Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4234
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam / (1.1) Par.?
daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam // (1.2) Par.?
sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ / (2.1) Par.?
amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam // (2.2) Par.?
mercury:: properties
āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / (3.1) Par.?
māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // (3.2) Par.?
mercury:: myth. origin
kalpādau śivayoḥ prītyā parasparajigīṣayā / (4.1) Par.?
sampravṛtte tu sambhoge trilokīkṣobhakāriṇi // (4.2) Par.?
devaiḥ saṃpreṣito vahniḥ surataṃ vinivāritum / (5.1) Par.?
kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram // (5.2) Par.?
kapotarūpiṇaṃ prāptaṃ himavatkandare'nalam / (6.1) Par.?
apakṣibhāvasaṃkṣubdhaṃ smarasmerāvalokitam // (6.2) Par.?
taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā / (7.1) Par.?
srutamātmagataṃ tejaḥ so'grahīdekapāṇinā // (7.2) Par.?
nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat / (8.1) Par.?
gaṅgayā ca bahiḥkṣiptaṃ nitarāṃ dahyamānayā // (8.2) Par.?
ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ / (9.1) Par.?
śivahastacyutaṃ yattat samabhūt khalu pāradaḥ // (9.2) Par.?
amartyā nirjarāstena saṃjātās tridaśottamāḥ / (10.1) Par.?
tattanmalena saṃjātā dhātavaścāṣṭasaṃkhyayā // (10.2) Par.?
pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu / (11.1) Par.?
sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā // (11.2) Par.?
pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat / (12.1) Par.?
śatayojananimne'sau nyapatatkūpake khalu // (12.2) Par.?
īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt / (13.1) Par.?
Gewinnung von Hg mit nackten Frauen
snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ / (13.2) Par.?
tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // (13.3) Par.?
mercury:: extraction from earth
nīyamānastu gaṅgāyā vāyunā gauravena yat / (14.1) Par.?
apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ // (14.2) Par.?
tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu / (15.1) Par.?
ānīyate sa vijñeyaḥ pārado gadapāradaḥ // (15.2) Par.?
evaṃ caturvidhaṃ jātaṃ śaṃkaraṃ śāṅkaraṃ mahaḥ / (16.1) Par.?
itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ // (16.2) Par.?
rasendraśca rasaścaiva syātāṃ siddharasāvubhau / (17.1) Par.?
sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ // (17.2) Par.?
mercury:: nirukti
jarāpamṛtyudaurgatyavyādhīnāṃ rasanādrasaḥ / (18.1) Par.?
rasāsvādana ityasya dhātorarthatayā khalu // (18.2) Par.?
dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ / (19.1) Par.?
rogābdhiṃ pārayedyasmāttasmāt pārada ucyate // (19.2) Par.?
pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate / (20.1) Par.?
tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ // (20.2) Par.?
mercury:: doṣa:: myth. origin
itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ / (21.1) Par.?
prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ // (21.2) Par.?
indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ / (22.1) Par.?
yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam // (22.2) Par.?
pāradadoṣāḥ
doṣo malo viṣaṃ vahnir mado darpaśca tatphalam / (23.1) Par.?
mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ // (23.2) Par.?
mercury:: kañcukāḥ
bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ / (24.1) Par.?
kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ // (24.2) Par.?
kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām / (25.1) Par.?
unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ // (25.2) Par.?
etān sūtagatān doṣān pañca sapta ca kañcukāḥ / (26.1) Par.?
anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet // (26.2) Par.?
dvādaśaitān mahādoṣān apanīya rasaṃ dadet / (27.1) Par.?
sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ // (27.2) Par.?
18 saṃskāras
sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / (28.1) Par.?
mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // (28.2) Par.?
atha nandipradiṣṭena vidhānena prakāśyate / (29.1) Par.?
doṣāṇāṃ kañcukānāṃ ca yathāvatpariśodhanam // (29.2) Par.?
sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet / (30.1) Par.?
ūrdhvaṃ daśapalāṃśena śuddhim āpnotyaśeṣataḥ // (30.2) Par.?
mercury:: śodhana
svedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ / (31.1) Par.?
sarvadoṣavinirmukto rasarājaḥ prajāyate // (31.2) Par.?
svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam / (32.1) Par.?
sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ // (32.2) Par.?
mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ / (33.1) Par.?
ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā // (33.2) Par.?
svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam / (34.1) Par.?
nirodho niyamaśceti śuciḥ saptavidhā matā / (34.2) Par.?
govindabhagavān pūjyaiḥ sūtarājasya niścitā // (34.3) Par.?
atha śrīnandinā proktaprakāreṇa viśodhanam / (35.1) Par.?
rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate // (35.2) Par.?
