Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4543
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vātavyādhicikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
kevalaṃ nirupastambham ādau snehairupācaret / (1.3) Par.?
vāyuṃ sarpirvasāmajjatailapānair naraṃ tataḥ // (1.4) Par.?
snehaklāntaṃ samāśvāsya payobhiḥ snehayet punaḥ / (2.1) Par.?
yūṣair grāmyaudakānūparasair vā snehasaṃyutaiḥ // (2.2) Par.?
pāyasaiḥ kṛsaraiḥ sāmlalavaṇaiḥ sānuvāsanaiḥ / (3.1) Par.?
nāvanais tarpaṇaiścānnaiḥ susnigdhaiḥ svedayet tataḥ // (3.2) Par.?
svabhyaktaṃ snehasaṃyuktaiḥ śaṃkarādyaiḥ punaḥ punaḥ / (4.1) Par.?
snehāktaṃ svinnam aṅgaṃ tu vakraṃ stabdhaṃ savedanam // (4.2) Par.?
yatheṣṭam ānāmayituṃ sukham eva hi śakyate / (5.1) Par.?
śuṣkāṇyapi hi kāṣṭhāni snehasvedopapādanaiḥ // (5.2) Par.?
śakyaṃ karmaṇyatāṃ netuṃ kimu gātrāṇi jīvatām / (6.1) Par.?
harṣatodarugāyāmaśophastambhagrahādayaḥ // (6.2) Par.?
svinnasyāśu praśāmyanti mārdavaṃ copajāyate / (7.1) Par.?
snehaśca dhātūn saṃśuṣkān puṣṇātyāśūpayojitaḥ // (7.2) Par.?
balam agnibalaṃ puṣṭiṃ prāṇāṃścāsyābhivardhayet / (8.1) Par.?
asakṛt taṃ punaḥ snehaiḥ svedaiśca pratipādayet // (8.2) Par.?
tathā snehamṛdau koṣṭhe na tiṣṭhantyanilāmayāḥ / (9.1) Par.?
yadyetena sadoṣatvāt karmaṇā na praśāmyati // (9.2) Par.?
mṛdubhiḥ snehasaṃyuktair bheṣajais taṃ viśodhayet / (10.1) Par.?
ghṛtaṃ tilvakasiddhaṃ vā sātalāsiddham eva vā // (10.2) Par.?
payasairaṇḍatailaṃ vā pibed doṣaharaṃ śivam / (11.1) Par.?
snigdhāmlalavaṇoṣṇādyairāhārair hi malaścitaḥ // (11.2) Par.?
sroto baddhvānilaṃ rundhyāt tasmāt tam anulomayet / (12.1) Par.?
durbalo yo 'virecyaḥ syāt taṃ nirūhairupācaret // (12.2) Par.?
dīpanaiḥ pācanīyair vā bhojyair vā tadyutair naram / (13.1) Par.?
saṃśuddhasyotthite cāgnau snehasvedau punar hitau // (13.2) Par.?
āmāśayagate vāyau vamitapratibhojite / (14.1) Par.?
sukhāmbunā ṣaḍdharaṇaṃ vacādiṃ vā prayojayet // (14.2) Par.?
saṃdhukṣite 'gnau parato vidhiḥ kevalavātikaḥ / (15.1) Par.?
matsyān nābhipradeśasthe siddhān bilvaśalāṭubhiḥ // (15.2) Par.?
vastikarma tvadho nābheḥ śasyate cāvapīḍakaḥ / (16.1) Par.?
koṣṭhage kṣāracūrṇādyā hitāḥ pācanadīpanāḥ // (16.2) Par.?
hṛtsthe payaḥ sthirāsiddhaṃ śirovastiḥ śirogate / (17.1) Par.?
snaihikaṃ nāvanaṃ dhūmaḥ śrotrādīnāṃ ca tarpaṇam // (17.2) Par.?
svedābhyaṅganivātāni hṛdyaṃ cānnaṃ tvagāśrite / (18.1) Par.?
śītāḥ pradehā raktasthe vireko raktamokṣaṇam // (18.2) Par.?
vireko māṃsamedaḥsthe nirūhaḥ śamanāni ca / (19.1) Par.?
bāhyābhyantarataḥ snehairasthimajjagataṃ jayet // (19.2) Par.?
praharṣo 'nnaṃ ca śukrasthe balaśukrakaraṃ hitam / (20.1) Par.?
vibaddhamārgaṃ dṛṣṭvā tu śukraṃ dadyād virecanam // (20.2) Par.?
viriktaṃ pratibhuktaṃ ca pūrvoktāṃ kārayet kriyām / (21.1) Par.?
garbhe śuṣke tu vātena bālānāṃ ca viśuṣyatām // (21.2) Par.?
sitākāśmaryamadhukaiḥ siddham utthāpane payaḥ / (22.1) Par.?
snāvasaṃdhisirāprāpte snehadāhopanāhanam // (22.2) Par.?
tailaṃ saṃkucite 'bhyaṅgo māṣasaindhavasādhitam / (23.1) Par.?
