Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Poetology

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2332
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
preyo rasavad ūrjasvi paryāyoktaṃ samāhitam / (1.1) Par.?
dviprakāramudāttaṃ ca bhedaiḥ śliṣṭamapi tribhiḥ // (1.2) Par.?
apahnutiṃ viśeṣoktiṃ viśeṣaṃ tulyayogitām / (2.1) Par.?
aprastutapraśaṃsāṃ ca vyājastutinidarśane // (2.2) Par.?
upamārūpakaṃ cānyadupameyopamāmapi / (3.1) Par.?
sahoktiparivṛttī ca sasaṃdeham ananvayam // (3.2) Par.?
utprekṣāvayavaṃ cānye saṃsṛṣṭamapi cāpare / (4.1) Par.?
bhāvikatvaṃ ca nijaguralaṃkāraṃ sumedhasaḥ // (4.2) Par.?
preyo gṛhāgataṃ kṛṣṇamavādīdviduro yathā / (5.1) Par.?
adya yā mama govinda jātā tvayi gṛhāgate / (5.2) Par.?
kālenaiṣā bhavet prītistavaivāgamanāt punaḥ // (5.3) Par.?
rasavad darśitaspaṣṭaśṛṅgārādirasaṃ yathā / (6.1) Par.?
devī samāgamad dharmamaskariṇyatirohitā // (6.2) Par.?
ūrjasvi karṇena yathā pārthāya punarāgataḥ / (7.1) Par.?
dviḥ saṃdadhāti kiṃ karṇaḥ śalyetyahirapākṛtaḥ // (7.2) Par.?
paryāyoktaṃ yadanyena prakāreṇābhidhīyate / (8.1) Par.?
uvāca ratnāharaṇe caidyaṃ śārṅgadhanuryathā // (8.2) Par.?
gṛheṣvadhvasu vā nānnaṃ bhuñjmahe yadadhītinaḥ / (9.1) Par.?
na bhuñjate dvijāstacca rasadānanivṛttaye // (9.2) Par.?
samāhita
samāhitaṃ rājamitre yathā kṣatriyayoṣitām / (10.1) Par.?
rāmaprasaktyai yāntīnāṃ puro'dṛśyata nāradaḥ // (10.2) Par.?
udāttaśaktimān rāmo guruvākyānurodhakaḥ / (11.1) Par.?
vihāyopanataṃ rājyaṃ yathā vanamupāgamat // (11.2) Par.?
etadevāpare'nyena vyākhyānenānyathā viduḥ / (12.1) Par.?
nānāratnādiyuktaṃ yattat kilodāttamucyate // (12.2) Par.?
cāṇakyo naktam upayān nandakrīḍāgṛhaṃ yathā / (13.1) Par.?
śaśikāntopalacchannaṃ viveda payasāṃ gaṇaiḥ // (13.2) Par.?
śleṣa
upamānena yattattvamupameyasya sādhyate / (14.1) Par.?
guṇakriyābhyāṃ nāmnā ca śliṣṭaṃ tadabhidhīyate // (14.2) Par.?
** difference śleṣa - rūpaka
lakṣaṇaṃ rūpake'pīdaṃ lakṣyate kāmamatra tu / (15.1) Par.?
iṣṭaḥ prayogo yugapadupamānopameyayoḥ // (15.2) Par.?
śīkarāmbhomadasṛjastuṅgā jaladadantinaḥ / (16.1) Par.?
ityatra meghakariṇāṃ nirdeśaḥ kriyate samam // (16.2) Par.?
śleṣādevārthavacasorasya ca kriyate bhidā / (17.1) Par.?
tatsahoktyupamāhetunirdeśāt kramaśo yathā // (17.2) Par.?
chāyāvanto gatavyālāḥ svārohāḥ phaladāyinaḥ / (18.1) Par.?
mārgadrumā mahāntaśca pareṣāmeva bhūtaye // (18.2) Par.?
unnatā lokadayitā mahāntaḥ prājyavarṣiṇaḥ / (19.1) Par.?
