Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Poetology

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2342
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha pratijñāhetvādihīnaṃ duṣṭaṃ ca varṇyate / (1.1) Par.?
samāsena yathānyāyaṃ tanmātrārthapratītaye // (1.2) Par.?
prāyeṇa durbodhatayā śāstrād bibhyatyamedhasaḥ / (2.1) Par.?
tadupacchandanāyaiṣa hetunyāyalavoccayaḥ // (2.2) Par.?
svādukāvyarasonmiśraṃ śāstramapyupayuñjate / (3.1) Par.?
prathamālīḍhamadhavaḥ pibanti kaṭu bheṣajam // (3.2) Par.?
na sa śabdo na tadvācyaṃ na sa nyāyo na sā kalā / (4.1) Par.?
jāyate yanna kāvyāṅgamaho bhāro mahān kaveḥ // (4.2) Par.?
sattvādayaḥ pramāṇābhyāṃ pratyakṣamanumā ca te / (5.1) Par.?
asādhāraṇasāmānyaviṣayatvaṃ tayoḥ kila // (5.2) Par.?
pratyakṣaṃ kalpanāpoḍhaṃ tato 'rthāditi kecana / (6.1) Par.?
kalpanāṃ nāma jātyādiyojanāṃ pratijānate // (6.2) Par.?
samāropaḥ kilaitāvān sadarthālambanaṃ ca tat / (7.1) Par.?
jātyādyapohe vṛttiḥ kva kva viśeṣaḥ kutaśca saḥ // (7.2) Par.?
tadapoheṣu ca tathā siddhā sā buddhigocarā / (8.1) Par.?
avastukaṃ cedvitathaṃ pratyakṣaṃ tattvavṛtti hi // (8.2) Par.?
grāhyagrāhakabhedena vijñānāṃśo mato yadi / (9.1) Par.?
vijñānamatra sādṛśyādviśeṣo 'sya vikalpanā // (9.2) Par.?
arthādeveti rūpādestata eveti nānyataḥ / (10.1) Par.?
anyathā ghaṭavijñānamanyena vyapadiśyate // (10.2) Par.?
trirūpālliṅgato jñānamanumānaṃ ca kecana / (11.1) Par.?
tadvido nāntarīyārthadarśanaṃ cāparaṃ viduḥ // (11.2) Par.?
vividhāspadadharmeṇa dharmīkṛtaviśeṣaṇaḥ / (12.1) Par.?
pakṣastasya ca nirdeśaḥ pratijñetyabhidhīyate // (12.2) Par.?
tadarthahetusiddhāntasarvāgamavirodhinī / (13.1) Par.?
viruddhadharmā pratyakṣabādhinī ceti duṣyati // (13.2) Par.?
tayaiva hi tadarthasya virodhakaraṇaṃ yathā / (14.1) Par.?
yatirmama pitā bālyāt sūnuryasyāham aurasaḥ // (14.2) Par.?
astyātmā prakṛtirveti jñeyā hetvapavādinī / (15.1) Par.?
dharmiṇo 'syāprasiddhatvāt taddharmo'pi na setsyati // (15.2) Par.?
śāśvato'śāśvato veti prasiddhe dharmiṇi dhvanau / (16.1) Par.?
jāyate bhedaviṣayo vivādo vādinormithaḥ // (16.2) Par.?
svasiddhāntavirodhitvādvijñeyā tadvirodhinī / (17.1) Par.?
kaṇabhakṣo yathā śabdamācakṣītāvinaśvaram // (17.2) Par.?
sarvaśāstraviruddhatvātsarvāgamavirodhinī / (18.1) Par.?
yathā śucistanuḥ straiṇī tatpramāṇāni santi vā // (18.2) Par.?
ā kumāram asaṃdigdhadharmāhitaviśeṣaṇā / (19.1) Par.?
prasiddhadharmeti matā śrotragrāhyo dhvaniryathā // (19.2) Par.?
pratyakṣabādhinī tena pramāṇenaiva bādhyate / (20.1) Par.?
yathā śīto'nalo nāsti rūpamuṣṇaḥ kṣapākaraḥ // (20.2) Par.?
san pakṣe sadṛśe siddho vyāvṛttastadvipakṣataḥ / (21.1) Par.?
hetustrilakṣaṇo jñeyo hetvābhāso viparyayāt // (21.2) Par.?
san dvayoriti yaḥ siddhaḥ svapakṣaparapakṣayoḥ / (22.1) Par.?
abhinnalakṣaṇaḥ pakṣaḥ phalabhedādayaṃ dvidhā // (22.2) Par.?
parapakṣānupādānaṃ tadvṛtteścānudāhṛtau / (23.1) Par.?
kathamanyatarāsiddhahetvābhāsavyavasthitiḥ // (23.2) Par.?
sādhyadharmānugamataḥ sadṛśastatra yaśca san / (24.1) Par.?
anyo'pyasāv eka iva sāmānyādupacaryate // (24.2) Par.?
vipakṣastadvisadṛśo vyāvṛttastatra yo hy asan / (25.1) Par.?
