Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Poetology

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2329
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
praṇamya sārvaṃ sarvajñaṃ manovākkāyakarmabhiḥ / (1.1) Par.?
kāvyālaṃkāra ityeṣa yathābuddhi vidhāsyate // (1.2) Par.?
dharmārthakāmamokṣeṣu vaicakṣaṇyaṃ kalāsu ca / (2.1) Par.?
prītiṃ karoti kīrtiṃ ca sādhukāvyanibandhanam // (2.2) Par.?
adhanasyeva dātṛtvaṃ klībasyevāstrakauśalam / (3.1) Par.?
ajñasyeva pragalbhatvam akaveḥ śāstravedanam // (3.2) Par.?
vinayena vinā kā śrīḥ kā niśā śaśinā vinā / (4.1) Par.?
rahitā satkavitvena kīdṛśī vāgvidagdhatā // (4.2) Par.?
gurūpadeśādadhyetuṃ śāstraṃ jaḍadhiyo 'pyalam / (5.1) Par.?
kāvyaṃ tu jāyate jātu kasyacit pratibhāvataḥ // (5.2) Par.?
upeyuṣāmapi divaṃ saṃnibandhavidhāyinām / (6.1) Par.?
āsta eva nirātaṅkaṃ kāntaṃ kāvyamayaṃ vapuḥ // (6.2) Par.?
ruṇaddhi rodasī cāsya yāvat kīrtir anaśvarī / (7.1) Par.?
tāvat kilāyam adhyāste sukṛtī vaibudhaṃ padam // (7.2) Par.?
ato 'bhivāñchatā kīrtiṃ stheyasīm ā bhuvaḥ sthiteḥ / (8.1) Par.?
yatno viditavedyena vidheyaḥ kāvyalakṣaṇaḥ // (8.2) Par.?
śabdaśchando'bhidhānārthā itihāsāśrayāḥ kathāḥ / (9.1) Par.?
loko yuktiḥ kalāśceti mantavyāḥ kāvyayairvaśī // (9.2) Par.?
śabdābhidheye vijñāya kṛtvā tadvidupāsanām / (10.1) Par.?
vilokyānyanibandhāṃśca kāryaḥ kāvyakriyādaraḥ // (10.2) Par.?
sarvathā padamapyekaṃ na nigādyam avadyavat / (11.1) Par.?
vilakṣmaṇā hi kāvyena duḥsuteneva nindyate // (11.2) Par.?
akavitvamadharmāya vyādhaye daṇḍanāya vā / (12.1) Par.?
kukavitvaṃ punaḥ sākṣānmṛtimāhurmanīṣiṇaḥ // (12.2) Par.?
rūpakādiralaṃkāras tasyānyair bahudhoditaḥ / (13.1) Par.?
na kāntamapi nirbhūṣaṃ vibhāti vanitāmukham // (13.2) Par.?
rūpakādim alaṃkāraṃ bāhyamācakṣate pare / (14.1) Par.?
supāṃ tiṅāṃ ca vyutpattiṃ vācāṃ vāñchantyalaṃkṛtim // (14.2) Par.?
tadetadāhuḥ sauśabdyaṃ nārthavyutpattirīdṛśī / (15.1) Par.?
śabdābhidheyālaṃkārabhedād iṣṭaṃ dvayaṃ tu naḥ // (15.2) Par.?
śabdārthau sahitau kāvyaṃ gadyaṃ padyaṃ ca taddvidhā / (16.1) Par.?
saṃskṛtaṃ prākṛtaṃ cānyadapabhraṃśa iti tridhā // (16.2) Par.?
vṛttadevādicaritaśaṃsi cotpādyavastu ca / (17.1) Par.?
kalāśāstrāśrayaṃ ceti caturdhā bhidyate punaḥ // (17.2) Par.?
sargabandho 'bhineyārthaṃ tathaivākhyāyikākathe / (18.1) Par.?
anibaddhaṃ ca kāvyādi tatpunaḥ pañcadhocyate // (18.2) Par.?
sargabandho mahākāvyaṃ mahatāṃ ca mahacca yat / (19.1) Par.?
agrāmyaśabdamarthyaṃ ca sālaṃkāraṃ sadāśrayam // (19.2) Par.?
mantradūtaprayāṇājināyakābhyudayaiśca yat / (20.1) Par.?