śamayanti kṣitestāpaṃ surājāno ghanā iva // (19.2) Par.?
ratnavattvādagādhatvāt svamaryādāvilaṅghanāt / (20.1) Par.?
bahusātvāśrayatvācca sadṛśatvam udanvatā // (20.2) Par.?
apahnuti
apahnutirabhīṣṭā ca kiṃcidantargatopamā / (21.1) Par.?
bhūtārthāpahnavādasyāḥ kriyate cābhidhā yathā // (21.2) Par.?
neyaṃ virauti bhṛṅgālī madena mukharā muhuḥ / (22.1) Par.?
ayamākṛṣyamāṇasya kandarpadhanuṣo dhvaniḥ // (22.2) Par.?
viśeṣokti
ekadeśasya vigame yā guṇāntarasaṃsthitiḥ / (23.1) Par.?
viśeṣaprathanāyāsau viśeṣoktirmatā yathā // (23.2) Par.?
sa ekas trīṇi jayati jaganti kusumāyudhaḥ / (24.1) Par.?
haratāpi tanuṃ yasya śambhunā na hṛtaṃ balam // (24.2) Par.?
virodha
guṇasya vā kriyāyā vā viruddhānyakriyābhidhā / (25.1) Par.?
yā viśeṣābhidhānāya virodhaṃ taṃ vidurbudhāḥ // (25.2) Par.?
upāntarūḍhopavanacchāyāśītāpi dhūr asau / (26.1) Par.?
vidūradeśānapi vaḥ saṃtāpayati vidviṣaḥ // (26.2) Par.?
tulyayogitā
nyūnasyāpi viśiṣṭena guṇasāmyavivakṣayā / (27.1) Par.?
tulyakāryakriyāyogād ityuktā tulyayogitā // (27.2) Par.?
śeṣo himagiristvaṃ ca mahānto guravaḥ sthirāḥ / (28.1) Par.?
yad alaṅghitamaryādāś calantīṃ bibhṛtha kṣitim // (28.2) Par.?
aprastutapraśaṃsā
adhikārādapetasya vastuno'nyasya yā stutiḥ / (29.1) Par.?
aprastutapraśaṃseti sā caivaṃ kathyate yathā // (29.2) Par.?
prīṇitapraṇayi svādu kāle pariṇataṃ bahu / (30.1) Par.?
vinā puruṣakāreṇa phalaṃ paśyata śākhinām // (30.2) Par.?
vyājastuti
dūrādhikaguṇastotravyapadeśena tulyatām / (31.1) Par.?
kiṃcid vidhitsoryā nindā vyājastutir asau yathā // (31.2) Par.?
rāmaḥ saptābhinat sālān giriṃ krauñcaṃ bhṛgūttamaḥ / (32.1) Par.?
śatāṃśenāpi bhavatā kiṃ tayoḥ sadṛśaṃ kṛtam // (32.2) Par.?
nidarśanā
kriyayaiva viśiṣṭasya tadarthasyopadarśanāt / (33.1) Par.?
jñeyā nidarśanā nāma yathevavatibhir vinā // (33.2) Par.?
ayaṃ mandadyutirbhāsvānastaṃ prati yiyāsati / (34.1) Par.?
udayaḥ patanāyeti śrīmato bodhayannarān // (34.2) Par.?
upamārūpaka
upamānena tadbhāvamupameyasya sādhayat / (35.1) Par.?
yāṃ vadatyupamāmetadupamārūpakaṃ yathā // (35.2) Par.?
samagragaganāyāmamānadaṇḍo rathāṅginaḥ / (36.1) Par.?
pādo jayati siddhasrīmukhendunavadarpaṇaḥ // (36.2) Par.?
upamānopameyatvaṃ yatra paryāyato bhavet / (37.1) Par.?
upameyopamāṃ nāma bruvate tāṃ yathoditām // (37.2) Par.?
sugandhi nayanānandi madirāmadapāṭalam / (38.1) Par.?
ambhojamiva vaktraṃ te tvadāsyamiva paṅkajam // (38.2) Par.?
tulyakāle kriye yatra vastudvayasamāśraye / (39.1) Par.?
padenaikena kathyete sahoktiḥ sā matā yathā // (39.2) Par.?
himapātāviladiśo gāḍhāliṅganahetavaḥ / (40.1) Par.?
vṛddhimāyānti yāminyaḥ kāmināṃ prītibhiḥ saha / (40.2) Par.?