āgāradhūmalavaṇatailair lepaḥ srute 'sṛji // (23.2) Par.?
supte 'ṅge veṣṭayukte tu kartavyam upanāhanam / (24.1) Par.?
athāpatānakenārtam asrastākṣam avepanam // (24.2) Par.?
astabdhameḍhram asvedaṃ bahirāyāmavarjitam / (25.1) Par.?
akhaṭvāghātinaṃ cainaṃ tvaritaṃ samupācaret // (25.2) Par.?
tatra prāg eva susnigdhasvinnāṅge tīkṣṇanāvanam / (26.1) Par.?
srotoviśuddhaye yuñjyād acchapānaṃ tato ghṛtam // (26.2) Par.?
vidāryādigaṇakvāthadadhikṣīrarasaiḥ śṛtam / (27.1) Par.?
nātimātraṃ tathā vāyur vyāpnoti sahasaiva vā // (27.2) Par.?
kulatthayavakolāni bhadradārvādikaṃ gaṇam / (28.1) Par.?
niṣkvāthyānūpamāṃsaṃ ca tenāmlaiḥ payasāpi ca // (28.2) Par.?
svāduskandhapratīvāpaṃ mahāsnehaṃ vipācayet / (29.1) Par.?
sekābhyaṅgāvagāhānnapānanasyānuvāsanaiḥ // (29.2) Par.?
sa hanti vātaṃ te te ca snehasvedāḥ suyojitāḥ / (30.1) Par.?
vegāntareṣu mūrdhānam asakṛccāsya recayet // (30.2) Par.?
avapīḍaiḥ pradhamanais tīkṣṇaiḥ śleṣmanibarhaṇaiḥ / (31.1) Par.?
śvasanāsu vimuktāsu tathā saṃjñāṃ sa vindati / (31.2) Par.?
sauvarcalābhayāvyoṣasiddhaṃ sarpiścale 'dhike // (31.3) Par.?
palāṣṭakaṃ tilvakato varāyāḥ prasthaṃ palāṃśaṃ gurupañcamūlam / (32.1) Par.?
sairaṇḍasiṃhītrivṛtaṃ ghaṭe 'pāṃ paktvā pacet pādaśṛtena tena // (32.2) Par.?
dadhnaḥ pātre yāvaśūkāt tribilvaiḥ sarpiḥprasthaṃ hanti tat sevyamānam / (33.1) Par.?
duṣṭān vātān ekasarvāṅgasaṃsthān yonivyāpadgulmavardhmodaraṃ ca // (33.2) Par.?
vidhis tilvakavaj jñeyo ramyakāśokayorapi // (34.1) Par.?
cikitsitam idaṃ kuryācchuddhavātāpatānake / (35.1) Par.?
saṃsṛṣṭadoṣe saṃsṛṣṭaṃ cūrṇayitvā kaphānvite // (35.2) Par.?
tumburūṇyabhayā hiṅgu pauṣkaraṃ lavaṇatrayam / (36.1) Par.?
yavakvāthāmbunā peyaṃ hṛtpārśvārtyapatantrake // (36.2) Par.?
hiṅgu sauvarcalaṃ śuṇṭhī dāḍimaṃ sāmlavetasam / (37.1) Par.?
pibed vā śleṣmapavanahṛdrogoktaṃ ca śasyate // (37.2) Par.?
āyāmayorarditavad bāhyābhyantarayoḥ kriyā / (38.1) Par.?
tailadroṇyāṃ ca śayanam āntaro 'tra sudustaraḥ // (38.2) Par.?
vivarṇadantavadanaḥ srastāṅgo naṣṭacetanaḥ / (39.1) Par.?
prasvidyaṃśca dhanuṣkambhī daśarātraṃ na jīvati // (39.2) Par.?
vegeṣvato 'nyathā jīven mandeṣu vinato jaḍaḥ / (40.1) Par.?
khañjaḥ kuṇiḥ pakṣahataḥ paṅgulo vikalo 'thavā // (40.2) Par.?
hanusraṃse hanū snigdhasvinnau svasthānam ānayet / (41.1) Par.?
unnāmayecca kuśalaścibukaṃ vivṛtte mukhe // (41.2) Par.?
nāmayet saṃvṛte śeṣam ekāyāmavad ācaret / (42.1) Par.?
jihvāstambhe yathāvasthaṃ kāryaṃ vātacikitsitam // (42.2) Par.?
ardite nāvanaṃ mūrdhni tailaṃ śrotrākṣitarpaṇam / (43.1) Par.?
saśophe vamanaṃ dāharāgayukte sirāvyadhaḥ // (43.2) Par.?
snehanaṃ snehasaṃyuktaṃ pakṣāghāte virecanam / (44.1) Par.?
avabāhau hitaṃ nasyaṃ snehaścottarabhaktikaḥ // (44.2) Par.?
