Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4235
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto jāraṇā puṇyā rasasiddhividhāyinī / (1.1) Par.?
sukarā sulabhadravyā kṛtapūrvā nigadyate // (1.2) Par.?
abhra:: jāraṇā
iha niṣpattrakagrāsaṃ yo rasāya prayacchati / (2.1) Par.?
toṣitastena gaurīśo jagattritayadānataḥ // (2.2) Par.?
pakṣaccheda => bandhana
pakṣacchedamakṛtvā yo rasabandhaṃ samīhate / (3.1) Par.?
bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ // (3.2) Par.?
abhra:: sattva:: for pakṣaccheda
ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam / (4.1) Par.?
kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ // (4.2) Par.?
niścandramapi patrābhraṃ jāritaṃ khalu pārade / (5.1) Par.?
taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret // (5.2) Par.?
jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ / (6.1) Par.?
tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ // (6.2) Par.?
yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi / (7.1) Par.?
utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā // (7.2) Par.?
śivayoścaramo dhāturabhrakaṃ pāradastathā / (8.1) Par.?
etayor melanān nṝṇāṃ kva mṛtyuḥ kva daridratā // (8.2) Par.?
mercury:: verzehrt kein reines abhrasattva
kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ / (9.1) Par.?
grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet // (9.2) Par.?
tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ / (10.1) Par.?
abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ // (10.2) Par.?
abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate // (11) Par.?
dvandvamelāpaka for metals
kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca / (12.1) Par.?
strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti // (12.2) Par.?
dvandvamelāpaka for metals
tāpyacūrṇasamāyuktaṃ lohadvandvaṃ mileddhruvam / (13.1) Par.?
dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam // (13.2) Par.?
preparation of abhrasattva for jāraṇa
abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam / (14.1) Par.?
abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam // (14.2) Par.?
preparation of abhrasattva for jāraṇa
yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake / (15.1) Par.?
tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam // (15.2) Par.?
preparation of abhrasattva for cāraṇa with lead and tin
evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ / (16.1) Par.?
tatsattvaṃ dhātuvādāryaṃ dehasiddhau vininditam // (16.2) Par.?
etau pūtī mahādoṣau nāgavaṅgau niruttamau / (17.1) Par.?
rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu // (17.2) Par.?
garbhadruti
tatsattvaṃ gālayitvā ca vāsasā ravakānvitam / (18.1) Par.?
daśāṃśatāmrapātrastharaseśvaravimarditam // (18.2) Par.?
taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam / (19.1) Par.?
kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam // (19.2) Par.?
kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake / (20.1) Par.?
tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ // (20.2) Par.?
tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ / (21.1) Par.?
karaṇḍaṃ vāsasāveṣṭya dolāyantravidhānataḥ // (21.2) Par.?
sarvāmlagojalopetakāñjikaiḥ svedayettryaham / (22.1) Par.?
tato nikṣipya lohāśmakambūnāmeva bhājane // (22.2) Par.?
kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam / (23.1) Par.?
viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam // (23.2) Par.?
vastre caturguṇe kṣiptvā gāḍhaniṣpīḍanādrasaḥ / (24.1) Par.?
sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ // (24.2) Par.?
garbhadruti:: failure:: repetition
sāvaśeṣe punargrāse saviḍaṃ svedayetpunaḥ / (25.1) Par.?
evaṃ grāsatrayaṃ bhūyaḥ sampradāya prayatnataḥ // (25.2) Par.?
ṣaṣṭigrāseṣu śeṣeṣu garbhadrāvaṇataḥ param / (26.1) Par.?
pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake // (26.2) Par.?
viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ / (27.1) Par.?
yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ // (27.2) Par.?
mardanoktavidhānena yāmamātraṃ vimardayet / (28.1) Par.?
nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ // (28.2) Par.?
tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe / (29.1) Par.?
saṃmardito bhavedvāpi roganāśanaśaktimān // (29.2) Par.?
mercury:: cāraṇa
bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu / (30.1) Par.?
mercury:: cāraṇa
sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya // (30.2) Par.?
jāraṇa
rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ / (31.1) Par.?
saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ // (31.2) Par.?
biḍa for garbhadruti
kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ / (32.1) Par.?
svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ // (32.2) Par.?
daṇḍadhārī
vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / (33.1) Par.?
tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // (33.2) Par.?
Text
garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate / (34.1) Par.?
ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ // (34.2) Par.?
mercury:: abhrajīrṇa:: medic. use
yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / (35.1) Par.?
śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ // (35.2) Par.?
valipalitavihīnaḥ so'pi rogādvihīnaḥ // (36) Par.?
tena tena hi yogena yojanīyo mahārasaḥ / (37.1) Par.?
abhra:: sattva:: medic. properties
khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret // (37.2) Par.?
dvitīyo grāsaḥ = mercury:: dviguṇābhrajīrṇa~
aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam / (38.1) Par.?
cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate // (38.2) Par.?
jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake / (39.1) Par.?
pañcamādhyāyamadhye ca nirdiṣṭaṃ kūrmayantrakam // (39.2) Par.?
??
ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam / (40.1) Par.?
payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // (40.2) Par.?
mercury:: dviguṇābhrajīrṇa:: medic. properties
dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / (41.1) Par.?
vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // (41.2) Par.?
guñjāmātro rasendro'yam arkavāriniṣevitam / (42.1) Par.?
kṣayādyān akhilān rogān duḥsādhyānapi sādhayet // (42.2) Par.?
mercury:: triguṇābhrajīrṇa~
amunā kramayogena grāso deyastṛtīyakaḥ / (43.1) Par.?
pañcamādhyāyanirdiṣṭe yantre caivāntarālike / (43.2) Par.?
nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ // (43.3) Par.?
3. grāsa => jalaukā(bandha?) => ūrdhvapātana => pakṣaccheda
pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ / (44.1) Par.?
nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ // (44.2) Par.?
mercury:: triguṇābhrajīrṇa~:: medic. use
jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / (45.1) Par.?
taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // (45.2) Par.?
siddhārthadvayamānena mūrchitas tāpyabhasmanā / (46.1) Par.?
hinasti sakalān rogān saptavāreṇa rogiṇam // (46.2) Par.?
caturtho grāsaḥ
baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ / (47.1) Par.?
vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ // (47.2) Par.?
valīpalitanirmuktaṃ manuṣyaṃ kurute dhruvam / (48.1) Par.?
pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam // (48.2) Par.?
kandarpadarpajidrūpe pāpasantāpavarjitaḥ / (49.1) Par.?
jīvet triṃśacchatānyaṣṭānīha varṣāṇi mānavaḥ / (49.2) Par.?
sevanādramate cāsāvaṅganānāṃ śataṃ tathā // (49.3) Par.?
varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / (50.1) Par.?
raso'sau bandhamāyāto modayatyeva niścitam // (50.2) Par.?
mṛtamutthāpayenmartyaścakṣuṣoḥ kṣepamātrataḥ / (51.1) Par.?
nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ // (51.2) Par.?
pañcamo grāsaḥ
evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ / (52.1) Par.?
sa pātrastho'gnisaṃtapto na gacchati kathañcana // (52.2) Par.?
sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ / (53.1) Par.?
so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ // (53.2) Par.?
viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam / (54.1) Par.?
ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ // (54.2) Par.?
guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ / (55.1) Par.?
sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ // (55.2) Par.?
ṣaṣṭho grāsaḥ
palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat / (56.1) Par.?
ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // (56.2) Par.?
sarṣapapramito māsaṃ khaṇḍopalakasaṃyuktaḥ / (57.1) Par.?
māsena kurute dehaṃ tacchatāyuṣajīvinam // (57.2) Par.?
baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim / (58.1) Par.?
vārayatyapi śastrāṇi divyānyapi sahasraśaḥ // (58.2) Par.?
daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ / (59.1) Par.?
rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ / (59.2) Par.?
koṭivedhī bhavatyeva abaddhaḥ kuntavedhakaḥ // (59.3) Par.?
samartho na rasasyāsya guṇān vaktuṃ mahītale / (60.1) Par.?
ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ // (60.2) Par.?
saptamo grāsaḥ
grāsastu saptamo deyo vāradvitayayogataḥ / (61.1) Par.?
drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet // (61.2) Par.?
ayaṃ bhasmīkṛtaḥ sūto likṣāmātreṇa sevitaḥ / (62.1) Par.?
triphalāmallakhaṇḍābhyāṃ māsasyārdhena mānavam // (62.2) Par.?
koṭikandarparūpāḍhyaṃ śakratulyaparākramam / (63.1) Par.?
pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam // (63.2) Par.?
vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam / (64.1) Par.?
śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam / (64.2) Par.?
kurute nātra sandeho nandino vacanaṃ yataḥ // (64.3) Par.?
rañjitaḥ sāritaḥ so'yaṃ krāmaṇena samanvitaḥ / (65.1) Par.?
dhūmavedhī bhavennūnaṃ nātra kāryā vicāraṇā // (65.2) Par.?
aṣṭamo grāsaḥ
tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ / (66.1) Par.?
jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ // (66.2) Par.?
pradhmāto'pi na yātyeva naiva kiṃcitprahīyate / (67.1) Par.?
so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ // (67.2) Par.?
saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ / (68.1) Par.?
likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha // (68.2) Par.?
prakarotyekavāreṇa naraṃ sarvāṅgasundaram / (69.1) Par.?
rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam // (69.2) Par.?
śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam / (70.1) Par.?
caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva // (70.2) Par.?
rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ / (71.1) Par.?
śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ // (71.2) Par.?
manthānabhairavādyaiśca śatakoṭipravistaraiḥ / (72.1) Par.?
koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ / (72.2) Par.?
śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare // (72.3) Par.?
sādhakasyālpabhāvena śaṅkarasyāprasādataḥ / (73.1) Par.?
yathāvadauṣadhājñānād ayathāhṛtabhaiṣajaiḥ // (73.2) Par.?
gandhavatyaparijñānādayathāvacca sādhanāt / (74.1) Par.?
na sidhyati kalau sūtaḥ saṃśayena prakurvatām // (74.2) Par.?
chinnapakṣalakṣaṇa
ūrdhvādhaḥpatane'śakto niruddhādhvā na kuchaviḥ / (75.1) Par.?
jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate // (75.2) Par.?
mercury:: "age" according to abhra
samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ / (76.1) Par.?
yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān // (76.2) Par.?
vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ / (77.1) Par.?
bālastu kalpanīyena dehalohavidhāyakaḥ // (77.2) Par.?
kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet / (78.1) Par.?
svarṇena sāritasūto yuvā siddhividhāyakaḥ // (78.2) Par.?
dehalohakaro vṛddho bhavedbhasmatvamāgataḥ / (79.1) Par.?
ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ // (79.2) Par.?
tatra bālaḥ kumāraśca neṣyate tu rasāyane / (80.1) Par.?
taruṇo roganāśārthaṃ deharakṣākarastathā // (80.2) Par.?
vṛddhaścaivātivṛddhaśca dehalohakarāvubhau / (81.1) Par.?
mercury:: influence of jīrṇābhra on phys. properties
kiṃcid agnisahasābho bhavettulyābhrajāritaḥ // (81.2) Par.?
dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati / (82.1) Par.?
dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ // (82.2) Par.?
dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe / (83.1) Par.?
jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // (83.2) Par.?
jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ / (84.1) Par.?
pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake / (84.2) Par.?
measures against grāsājīrṇa
grāsājīrṇarasaṃ pātya punaḥ saṃdīpya jārayet // (84.3) Par.?
tataḥ śulbasya tīkṣṇasya kāntasya rajatasya ca / (85.1) Par.?
suvarṇasya ca bījāni vidhāya parijārayet // (85.2) Par.?
mercury:: jāraṇa:: with copper
abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā / (86.1) Par.?
rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā // (86.2) Par.?
tattatkṣārāmlakasvedair yatnato vihitaścaret / (87.1) Par.?
śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase // (87.2) Par.?
jāraṇājjāyate tena drutamāṇikyasannibhaḥ / (88.1) Par.?
tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ // (88.2) Par.?
tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam / (89.1) Par.?
sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham / (89.2) Par.?
kuryādbhīmasamaṃ martyaṃ mukte ca bhuji vikramam // (89.3) Par.?
mercury:: jāraṇa:: with tīkṣṇaloha
krāmaṇaṃ jāraṇaṃ vedho rañjanaṃ vegakāritā / (90.1) Par.?
hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet // (90.2) Par.?
samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam / (91.1) Par.?
karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram // (91.2) Par.?
sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ / (92.1) Par.?
uttarottaratastasya guṇaḥ keneha varṇyate / (92.2) Par.?
mercury:: jāraṇa:: with kāntaloha
kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet // (92.3) Par.?
dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena / (93.1) Par.?
valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // (93.2) Par.?
mercury:: jāraṇa:: with gold
pādāṃśenārdhabhāgena tripādena samāṃśataḥ / (94.1) Par.?
dviguṇatriguṇāṃśābhyāṃ tathā pañcaguṇāṃśataḥ // (94.2) Par.?
śatanirvyūḍhamākṣīkasvarṇajīrṇo mahārasaḥ / (95.1) Par.?
jāyate trijagatpūjyaś cintāmaṇisamodayaḥ // (95.2) Par.?
viḍa:: for jāraṇa of mercury with gold
pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ / (96.1) Par.?
śatabhāvitagandhāśma biḍaṃ hemādijāraṇam // (96.2) Par.?
mercury:: samasvarṇajīrṇa:: medic. properties
samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram / (97.1) Par.?
bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ vṛkajaṭharadṛḍhāśauddāmam agniṃ ca kuryāt // (97.2) Par.?
vandhyarogam asādhyatvaṃ puruṣasya samantataḥ / (98.1) Par.?
vinihanti na sandehaḥ kuryācchatadhanaṃ naram // (98.2) Par.?
Duration=0.43436098098755 secs.