Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Poetology

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2340
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apārthaṃ vyarthamekārthaṃ sasaṃśayam apakramam / (1.1) Par.?
śabdahīnaṃ yatibhraṣṭaṃ bhinnavṛttaṃ visaṃdhi ca // (1.2) Par.?
deśakālakalālokanyāyāgamavirodhi ca / (2.1) Par.?
pratijñāhetudṛṣṭāntahīnaṃ duṣṭaṃ ca neṣyate // (2.2) Par.?
apārtha
apārthamityapetārthaṃ sa cārthaḥ padavākyayoḥ / (3.1) Par.?
arthavān varṇasaṃghātaḥ suptiṅantaṃ padaṃ punaḥ // (3.2) Par.?
padānāmeva saṃghātaḥ sāpekṣāṇāṃ parasparam / (4.1) Par.?
nirākākṣaṃ ca tadvākyamekavastunibandhanam // (4.2) Par.?
kramavṛttiṣu varṇeṣu saṃghātādi na yujyate / (5.1) Par.?
buddhau tu sambhavatyetadanyatve'pi pratikṣaṇam // (5.2) Par.?
dhīr antyaśabdaviṣayā vṛttavarṇāhitasmṛtiḥ / (6.1) Par.?
vākyamityāhurapare na śabdāḥ kṣaṇanaśvarāḥ // (6.2) Par.?
atrāpi bahu vaktavyaṃ jāyate tattu noditam / (7.1) Par.?
gurubhiḥ kiṃ vivādena yathāprakṛtamucyate // (7.2) Par.?
samudāyārthaśūnyaṃ yattadapārthakamiṣyate / (8.1) Par.?
dāḍimāni daśāpūpāḥ ṣaḍityādi yathoditam // (8.2) Par.?
vyartha
niruddhārthaṃ mataṃ vyarthaṃ viruddhaṃ tūpadiśyate / (9.1) Par.?
pūrvāparārthavyāghātādviparyayakaraṃ yathā // (9.2) Par.?
sakhi mānaṃ priye dhehi laghutāmasya mā gamaḥ / (10.1) Par.?
bhartuśchandānuvartinyaḥ prema ghnanti na hi striyaḥ // (10.2) Par.?
upāsitagurutvāttvaṃ vijitendriyaśatruṣu / (11.1) Par.?
śreyaso vinayādhānamadhunā tiṣṭha kevalam // (11.2) Par.?
ekārtha
yadabhinnārthamanyonyaṃ tadekārthaṃ pracakṣate / (12.1) Par.?
punaruktamidaṃ prāhuranye śabdārthabhedataḥ // (12.2) Par.?
na śabdapunaruktaṃ tu sthaulyādatropavarṇyate / (13.1) Par.?
kathamākṣiptacittaḥ sann uktam evābhidhāsyate // (13.2) Par.?
bhayaśokābhyasūyāsu harṣavismayayorapi / (14.1) Par.?
yathāha gaccha gaccheti punaruktaṃ ca tadviduḥ // (14.2) Par.?
atrārthapunaruktaṃ yattadevaikārthamiṣyate / (15.1) Par.?
uktasya punarākhyāne kāryāsaṃbhavato yathā // (15.2) Par.?
tāmutkamanasaṃ nūnaṃ karoti dhvanirambhasām / (16.1) Par.?
saudheṣu ghanamuktānāṃ praṇālīmukhapātinām // (16.2) Par.?
saṃśaya
śruteḥ sāmānyadharmāṇāṃ viśeṣasyānudāhṛteḥ / (17.1) Par.?
apratiṣṭhaṃ yadekatra tajjñānaṃ saṃśayaṃ viduḥ // (17.2) Par.?
sasaṃśayamiti prāhustatastajjananaṃ vacaḥ / (18.1) Par.?
iṣṭaṃ niścitaye vākyaṃ na velāyeti tadyathā // (18.2) Par.?
vyālavanto durārohā ratnavantaḥ phalānvitāḥ / (19.1) Par.?
viṣamā bhūbhṛtastebhyo bhayamāśu pramādinām // (19.2) Par.?
yathopadeśaṃ kramaśo nirdeśo'tra kramo mataḥ / (20.1) Par.?
tadapetaṃ viparyāsādityākhyātamapakramam // (20.2) Par.?
vidadhānau kirīṭendū śyāmābhrahimasacchavī / (21.1) Par.?
rathāṅgaśūle bibhrāṇau pātāṃ vaḥ śambhuśārṅgiṇau // (21.2) Par.?
sūtrakṛtpādakāreṣṭaprayogād yo 'nyathā bhavet / (22.1) Par.?
tam āptaśrāvakāḥ siddheḥ śabdahīnaṃ viduryathā // (22.2) Par.?
sphurattaḍidvalayino vitatāmbhogarīyasaḥ / (23.1) Par.?
tejas tirayataḥ sauraṃ ghanān paśya divābhitaḥ // (23.2) Par.?
yatiśchandonirūḍhānāṃ śabdānāṃ yā vicāraṇā / (24.1) Par.?
tadapetaṃ yatibhraṣṭamiti nirdiśyate yathā // (24.2) Par.?
vidyutvantas tamālāsitavapuṣa ime vārivāhā dhvananti / (25.1) Par.?
gurorlaghośca varṇasya yo 'sthāne racanāvidhiḥ / (25.2) Par.?
tannyūnādhikatā vāpi bhinnavṛttamidaṃ yathā // (25.3) Par.?