pañcabhiḥ saṃdhibhiryuktaṃ nātivyākhyeyam ṛddhimat // (20.2) Par.?
caturvargābhidhāne'pi bhūyasārthopadeśakṛt / (21.1) Par.?
yuktaṃ lokasvabhāvena rasaiśca sakalaiḥ pṛthak // (21.2) Par.?
nāyakaṃ prāgupanyasya vaṃśavīryaśrutādibhiḥ / (22.1) Par.?
na tasyaiva vadhaṃ brūyād anyotkarṣābhidhitsayā // (22.2) Par.?
yadi kāvyaśarīrasya na sa vyāpitayeṣyate / (23.1) Par.?
na cābhyudayabhāktasya mudhādau grahaṇastavau // (23.2) Par.?
nāṭakaṃ dvipadīśamyārāsakaskandhakādi yat / (24.1) Par.?
uktaṃ tadabhineyārthamukto 'nyaistasya vistaraḥ // (24.2) Par.?
prakṛtānākulaśravyaśabdārthapadavṛttinā / (25.1) Par.?
gadyena yuktodāttārthā socchvāsākhyāyikā matā // (25.2) Par.?
vṛttam ākhyāyate tasyāṃ nāyakena svaceṣṭitam / (26.1) Par.?
vaktraṃ cāparavaktraṃ ca kāle bhāvyārthaśaṃsi ca // (26.2) Par.?
kaverabhiprāyakṛtaiḥ kathānaiḥ kaiścidaṅkitā / (27.1) Par.?
kanyāharaṇasaṃgrāmavipralambhodayānvitā // (27.2) Par.?
na vaktrāparavaktrābhyāṃ yuktā nocchvāsavatyapi / (28.1) Par.?
saṃskṛtaṃ saṃskṛtā ceṣṭā kathāpabhraṃśabhāktathā // (28.2) Par.?
anyaiḥ svacaritaṃ tasyāṃ nāyakena tu nocyate / (29.1) Par.?
svaguṇāviṣkṛtiṃ kuryādabhijātaḥ kathaṃ janaḥ // (29.2) Par.?
anibaddhaṃ punargāthāślokamātrādi tat punaḥ / (30.1) Par.?
yuktaṃ vakrasvabhāvoktyā sarvamevaitadiṣyate // (30.2) Par.?
vaidarbhamanyad astīti manyante sudhiyo 'pare / (31.1) Par.?
tadeva ca kila jyāyaḥ sadarthamapi nāparam // (31.2) Par.?
gauḍīyamidametattu vaidarbhamiti kiṃ pṛthak / (32.1) Par.?
gatānugatikanyāyānnānākhyeyam amedhasām // (32.2) Par.?
nanu cāśmakavaṃśādi vaidarbhamiti kathyate / (33.1) Par.?
kāmaṃ tathāstu prāyeṇa saṃjñecchāto vidhīyate // (33.2) Par.?
apuṣṭārtham avakrokti prasannamṛju komalam / (34.1) Par.?
bhinnaṃ geyamivedaṃ tu kevalaṃ śrutipeśalam // (34.2) Par.?
alaṃkāravad agrāmyamarthyaṃ nyāyyam anākulam / (35.1) Par.?
gauḍīyamapi sādhīyo vaidarbhamiti nānyathā // (35.2) Par.?
na nitāntādimātreṇa jāyate cārutā girām / (36.1) Par.?
vakrābhidheyaśabdoktir iṣṭā vācām alaṃkṛtiḥ // (36.2) Par.?
neyārthaṃ kliṣṭam anyārtham avācakam ayuktimat / (37.1) Par.?
gūḍhaśabdābhidhānaṃ ca kavayo na prayuñjate // (37.2) Par.?
neyārthaṃ nīyate yukto yasyārthaḥ kṛtibhirbalāt / (38.1) Par.?