iti dvayaikānugatir vyāvṛttir lakṣmasādhutā // (25.2) Par.?
sādhyasādhanadharmābhyāṃ siddho dṛṣṭānta ucyate / (26.1) Par.?
tadviparyayato vāpi tadābhastadavṛttitaḥ // (26.2) Par.?
sādhyena liṅgānugītastadabhāve ca nāstitā / (27.1) Par.?
khyāpyate yena dṛṣṭāntaḥ sa kilānyairdvidhocyate // (27.2) Par.?
dūṣaṇanyūnatādyuktirnyūnaṃ hetvādinātra ca / (28.1) Par.?
tanmūlatvātkathāyāśca nyūnaṃ neṣṭaṃ pratijñayā // (28.2) Par.?
jātayo dūṣaṇābhāsāstāḥ sādharmyasamādhayaḥ / (29.1) Par.?
tāsāṃ prapañco bahudhā bhūyastvādiha noditaḥ // (29.2) Par.?
aparaṃ vakṣyate nyāyalakṣaṇaṃ kāvyasaṃśrayam / (30.1) Par.?
idaṃ tu śāstragarbheṣu kāvyeṣvabhihitaṃ yathā // (30.2) Par.?
atha nityāvinābhāvi dṛṣṭaṃ jagati kāraṇam / (31.1) Par.?
kāraṇaṃ cen na tannityaṃ nityaṃ cet kāraṇaṃ na tat // (31.2) Par.?
lakṣmaprayogadoṣāṇāṃ bhedenānekavartmanā / (32.1) Par.?
saṃdhādisādhanaṃ siddhyai śāstreṣūditamanyathā // (32.2) Par.?
tajjñaiḥ kāvyaprayogeṣu tat prāduṣkṛtam anyathā / (33.1) Par.?
tatra lokāśrayaṃ kāvyamāgamāstattvaśaṃsinaḥ // (33.2) Par.?
asisaṃkāśam ākāśaṃ śabdo dūrānupātyayam / (34.1) Par.?
tadeva vāpi sindhūnāmaho sthemā mahārciṣaḥ // (34.2) Par.?
rūpādīnāṃ yathā dravyamāśrayo naśvarīti yā / (35.1) Par.?
iṣṭakāryābhyupagamaṃ pratijñāṃ pratijānate // (35.2) Par.?
dharmārthakāmakopānāṃ saṃśrayātsā caturvidhā / (36.1) Par.?
jarāmeṣa bibharmīti pratijñāya pituryathā / (36.2) Par.?
tathaiva puruṇābhāri sā syāddharmanibandhanī // (36.3) Par.?
upalapsye svayaṃ sītāmiti bhartṛnideśataḥ / (37.1) Par.?
hanūmatā pratijñāya sā jñātetyarthasaṃśrayā // (37.2) Par.?
āhariṣyāmyamumadya mahāsenātmajāmiti / (38.1) Par.?
kṛtvā pratijñāṃ vatsena hṛteti madanāśrayā // (38.2) Par.?
bhrāturbhrātṛvyamunmathya pāsyāmyasyāsṛgāhave / (39.1) Par.?
pratijñāya yathā bhīmas taccakārāvaśo ruṣā // (39.2) Par.?
kāryo'nyatra pratijñāyāḥ prayogo na kathaṃcana / (40.1) Par.?
parityāgasya kartavyo nāsāṃ catasṛṇām api // (40.2) Par.?
prāyopaveśāya yathā pratijñāya suyodhanaḥ / (41.1) Par.?
rājyāya punaruttasthāv iti dharmavirodhinī // (41.2) Par.?
āhūto na nivarteya dyūtāyeti yudhiṣṭhiraḥ / (42.1) Par.?
kṛtvā saṃdhāṃ śakuninā didevetyarthabādhinī // (42.2) Par.?
adyārabhya nivatsyāmi munivad vacanāditi / (43.1) Par.?
pituḥ priyāya yāṃ bhīṣmaścakre sā kāmabādhinī // (43.2) Par.?
atyājayad yathā rāmaḥ sarvakṣatravadhāśrayām / (44.1) Par.?
jāmadagnyaṃ yudhā jitvā sā jñeyā kopabādhinī // (44.2) Par.?
athābhyupagamaprāptiḥ saṃdhābhyupagamādvinā / (45.1) Par.?
anuktamapi yatrārthādabhyupaiti yathocyate // (45.2) Par.?
kimindriyadviṣā jñeyaṃ ko nirākṛtaye 'ribhiḥ / (46.1) Par.?
ko vā gatvaramarthibhyo na yacchati dhanaṃ laghu // (46.2) Par.?
kimatyayaṃ tu yaḥ kṣepaḥ saukaryaṃ darśayatyasau / (47.1) Par.?
hetustrilakṣmaiva mataḥ kāvyeṣvapi sumedhasām // (47.2) Par.?
anvayavyatirekau hi kevalāv arthasiddhaye / (48.1) Par.?