bhramati bhramaramālā kānaneṣūnmadāsau / (26.1) Par.?
virahitaramaṇīko 'rhasyadya gantum // (26.2) Par.?
kānte induśiroratne ādadhāne udaṃśunī / (27.1) Par.?
pātāṃ vaḥ śambhuśarvāṇyāv iti prāhur visaṃdhyadaḥ // (27.2) Par.?
deśavirodhin
yā deśe dravyasambhūtirapi vā nopadiśyate / (28.1) Par.?
tattadvirodhi vijñeyaṃ svabhāvāttadyathocyate // (28.2) Par.?
malaye kandaropāntarūḍhakālāgurudrume / (29.1) Par.?
sugandhikusumānamrā rājante devadāravaḥ // (29.2) Par.?
kālavirodhin
ṣaṇṇāmṛtūnāṃ bhedena kālaḥ ṣoḍheva bhidyate / (30.1) Par.?
tadvirodhakṛdityāhurviparyāsādidaṃ yathā // (30.2) Par.?
udūḍhaśiśirāsārān prāvṛṣeṇyān nabhasvataḥ / (31.1) Par.?
phullāḥ surabhayantīme cūtāḥ kānanaśobhinaḥ // (31.2) Par.?
kalāvirodhin
kalā saṃkalanāprajñā śilpānyasyāśca gocaraḥ / (32.1) Par.?
viparyastaṃ tathaivāhustadvirodhakaraṃ yathā // (32.2) Par.?
ṛṣabhātpañcamāttasmāt saṣaḍjaṃ dhaivataṃ smṛtam / (33.1) Par.?
ayaṃ hi madhyamagrāmo madhyamotpīḍitarṣabhaḥ // (33.2) Par.?
iti sādhāritaṃ mohād anyathaivāvagacchati / (34.1) Par.?
anyāsvapi kalāsvevamabhidheyā virodhitā // (34.2) Par.?
sthāsnujaṅgamabhedena lokaṃ tattvavido viduḥ / (35.1) Par.?
sa ca tadvyavahāro'tra tadvirodhakaraṃ yathā // (35.2) Par.?
teṣāṃ kaṭataṭabhraṣṭairgajānāṃ madabindubhiḥ / (36.1) Par.?
prāvartata nadī ghorā hastyaśvarathavāhinī // (36.2) Par.?
dhāvatāṃ sainyavāhānāṃ phenavāri mukhacyutam / (37.1) Par.?
cakāra jānudaghnāpān pratidiṅmukhamadhvanaḥ // (37.2) Par.?
nyāyavirodhin
nyāyaḥ śāstraṃ trivargoktidaṇḍanītiṃ ca tāṃ viduḥ / (38.1) Par.?
ato nyāyavirodhīṣṭamapetaṃ yattayā yathā // (38.2) Par.?
vijigīṣumupanyasya vatseśaṃ vṛddhadarśanam / (39.1) Par.?
tasyaiva kṛtinaḥ paścādabhyadhāccāraśūnyatām // (39.2) Par.?
antaryodhaśatākīrṇaṃ sālaṅkāyananetṛkam / (40.1) Par.?
tathāvidhaṃ gajacchadma nājñāsītsa svabhūgatam // (40.2) Par.?
yadi vopekṣitaṃ tasya sacivaiḥ svārthasiddhaye / (41.1) Par.?
aho nu mandimā teṣāṃ bhaktirvā nāsti bhartari // (41.2) Par.?
śarā dṛḍhadhanurmuktā manyumadbhirarātibhiḥ / (42.1) Par.?
marmāṇi parihṛtyāsya patiṣyantīti kānumā // (42.2) Par.?
hato 'nena mama bhrātā mama putraḥ pitā mama / (43.1) Par.?
mātulo bhāgineyaśca ruṣā saṃrabdhacetasaḥ // (43.2) Par.?
asyanto vividhāny ājāv āyudhānyaparādhinam / (44.1) Par.?
ekākinamaraṇyānyāṃ na hanyurbahavaḥ katham // (44.2) Par.?
namo'stu tebhyo vidvadbhyo ye 'bhiprāyaṃ kaverimam / (45.1) Par.?
śāstralokāv apāsyaiva nayanti nayavedinaḥ // (45.2) Par.?
sacetaso vanebhasya carmaṇā nirmitasya ca / (46.1) Par.?
viśeṣaṃ veda bālo'pi kaṣṭaṃ kiṃ nu kathaṃ nu tat // (46.2) Par.?
āgamo dharmaśāstrāṇi lokasīmā ca tatkṛtā / (47.1) Par.?
tadvirodhi tadācāravyatikramaṇato yathā // (47.2) Par.?
bhūbhṛtāṃ pītasomānāṃ nyāyye vartmani tiṣṭhatām / (48.1) Par.?
alaṃkariṣṇunā vaṃśaṃ gurau sati jigīṣuṇā // (48.2) Par.?
abhāryoḍhena saṃskāramantareṇa dvijanmanā / (49.1) Par.?
naravāhanadattena veśyāvān niśi pīḍitaḥ // (49.2) Par.?
na dūṣaṇāyāyamudāhṛto vidhirna cābhimānena kimu pratīyate / (50.1) Par.?
kṛtātmanāṃ tattvadṛśāṃ ca mādṛśo jano 'bhisaṃdhiṃ ka ivāvabhotsyate // (50.2) Par.?
Duration=0.22213506698608 secs.