ūrustambhe tu na sneho na ca saṃśodhanaṃ hitam / (45.1) Par.?
śleṣmāmamedobāhulyād yuktyā tatkṣapaṇānyataḥ // (45.2) Par.?
kuryād rūkṣopacāraśca yavaśyāmākakodravāḥ / (46.1) Par.?
śākairalavaṇaiḥ śastāḥ kiṃcittailair jalaiḥ śṛtaiḥ // (46.2) Par.?
jāṅgalairaghṛtair māṃsair madhvambho'riṣṭapāyinaḥ / (47.1) Par.?
vatsakādir haridrādir vacādir vā sasaindhavaḥ // (47.2) Par.?
āḍhyavāte sukhāmbhobhiḥ peyaḥ ṣaḍdharaṇo 'thavā / (48.1) Par.?
lihyāt kṣaudreṇa vā śreṣṭhācavyatiktākaṇāghanāt // (48.2) Par.?
kalkaṃ samadhu vā cavyapathyāgnisuradārujam / (49.1) Par.?
mūtrair vā śīlayet pathyāṃ gugguluṃ girisaṃbhavam // (49.2) Par.?
vyoṣāgnimustatriphalāviḍaṅgair gugguluṃ samam / (50.1) Par.?
khādan sarvāñ jayed vyādhīn medaḥśleṣmāmavātajān // (50.2) Par.?
śāmyatyevaṃ kaphākrāntaḥ samedaskaḥ prabhañjanaḥ / (51.1) Par.?
kṣāramūtrānvitān svedān sekān udvartanāni ca // (51.2) Par.?
kuryād dihyācca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ / (52.1) Par.?
mūlair vāpyarkatarkārīnimbajaiḥ sasurāhvayaiḥ // (52.2) Par.?
sakṣaudrasarṣapāpakvaloṣṭavalmīkamṛttikaiḥ / (53.1) Par.?
kaphakṣayārthaṃ vyāyāme sahye cainaṃ pravartayet // (53.2) Par.?
sthalānyullaṅghayen nārīḥ śaktitaḥ pariśīlayet / (54.1) Par.?
sthiratoyaṃ saraḥ kṣemaṃ pratisroto nadīṃ taret // (54.2) Par.?
śleṣmamedaḥkṣaye cātra snehādīn avacārayet / (55.1) Par.?
sthānadūṣyādi cālocya kāryā śeṣeṣvapi kriyā // (55.2) Par.?
sahacaraṃ suradāru sanāgaraṃ kvathitam ambhasi tailavimiśritam / (56.1) Par.?
pavanapīḍitadehagatiḥ piban drutavilambitago bhavatīcchayā // (56.2) Par.?
rāsnāmahauṣadhadvīpipippalīśaṭhipauṣkaram / (57.1) Par.?
piṣṭvā vipācayet sarpir vātarogaharaṃ param // (57.2) Par.?
nimbāmṛtāvṛṣapaṭolanidigdhikānāṃ bhāgān pṛthak daśa palān vipaced ghaṭe 'pām / (58.1) Par.?
aṣṭāṃśaśeṣitarasena punaśca tena prasthaṃ ghṛtasya vipacet picubhāgakalkaiḥ // (58.2) Par.?
pāṭhāviḍaṅgasuradārugajopakulyādvikṣāranāgaraniśāmiśicavyakuṣṭhaiḥ / (59.1) Par.?
tejovatīmaricavatsakadīpyakāgnirohiṇyaruṣkaravacākaṇamūlayuktaiḥ // (59.2) Par.?
mañjiṣṭhayātiviṣayā viṣayā yavānyā saṃśuddhaguggulupalairapi pañcasaṃkhyaiḥ / (60.1) Par.?
tat sevitaṃ vidhamati prabalaṃ samīraṃ saṃdhyasthimajjagatam apyatha kuṣṭham īdṛk // (60.2) Par.?
nāḍīvraṇārbudabhagandaragaṇḍamālājatrūrdhvasarvagadagulmagudotthamehān / (61.1) Par.?
yakṣmāruciśvasanapīnasakāsaśophahṛtpāṇḍurogamadavidradhivātaraktam // (61.2) Par.?
balābilvaśṛte kṣīre ghṛtamaṇḍaṃ vipācayet / (62.1) Par.?
tasya śuktiḥ prakuñco vā nasyaṃ vāte śirogate // (62.2) Par.?
tadvat siddhā vasā nakramatsyakūrmaculūkajā / (63.1) Par.?
