (49.1) Par.?
yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam // (49.2) Par.?
dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame / (50.1) Par.?
jambīranīraniṣpiṣṭapaṭunā pariveṣṭya ca // (50.2) Par.?
dhmātvājāmūtramadhye tu sakṛdeva nimajjayet / (51.1) Par.?
tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ // (51.2) Par.?
liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite / (52.1) Par.?
tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam // (52.2) Par.?
dhamed atidṛḍhāṅgāraiś caikavāramataḥ param / (53.1) Par.?
vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ // (53.2) Par.?
tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ / (54.1) Par.?
utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ // (54.2) Par.?
vilipya sāraghopetasitayā ca trivārakam / (55.1) Par.?
puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // (55.2) Par.?
kumārīpatramadhye tu śulbapatraṃ niveśitam / (56.1) Par.?
puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate // (56.2) Par.?
itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam / (57.1) Par.?
bhavedrasāyane yogyaṃ dehalohakaraṃ param // (57.2) Par.?
imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ / (58.1) Par.?
sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ // (58.2) Par.?
copper:: māraṇa
balinā nihataṃ tāmraṃ saptavāraṃ samutthitam / (59.1) Par.?
sarvadoṣavinirmuktaṃ bhavedamṛtasannibham // (59.2) Par.?
vilipya lakucadrāvapiṣṭagandhāśmapaṅkataḥ / (60.1) Par.?
tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca // (60.2) Par.?
yāmamātraṃ pacet samyak mṛtānyākṛṣya cūrṇayet / (61.1) Par.?
copper:: mṛta:: medic. use
tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // (61.2) Par.?
bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ / (62.1) Par.?
jvaraṃ vināśayennṝṇāṃ śūlādhmānasamanvitam // (62.2) Par.?
viṣaṃ garaṃ ca vegena vāmayatyeva niścitam / (63.1) Par.?
pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam // (63.2) Par.?
atireke 'tivāntau ca santāpe cātimātrake / (64.1) Par.?
tattadaucityayogena kuryācchītāṃ pratikriyām // (64.2) Par.?
ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam / (65.1) Par.?
yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet // (65.2) Par.?
barbūratvagrasaḥ peyo vireke takrasaṃyutam / (66.1) Par.?
copper:: māraṇa
śulbatulyena sūtena balinā tatsamena ca // (66.2) Par.?
tadardhāṃśena tālena śilayā ca tadardhayā / (67.1) Par.?
vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // (67.2) Par.?
yantrādhyāyavinirdiṣṭagarbhayantrodarāntare / (68.1) Par.?
kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / (68.2) Par.?
prapacedyāmaparyantaṃ svāṅgaśītaṃ pracūrṇayet // (68.3) Par.?
copper:: mṛta:: medic. properties
tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt / (69.1) Par.?
ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // (69.2) Par.?
tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram / (70.1) Par.?
gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // (70.2) Par.?
etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam / (71.1) Par.?
nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nṝṇām // (71.2) Par.?
copper:: māraṇa
balinā palamātreṇa taddravye rajasaṃmitaiḥ / (72.1) Par.?
viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ // (72.2) Par.?
kalihāriśilāvyoṣatālapūgakarañjakaiḥ / (73.1) Par.?
kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam // (73.2) Par.?
tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param / (74.1) Par.?
kṛtakaṇṭakavedhyāni palatāmradalānyatha / (74.2) Par.?
liptapādāṃśasūtāni tasmin kalke nigūhayet // (74.3) Par.?
etat sarvaguṇāḍhyatāprabhavitaṃ śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / (75.1) Par.?
gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // (75.2) Par.?
pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet / (76.1) Par.?
etatsātmyīkṛtaṃ yena tena mṛtyur vinirjitaḥ // (76.2) Par.?