yathābhito vanābhogametadasti mahatsaraḥ // (48.2) Par.?
kūjanātkurarāṇāṃ ca kamalānāṃ ca saurabhāt / (49.1) Par.?
anyadharmo'pi tatsiddhiṃ sambandhena karotyayam // (49.2) Par.?
dhūmādabhraṃkaṣāt sāgneḥ pradeśasyānumāmiva / (50.1) Par.?
apṛthakkṛtasādhyo'pi hetuścātra pratīyate // (50.2) Par.?
anvayavyatirekābhyāṃ vinaivārthagatiryathā / (51.1) Par.?
dīpradīpā niśā jajñe vyapavṛttadivākarā // (51.2) Par.?
hetupradīpadīpatvamapavṛttau raveriha / (52.1) Par.?
tasyāpi sudhiyām iṣṭā doṣāḥ prāguditās trayaḥ // (52.2) Par.?
ajñānasaṃśayajñānaviparyayakṛto yathā / (53.1) Par.?
kāśā haranti hṛdayamamī kusumasaurabhāt // (53.2) Par.?
apām abhyarṇavartitvādete jñeyāḥ śarāravaḥ / (54.1) Par.?
asau śuklāntanetratvāccakora iti gṛhyatām // (54.2) Par.?
tulyajātāv adṛṣṭatvāt sādhayatyacakoratām / (55.1) Par.?
uktasyārthasya dṛṣṭāntaṃ pratibimbanidarśanam // (55.2) Par.?
nanūpamānamevāstu na hetvanabhidhānataḥ / (56.1) Par.?
sādhyasādhanayoruktiruktādanyatra neṣyate // (56.2) Par.?
mukhaṃ padmamivetyatra kiṃ sādhyaṃ kiṃ ca sādhanam / (57.1) Par.?
iti prayogasya yathā kalāv api bhavāniha / (57.2) Par.?
śreyān vṛddhānuśiṣṭatvāt pūrve kārtayuge yathā // (57.3) Par.?
yatra dṛṣṭāntamātreṇa vyajyete sādhyasādhane / (58.1) Par.?
tamāhuḥ śuddhadṛṣṭāntaṃ tanmātrāviṣkṛteryathā // (58.2) Par.?
bharatastvaṃ dilīpastvaṃ tvamevailaḥ purūravāḥ / (59.1) Par.?
tvameva vīra pradyumnastvameva naravāhanaḥ // (59.2) Par.?
kathamekapadenaiva vyajyerannasya te guṇāḥ / (60.1) Par.?
iti prayuñjate santaḥ kecidvistarabhīravaḥ // (60.2) Par.?
padamekaṃ paraṃ sādhu nārvācīnaṃ nibandhanam / (61.1) Par.?
vaiparītyādviparyāsaṃ kīrterapi karoti tat // (61.2) Par.?
ahṛdyamasubhirbhedaṃ rasavattve'pyapeśalam / (62.1) Par.?
kāvyaṃ kapitthamāmraṃ vat keṣāṃcit sadṛśaṃ yathā // (62.2) Par.?
prajājanaśreṣṭhavariṣṭhabhūbhṛcchirocitāṅghreḥ pṛthukīrtidhiṣṇya / (63.1) Par.?
ahighnapadmasya jalāridhāmnas tavaiva nānyasya sutasya vṛttam // (63.2) Par.?
aṃśumadbhiśca maṇibhiḥ phalanimnaiśca śākhibhiḥ / (64.1) Par.?
phullaiśca kusumairanyairvāco'laṃkurute yathā // (64.2) Par.?
śubhamarakatapadmarāgacitre saphalasapallavabhūricāruvṛtte / (65.1) Par.?
bahukusumavibhūṣite sa tasthau suramunisiddhayute sumerupṛṣṭhe // (65.2) Par.?
tadebhiraṅgair bhūṣyante bhūṣaṇopavanasrajaḥ / (66.1) Par.?
vācāṃ vakrārthaśabdoktir alaṃkārāya kalpate // (66.2) Par.?
viruddhapadam asvarthaṃ bahupūraṇamākulam / (67.1) Par.?
kurvanti kāvyamapare vyāyatābhīpsayā yathā // (67.2) Par.?
elātakkolanāgasphuṭabakulalatācandanasyandanāḍhyasṛkkākarpūracakrāgurumanaḥśilādhyāmakāvyāptatīraḥ / (68.1) Par.?
śaṅkhavrātākulāntas timimakarakulākīrṇavīcīpratāno dadhre yasyāmbur āśiḥśaśikumudasudhākṣīraśuddhāṃ sukīrtim // (68.2) Par.?
iti nigaditāstāstā vācām alaṃkṛtayo mayā bahuvidhakṛtīrdṛṣṭvānyeṣāṃ svayaṃ paritarkya ca / (69.1) Par.?
prathitavacasaḥ santo'bhijñāḥ pramāṇamihāpare gurutaradhiyām asvārādhaṃ mano'kṛtabuddhibhiḥ // (69.2) Par.?
Duration=0.35636711120605 secs.