1. svedanasaṃskāra
mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ / (36.1) Par.?
sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ // (36.2) Par.?
2. mardanasaṃskāra
dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ / (37.1) Par.?
mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // (37.2) Par.?
jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu / (38.1) Par.?
etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ // (38.2) Par.?
3. mūrchana
vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt / (39.1) Par.?
mūrchitastridinaṃ sūto madaṃ muñcati durdharam // (39.2) Par.?
removal of viṣadoṣa
saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ / (40.1) Par.?
tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam // (40.2) Par.?
removal of darpadoṣa
sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ / (41.1) Par.?
darpaṃ muñcati ca kṣipramiti doṣaviśodhanam // (41.2) Par.?
kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ / (42.1) Par.?
rasasya kurute vīryaśaityaṃ tadvīryanāśanam // (42.2) Par.?
removal of bhūkañcuka
kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam / (43.1) Par.?
kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam // (43.2) Par.?
adrikañcuka
girikarṇyā jayantyāśca svarasairbhāvito rasaḥ / (44.1) Par.?
tribhirvāraistyajatyeva girijām ātmakañcukām // (44.2) Par.?
jalakañcuka
guḍaguggulunimbānāṃ kvāthena kvathitastryaham / (45.1) Par.?
tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // (45.2) Par.?
tāmrakañcuka
sitāsārdrakatakraiśca mardayitvā tathotthitaḥ / (46.1) Par.?
dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam // (46.2) Par.?
ayaḥkañcuka
kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ / (47.1) Par.?
kañcukāmāyasīṃ muñceccapalaḥ sauhṛdaṃ yathā // (47.2) Par.?
nāga-, vaṅgakañcuka
tāmrapiṣṭīkṛtaḥ sūtaḥ pātanāyantrapātitaḥ / (48.1) Par.?
muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām // (48.2) Par.?
vaṅgakañcuka
sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge / (49.1) Par.?
bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // (49.2) Par.?
itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ / (50.1) Par.?
nāgavaṅgavinirmuktaḥ tataścaitat prajāyate // (50.2) Par.?
yadā yadā bhavetsūto grāsājīrṇena bādhitaḥ / (51.1) Par.?
anenaiva prakāreṇa pātanīyastadā tadā // (51.2) Par.?
mercury:: āpyāyana
svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ / (52.1) Par.?
mandavīryo bhavetsūtastasmādāpyāyanaṃ caret // (52.2) Par.?
sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ / (53.1) Par.?
punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī // (53.2) Par.?
svedanavidhi
bhālukiḥ svedasaṃnyāsau diṣṭavānniyamāt param / (54.1) Par.?
bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam // (54.2) Par.?
aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet / (55.1) Par.?
ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam // (55.2) Par.?
sarvarogān haredeva śaktiyukto guṇādhikaḥ / (56.1) Par.?
vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ // (56.2) Par.?
saṃnyāsavidhi
kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā / (57.1) Par.?
caturthādhyāyanirdiṣṭaprakāreṇa rase khalu // (57.2) Par.?
bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā / (58.1) Par.?
sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca // (58.2) Par.?
dīpanasaṃskāra
maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ / (59.1) Par.?
sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam // (59.2) Par.?
navamādhyāyanirdiṣṭadīpanīyagaṇena ca / (60.1) Par.?
rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham // (60.2) Par.?
mukhakaraṇa
svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ / (61.1) Par.?
kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate // (61.2) Par.?
rākṣasavaktra
kalāṃśatāpyasattvena svarṇena dviguṇena ca / (62.1) Par.?
yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca // (62.2) Par.?
caṇakakṣāratoyena rājanimbukavāriṇā / (63.1) Par.?
mardayet taptakhalvāntarbalena mahatā khalu // (63.2) Par.?
ekaviṃśatyaho yāvadyāmaṃ yāmaṃ dine dine / (64.1) Par.?
evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ // (64.2) Par.?
aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi / (65.1) Par.?
vinā bhāgyena tapasā prasādeneśvarasya ca // (65.2) Par.?
sarvairyuktā vividhavidhibhiḥ saṃskṛtībhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / (66.1) Par.?
tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // (66.2) Par.?
mercury:: śodhana
trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / (67.1) Par.?
sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // (67.2) Par.?
kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ / (68.1) Par.?
gurūpadeśato neyā nānyathā phalavāhinī // (68.2) Par.?
nāga, vaṅga:: removal
nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ / (69.1) Par.?
pātanā śodhayedyasmānmahāśuddharaso mataḥ // (69.2) Par.?
daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ / (70.1) Par.?
gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ // (70.2) Par.?
daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ / (71.1) Par.?
mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase // (71.2) Par.?
mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam / (72.1) Par.?
rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ // (72.2) Par.?
Duration=0.37913298606873 secs.