iron:: subtypes
muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / (77.1) Par.?muṇḍa:: subtypes
mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate // (77.2) Par.?mṛdu:: phys. properties
drutadrāvam avisphoṭaṃ cikkaṇaṃ mṛdulaṃ śubham / (78.1) Par.?kuṇṭha:: phys. properties
hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam / (78.2) Par.?kaḍāra:: phys. properties
yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam // (78.3) Par.?muṇḍa:: mṛdu:: medic. properties
muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / (79.1) Par.?
gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi // (79.2) Par.?
tīkṣṇaloha:: subtypes
kharaṃ sāraṃ ca honnālaṃ tārāpaṭṭaṃ ca bhājaram / (80.1) Par.?
kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // (80.2) Par.?
kharaloha:: phys. properties
paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ / (81.1) Par.?
namate bhaṅguraṃ yattat kharaloham udāhṛtam // (81.2) Par.?
sāra:: phys. properties
vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam / (82.1) Par.?
yogarābhāsakaṃ pāṇḍu bhūmikaṃ sāramīritam // (82.2) Par.?
honnāla:: phys. properties
kṛṣṇapāṇḍuvapuścañcubījatulyoruyogaram / (83.1) Par.?
chedane cātiparuṣaṃ honnālam iti kathyate // (83.2) Par.?
bhājara:: phys. properties
yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / (84.1) Par.?
nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam // (84.2) Par.?
kālaloha:: phys. properties
nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / (85.1) Par.?
lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam // (85.2) Par.?
kharalohāt paraṃ sarvamekaikasmācchatottaram // (86) Par.?
kharaloha:: medic. properties
rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut / (87.1) Par.?
sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham // (87.2) Par.?
kāntaloha:: subtypes
kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā / (88.1) Par.?
cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param // (88.2) Par.?
romaka:: origin
khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi / (89.1) Par.?
satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam // (89.2) Par.?
bhrāmaka:: origin
kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ / (90.1) Par.?
tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam // (90.2) Par.?
cumbaka:: origin
vindhyādrau cumbakāśmānaścumbantyāyasakīlakam / (91.1) Par.?
kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā // (91.2) Par.?
drāvaka:: origin
yatspṛṣṭvā drāvayellohaṃ suvarṇādyam aśeṣataḥ / (92.1) Par.?
labhyate tanmahāduḥkhāttuṣāradharaparvate // (92.2) Par.?
kāntaloha:: parīkṣā
pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / (93.1) Par.?
pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // (93.2) Par.?
kāntaloha:: medic. properties
kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / (94.1) Par.?
gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // (94.2) Par.?
lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / (95.1) Par.?
kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // (95.2) Par.?
iron:: śodhana
śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam / (96.1) Par.?
muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // (96.2) Par.?
lohaśodhana (2)
sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / (97.1) Par.?
triphalākvathite nūnaṃ giridoṣam ayastyajet // (97.2) Par.?
lohaśodhana (3)
ciñcāphaladalakvāthādayo doṣamudasyati / (98.1) Par.?lohaśodhana (4)
yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam // (98.2) Par.?iron:: māraṇa:: vāritara
retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet / (99.1) Par.?
cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet // (99.2) Par.?
piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param / (100.1) Par.?
dhātrīpatrarasairyadvā triphalākvathitodakaiḥ // (100.2) Par.?
puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu / (101.1) Par.?
tīkṣṇaloha:: māraṇa
tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale // (101.2) Par.?
dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare / (102.1) Par.?
kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā // (102.2) Par.?
tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / (103.1) Par.?
dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu // (103.2) Par.?
taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam / (104.1) Par.?
puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram // (104.2) Par.?
evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet / (105.1) Par.?
tīkṣṇaloha:: māraṇa
atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ // (105.2) Par.?
puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / (106.1) Par.?
śoṇitaṃ jāyate bhasma kṛtasindūravibhramam // (106.2) Par.?
iron:: māraṇa
yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ / (107.1) Par.?
piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // (107.2) Par.?