viśeṣeṇa prayoktavyā kevale mātariśvani // (63.2) Par.?
jīrṇaṃ piṇyākaṃ pañcamūlaṃ pṛthak ca kvāthyaṃ kvāthābhyām ekatas tailam ābhyām / (64.1) Par.?
kṣīrād aṣṭāṃśaṃ pācayet tena pānād vātā naśyeyuḥ śleṣmayuktā viśeṣāt // (64.2) Par.?
prasāriṇītulākvāthe tailaprasthaṃ payaḥsamam / (65.1) Par.?
dvimedāmiśimañjiṣṭhākuṣṭharāsnākucandanaiḥ // (65.2) Par.?
jīvakarṣabhakākolīyugalāmaradārubhiḥ / (66.1) Par.?
kalkitair vipacet sarvamārutāmayanāśanam // (66.2) Par.?
samūlaśākhasya sahācarasya tulāṃ sametāṃ daśamūlataśca / (67.1) Par.?
palāni pañcāśad abhīrutaśca pādāvaśeṣaṃ vipaced vahe 'pām // (67.2) Par.?
tatra sevyanakhakuṣṭhahimailāspṛkpriyaṅgunalikāmbuśilājaiḥ / (68.1) Par.?
lohitānaladalohasurāhvaiḥ kopanāmiśituruṣkanataiśca // (68.2) Par.?
tulyakṣīraṃ pālikais tailapātraṃ siddhaṃ kṛcchrāñchīlitaṃ hanti vātān / (69.1) Par.?
kampākṣepastambhaśoṣādiyuktān gulmonmādau pīnasaṃ yonirogān // (69.2) Par.?
sahacaratulāyās tu rase tailāḍhakaṃ pacet / (70.1) Par.?
mūlakalkād daśapalaṃ payo dattvā caturguṇam // (70.2) Par.?
athavā nataṣaḍgranthāsthirākuṣṭhasurāhvayāt / (71.1) Par.?
sailānaladaśaileyaśatāhvāraktacandanāt // (71.2) Par.?
siddhe 'smiñcharkarācūrṇād aṣṭādaśapalaṃ kṣipet / (72.1) Par.?
bheḍasya saṃmataṃ tailaṃ tat kṛcchrān anilāmayān // (72.2) Par.?
vātakuṇḍalikonmādagulmavardhmādikāñ jayet / (73.1) Par.?
balāśataṃ chinnaruhāpādaṃ rāsnāṣṭabhāgikam // (73.2) Par.?
jalāḍhakaśate paktvā śatabhāgasthite rase / (74.1) Par.?
dadhimastvikṣuniryāsaśuktais tailāḍhakaṃ samaiḥ // (74.2) Par.?
pacet sājapayo'rdhāṃśaṃ kalkairebhiḥ palonmitaiḥ / (75.1) Par.?
śaṭhīsaraladārvelāmañjiṣṭhāgurucandanaiḥ // (75.2) Par.?
padmakātibalāmustāśūrpaparṇīhareṇubhiḥ / (76.1) Par.?
yaṣṭyāhvasurasavyāghranakharṣabhakajīvakaiḥ // (76.2) Par.?
palāśarasakastūrīnalikājātikośakaiḥ / (77.1) Par.?
spṛkkākuṅkumaśaileyajātīkaṭuphalāmbubhiḥ // (77.2) Par.?
tvakkundurukakarpūraturuṣkaśrīnivāsakaiḥ / (78.1) Par.?
lavaṅganakhakaṅkolakuṣṭhamāṃsīpriyaṅgubhiḥ // (78.2) Par.?
sthauṇeyatagaradhyāmavacāmadanakaplavaiḥ / (79.1) Par.?
sanāgakesaraiḥ siddhe dadyāccātrāvatārite // (79.2) Par.?
pattrakalkaṃ tataḥ pūtaṃ vidhinā tat prayojitam / (80.1) Par.?
kāsaṃ śvāsaṃ jvaraṃ chardiṃ mūrchāṃ gulmakṣatakṣayān // (80.2) Par.?
plīhaśoṣāvapasmāram alakṣmīṃ ca praṇāśayet / (81.1) Par.?
balātailam idaṃ śreṣṭhaṃ vātavyādhivināśanam // (81.2) Par.?
pāne nasye 'nvāsane 'bhyañjane ca snehāḥ kāle samyag ete prayuktāḥ / (82.1) Par.?
duṣṭān vātān āśu śāntiṃ nayeyur vandhyā nārīḥ putrabhājaśca kuryuḥ // (82.2) Par.?
snehasvedair drutaḥ śleṣmā yadā pakvāśaye sthitaḥ / (83.1) Par.?
pittaṃ vā darśayed rūpaṃ vastibhis taṃ vinirjayet // (83.2) Par.?
Duration=0.29015707969666 secs.