viśiṣṭasya yad ādānam anyāpohena vastunaḥ / (40.3) Par.?
arthāntaranyāsavatī parivṛttirasau yathā // (40.4) Par.?
pradāya vittamarthibhyaḥ sa yaśodhanamāditaḥ / (41.1) Par.?
satāṃ viśvajanīnānāmidamaskhalitaṃ vratam // (41.2) Par.?
upamānena tattvaṃ ca bhedaṃ ca vadataḥ punaḥ / (42.1) Par.?
sasaṃdehaṃ vacaḥ stutyai sasaṃdehaṃ viduryathā // (42.2) Par.?
kimayaṃ śaśī na sa divā virājate kusumāyudho na dhanurasya kausumam / (43.1) Par.?
iti vismayādvimṛśato'pi me matistvayi vīkṣate na labhate'rthaniścayam // (43.2) Par.?
yatra tenaiva tasya syād upamānopameyatā / (44.1) Par.?
asādṛśyavivakṣātas tam ityāhur ananvayam // (44.2) Par.?
tāmbūlarāgavalayaṃ sphuraddaśanadīdhiti / (45.1) Par.?
indīvarābhanayanaṃ taveva vadanaṃ tava // (45.2) Par.?
utprekṣāvayava
śliṣṭasyārthena saṃyuktaḥ kiṃcidutprekṣayānvitaḥ / (46.1) Par.?
rūpakārthena ca punarutprekṣāvayavo yathā // (46.2) Par.?
tulyodayāvasānatvād gate'staṃ prati bhāsvati / (47.1) Par.?
vāsāya vāsaraḥ klānto viśatīva tamogṛham // (47.2) Par.?
saṃsṛṣṭi (= mixture of diff. alaṃkāras)
varā vibhūṣā saṃsṛṣṭirbahvalaṃkārayogataḥ / (48.1) Par.?
racitā ratnamāleva sā caivamuditā yathā // (48.2) Par.?
gāmbhīryalāghavavator yuvayoḥ prājyaratnayoḥ / (49.1) Par.?
sukhasevyo janānāṃ tvaṃ duṣṭagrāho'mbhasāṃ patiḥ // (49.2) Par.?
analaṃkṛtakāntaṃ te vadanaṃ vanajadyuti / (50.1) Par.?
niśākṛtaḥ prakṛtyaiva cāroḥ kā vāstyalaṃkṛtiḥ // (50.2) Par.?
anyeṣāmapi kartavyā saṃsṛṣṭiranayā diśā / (51.1) Par.?
kiyadudghaṭṭitajñebhyaḥ śakyaṃ kathayituṃ mayā // (51.2) Par.?
bhāvikatva
bhāvikatvamiti prāhuḥ prabandhaviṣayaṃ guṇam / (52.1) Par.?
pratyakṣā iva dṛśyante yatrārthā bhūtabhāvinaḥ // (52.2) Par.?
citrodāttādbhutārthatvaṃ kathāyāḥ svabhinītatā / (53.1) Par.?
śabdānākulatā ceti tasya hetuṃ pracakṣate // (53.2) Par.?
āśīr api ca keṣāṃcidalaṃkāratayā matā / (54.1) Par.?
sauhṛdayyāvirodhoktau prayogo 'syāśca tadyathā // (54.2) Par.?
asmin jahīhi suhṛdi praṇayābhyasūyām āśliṣya gāḍham amumānatamādareṇa / (55.1) Par.?
vindhyaṃ mahāniva ghanaḥ samaye'bhivarṣann ānandajair nayanavāribhirukṣatu tvām // (55.2) Par.?
madāndhamātaṃgavibhinnasālā hatapravīrā drutabhītapaurāḥ / (56.1) Par.?
tvattejasā dagdhasamastaśobhā dviṣāṃ puraḥ paśyatu rājalokaḥ // (56.2) Par.?
girāmalaṃkāravidhiḥ savistaraḥ svayaṃ viniścitya dhiyā mayoditaḥ / (57.1) Par.?
anena vāgarthavidāmalaṃkṛtā vibhāti nārīva vidagdhamaṇḍanā // (57.2) Par.?
Duration=0.19337797164917 secs.