śoṣayitvātiyatnena prapacet pañcabhiḥ puṭaiḥ / (108.1) Par.?
raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // (108.2) Par.?
iron:: māraṇa:: niruttha
matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ / (109.1) Par.?
vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam // (109.2) Par.?
bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi / (110.1) Par.?
athoddhṛtya kṣipetkvāthe triphalāgojalātmake // (110.2) Par.?
tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / (111.1) Par.?
punaśca pūrvavad dhmātvā mārayedakhilāyasam // (111.2) Par.?
kaṇḍayitvā tato gandhaguḍatriphalayā saha / (112.1) Par.?
puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam // (112.2) Par.?
iron:: māraṇa
samagandham ayaścūrṇaṃ kumārīvārimarditam / (113.1) Par.?
puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ // (113.2) Par.?
iron:: mṛta:: medic. use
etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / (114.1) Par.?
hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // (114.2) Par.?
etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ / (115.1) Par.?
jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ // (115.2) Par.?
kālaloha, kāntaloha:: high quality of bhasman
kālalohena kāntena bhasmaitatparikalpayet / (116.1) Par.?
anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam // (116.2) Par.?
iron:: māraṇa
matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam / (117.1) Par.?
viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate // (117.2) Par.?
iron:: mṛta:: medic. use
tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām / (118.1) Par.?
pacellohamaye pātre lohadarvyā vighaṭṭayet // (118.2) Par.?
itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam / (119.1) Par.?
nihanti sakalānrogāṃstattaddoṣasamudbhavān // (119.2) Par.?
kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā / (120.1) Par.?
mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām // (120.2) Par.?
śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā // (121) Par.?
kāntaloha:: medic. use
kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / (122.1) Par.?
līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // (122.2) Par.?
tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam / (123.1) Par.?
balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param // (123.2) Par.?
iron:: māraṇa
palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā / (124.1) Par.?
piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu // (124.2) Par.?
tathā liṅgīphalāmbhobhir dhātrīphalarasena ca / (125.1) Par.?
pūrvavanmārayellohaṃ jāyate guṇavattaram // (125.2) Par.?
iron:: mṛta:: medic. use
punarbhūsindhvapāmārgavajriṇītintiḍītvacām / (126.1) Par.?
kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ // (126.2) Par.?
kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ / (127.1) Par.?
maṇḍūra
lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī // (127.2) Par.?
aviśodhitalohānāṃ viṣavadvamanaṃ matam / (128.1) Par.?
nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam // (128.2) Par.?
iron (?):: medic. use
rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / (129.1) Par.?
hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // (129.2) Par.?
iron:: aśuddha:: medic. properties
aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt / (130.1) Par.?
āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham // (130.2) Par.?
tin:: subtypes
khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / (131.1) Par.?
khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // (131.2) Par.?
khuraka:: phys. properties
dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam / (132.1) Par.?miśraka:: phys. properties
niḥśabdaṃ khuravaṅgaṃ syān miśrakaṃ śyāmaśubhrakam // (132.2) Par.?tin:: medic. properties
vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam / (133.1) Par.?
medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam // (133.2) Par.?
khura:: śodhana
drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / (134.1) Par.?
viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ // (134.2) Par.?
miśraka:: śodhana
amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ / (135.1) Par.?
kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati // (135.2) Par.?
tin:: māraṇam
satālenārkadugdhena liptvā vaṅgadalānyatha / (136.1) Par.?
bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca // (136.2) Par.?
mardayitvā caredbhasma tadrasādiṣu śasyate / (137.1) Par.?
tin:: māraṇa
pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet // (137.2) Par.?
svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / (138.1) Par.?
mardayitvā caredbhasma tadrasādiṣu kīrtitam // (138.2) Par.?
tin:: mṛta:: medic. use
vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / (139.1) Par.?
mardayetkanyakāmbhobhir nimbapatrarasair api // (139.2) Par.?
bhūpālāvartabhasmātha vinikṣipya samāṃśakam / (140.1) Par.?
gomūtrakaśilādhātujalaiḥ samyagvimardayet // (140.2) Par.?
tato guggulutoyena mardayitvā dināṣṭakam / (141.1) Par.?
viśoṣya paricūrṇyātha samabhāgena yojayet // (141.2) Par.?
bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ / (142.1) Par.?
tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam // (142.2) Par.?
gotakrapiṣṭarajanīsāreṇa saha pāyayet / (143.1) Par.?
caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam // (143.2) Par.?
niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ / (144.1) Par.?
śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam / (144.2) Par.?
paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyaṃ praśasyate // (144.3) Par.?
lead:: śuddha:: parīkṣā
drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / (145.1) Par.?
pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā // (145.2) Par.?
lead:: medic. properties
atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham / (146.1) Par.?
pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // (146.2) Par.?
sīṣaśodhana
sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet / (147.1) Par.?
drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase // (147.2) Par.?
nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret / (148.1) Par.?
bhrāṣṭrayantra
tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet / (148.2) Par.?
taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā / (148.3) Par.?
bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam // (148.4) Par.?
sīsamāraṇam
bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet / (149.1) Par.?
palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet // (149.2) Par.?
drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / (150.1) Par.?
vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam // (150.2) Par.?
arjunākhyasya vṛkṣasya mahārājagirerapi / (151.1) Par.?
dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // (151.2) Par.?
evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / (152.1) Par.?
vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ // (152.2) Par.?
raktaṃ tajjāyate bhasma kapotacchāyameva ca / (153.1) Par.?
nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam // (153.2) Par.?
lead:: māraṇa:: niruttha (?)
hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / (154.1) Par.?
tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // (154.2) Par.?
lead:: mṛta:: medic. use
evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam / (155.1) Par.?
pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca // (155.2) Par.?
kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / (156.1) Par.?
sarvamekatra saṃcūrṇya puṭet triphalavāriṇā // (156.2) Par.?
triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat / (157.1) Par.?
vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet // (157.2) Par.?
madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / (158.1) Par.?
aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ // (158.2) Par.?
kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ / (159.1) Par.?
śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram // (159.2) Par.?
grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam / (160.1) Par.?
sarvān gudajadoṣāṃśca tattadrogānupānataḥ // (160.2) Par.?
pittala
rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet / (161.1) Par.?rītikā:: parīkṣā
saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā / (161.2) Par.?rājarīti:: parīkṣā
evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā // (161.3) Par.?rītikā:: parīkṣā:: good quality
gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / (162.1) Par.?
susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā // (162.2) Par.?
rītikā:: parīkṣā:: bad quality
pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā / (163.1) Par.?
pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // (163.2) Par.?
rītikā:: medic. properties
rītistiktarasā rūkṣā jantughnī sāsrapittanut / (164.1) Par.?
krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā // (164.2) Par.?
rājarīti:: medic. properties
kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / (165.1) Par.?
yakṛtplīhaharā śītavīryā ca parikīrtitā // (165.2) Par.?
rītikā:: śodhana
taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite / (166.1) Par.?
pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // (166.2) Par.?
rītimāraṇam
nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / (167.1) Par.?
rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // (167.2) Par.?
rītikā:: production of druti
suvarṇarītikācūrṇaṃ bhakṣitaṃ viṣṭhitaṃ punaḥ / (168.1) Par.?
chāgena kṛṣṇavarṇena mattena taruṇena ca // (168.2) Par.?
talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / (169.1) Par.?
caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ // (169.2) Par.?
dehalohakarī proktā yuktā rasarasāyane / (170.1) Par.?
brass:: mṛta:: medic. use
mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam // (170.2) Par.?
trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam / (171.1) Par.?
brahmabījājamodāgnibhallātatilasaṃyutam // (171.2) Par.?
sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / (172.1) Par.?
viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam // (172.2) Par.?