śabdanyāyānupārūḍhaḥ kathaṃcit svābhisaṃdhinā // (38.2) Par.?
māyeva bhadreti yathā sā cāsādhvī prakalpanā / (39.1) Par.?
veṇukāderiti ca tānniyanti vacanādvinā // (39.2) Par.?
kliṣṭaṃ vyavahitaṃ vidyādanyārthavigame yathā / (40.1) Par.?
vijahrustasya tāḥ śokaṃ krīḍāyāṃ vikṛtaṃ ca tat // (40.2) Par.?
himāpahāmitradharair vyāptaṃ vyometyavācakam / (41.1) Par.?
sākṣād arūḍhaṃ vācye 'rthe nābhidhānaṃ pratīyate // (41.2) Par.?
ayuktimadyathā dūtā jalabhṛnmārutendavaḥ / (42.1) Par.?
tathā bhramarahārītacakravākaśukādayaḥ // (42.2) Par.?
avāco vyaktavācaśca dūradeśavicāriṇaḥ / (43.1) Par.?
kathaṃ dūtyaṃ prapadyeranniti yuktyā na yujyate // (43.2) Par.?
yadi cotkaṇṭhayā yattadunmatta iva bhāṣate / (44.1) Par.?
tathā bhavatu bhūmnedaṃ sumedhobhiḥ prayujyate // (44.2) Par.?
gūḍhaśabdābhidhānaṃ ca na prayojyaṃ kathaṃcana / (45.1) Par.?
sudhiyāmapi naivedamupakārāya kalpate // (45.2) Par.?
asitartitugadricchit svaḥkṣitāṃ patir advidṛk / (46.1) Par.?
amidbhiḥ śubhradṛgdṛṣṭairdviṣo jeghnīyiṣīṣṭa vaḥ // (46.2) Par.?
śrutiduṣṭārthaduṣṭe ca kalpanāduṣṭam ityapi / (47.1) Par.?
śrutikaṣṭaṃ tathaivāhurvācāṃ doṣaṃ caturvidham // (47.2) Par.?
viḍvarcoviṣṭhitaklinnachinnavāntapravṛttayaḥ / (48.1) Par.?
pracāradharṣitodgāravisargahadayantritāḥ // (48.2) Par.?
hiraṇyaretāḥ sambādhaḥ pelavopasthitāṇḍajāḥ / (49.1) Par.?
vākkāṭavādayaśceti śrutiduṣṭā matā giraḥ // (49.2) Par.?
arthaduṣṭaṃ punarjñeyaṃ yatrokte jāyate matiḥ / (50.1) Par.?
asabhyavastuviṣayā śabdaistadvācibhiryathā // (50.2) Par.?
hantumeva pravṛttasya stabdhasya vivaraiṣiṇaḥ / (51.1) Par.?
patanaṃ jāyate'vaśyaṃ kṛcchreṇa punarunnatiḥ // (51.2) Par.?
padadvayasya saṃdhāne yadaniṣṭaṃ prakalpate / (52.1) Par.?
tadāhuḥ kalpanāduṣṭaṃ saśauryābharaṇo yathā // (52.2) Par.?
yathājihladadityādi śrutikaṣṭaṃ ca tadviduḥ / (53.1) Par.?
na tadicchanti kṛtino gaṇḍamapyapare kila // (53.2) Par.?
saṃniveśaviśeṣāttu duruktamapi śobhate / (54.1) Par.?
nīlaṃ palāśamābaddhamantarāle srajāmiva // (54.2) Par.?
kiṃcidāśrayasaundaryād dhatte śobhāmasādhvapi / (55.1) Par.?
kāntāvilocananyastaṃ malīmasamivāñjanam // (55.2) Par.?
āpāṇḍugaṇḍametatte vadanaṃ vanajekṣaṇe / (56.1) Par.?
saṅgamātpāṇḍuśabdasya gaṇḍaḥ sādhu yathoditam // (56.2) Par.?
anayānyadapi jñeyaṃ diśā yuktam asādhvapi / (57.1) Par.?
yathā viklinnagaṇḍānāṃ kariṇāṃ madavāribhiḥ // (57.2) Par.?
madaklinnakapolānāṃ dviradānāṃ catuḥśatī / (58.1) Par.?
yathā tadvad asādhīyaḥ sādhīyaśca prayojayet // (58.2) Par.?
etad grāhyaṃ surabhi kusumaṃ grāmyametannidheyaṃ dhatte śobhāṃ viracitamidaṃ sthānamasyaitadasya / (59.1) Par.?
mālākāro racayati yathā sādhu vijñāya mālāṃ yojyaṃ kāvyeṣvavahitadhiyā tadvad evābhidhānam // (59.2) Par.?
Duration=0.19873523712158 secs.