Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Grammar, Poetology

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2347
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūtrāmbhasaṃ padāvartaṃ pārāyaṇarasātalam / (1.1) Par.?
dhātūṇādigaṇagrāhaṃ dhyānagrahabṛhatplavam // (1.2) Par.?
dhīrair ālokitaprāntam amedhobhir asūyitam / (2.1) Par.?
sadopabhuktaṃ sarvābhiranyavidyākareṇubhiḥ // (2.2) Par.?
nāpārayitvā durgādhamamuṃ vyākaraṇārṇavam / (3.1) Par.?
śabdaratnaṃ svayaṃgamam alaṃkartum ayaṃ janaḥ // (3.2) Par.?
tasya cādhigame yatnaḥ kāryaḥ kāvyaṃ vidhitsatā / (4.1) Par.?
parapratyayato yattu kriyate tena kā ratiḥ // (4.2) Par.?
nānyapratyayaśabdā vāg [... au4 Zeichenjh] mude satām / (5.1) Par.?
pareṇa dhṛtamukteva sarasā kusumāvalī // (5.2) Par.?
mukhyastāvadayaṃ nyāyo yat svaśaktyā pravartate / (6.1) Par.?
anye sārasvatā nāma santyanyoktānuvādinaḥ // (6.2) Par.?
pratītirartheṣu yatastaṃ śabdaṃ bruvate'pare / (7.1) Par.?
dhūmabhāsorapi prāptā śabdatānyānumāṃ prati // (7.2) Par.?
nanvakārādivarṇānāṃ samudāyo'bhidheyavān / (8.1) Par.?
arthapratītaye gītaḥ śabda ityabhidhīyate // (8.2) Par.?
pratyekamasamarthānāṃ samudāyo'rthavān katham / (9.1) Par.?
varṇānāṃ kramavṛttitvān nyāyyā nāpi ca saṃhatiḥ // (9.2) Par.?
na cāpi samudāyibhyaḥ samudāyo'tiricyate / (10.1) Par.?
dārubhittibhuvo'tītya kimanyat sadma kalpyate // (10.2) Par.?
tasmāt kūṭastha ityeṣā śābdī vaḥ kalpanā vṛthā / (11.1) Par.?
pratyakṣamanumānaṃ vā yatra tat paramārthataḥ // (11.2) Par.?
śapathairapi cādeyaṃ vaco na sphoṭavādinām / (12.1) Par.?
nabhaḥkusumamastīti śraddadhyāt kaḥ sacetanaḥ // (12.2) Par.?
iyanta īdṛśā varṇā īdṛgarthābhidhāyinaḥ / (13.1) Par.?
vyavahārāya lokasya prāgitthaṃ samayaḥ kṛtaḥ // (13.2) Par.?
sa kūṭastho'napāyī ca nādādanyaśca kathyate / (14.1) Par.?
mandāḥ sāṃketikānarthān manyante pāramārthikān // (14.2) Par.?
vinaśvaro'stu nityo vā sambandho'rthena vā satā / (15.1) Par.?
namo'stu tebhyo vidvadbhyaḥ pramāṇaṃ ye'sya niścitau // (15.2) Par.?
anyāpohena śabdo'rtham āhetyanye pracakṣate / (16.1) Par.?
anyāpohaśca nāmānyapadārthāpākṛtiḥ kila // (16.2) Par.?
yadi gaurityayaṃ śabdaḥ kṛtārtho'nyanirākṛtau / (17.1) Par.?
janako gavi gobuddher mṛgyatām aparo dhvaniḥ // (17.2) Par.?
arthajñānaphalāḥ śabdā na caikasya phaladvayam / (18.1) Par.?
apavādavidhijñāne phale caikasya vaḥ katham // (18.2) Par.?
purā gauriti vijñānaṃ gośabdaśravaṇādbhavet / (19.1) Par.?
yenāgopratiṣedhāya pravṛtto gauriti dhvaniḥ // (19.2) Par.?
varṇabhedādidaṃ bhinnaṃ varṇāḥ svāṃśavikalpataḥ / (20.1) Par.?
ke śabdāḥ kiṃ ca tadvācyamityaho vartma dustaram // (20.2) Par.?
dravyakriyājātiguṇabhedāt te ca caturvidhāḥ / (21.1) Par.?
yadṛcchāśabdamapyanye ḍitthādi pratijānate // (21.2) Par.?
nānābhāṣāviṣayiṇām aparyantārthavartinām / (22.1) Par.?
iyattā kena vāmīṣāṃ viśeṣādavadhāryate // (22.2) Par.?
vakravācāṃ kavīnāṃ ye prayogaṃ prati sādhavaḥ / (23.1) Par.?
prayoktuṃ ye na yuktāśca tadviveko'yamucyate // (23.2) Par.?
nāprayuktaṃ prayuñjīta cetaḥsammohakāriṇam / (24.1) Par.?
tulyārthatve'pi hi brūyātko hanti gativācinam // (24.2) Par.?
śrotrādiṃ na tu durbodhaṃ na duṣṭādimapeśalam / (25.1) Par.?
grāmyaṃ na piṇḍīśūrādiṃ na ḍitthādimapārthakam // (25.2) Par.?
nāpratītānyathārthatvaṃ dhātvanekārthatāvaśāt / (26.1) Par.?
na leśajñāpakākṛṣṭasaṃhati dhyāti vā yathā // (26.2) Par.?
na śiṣṭairuktamityeva na tantrāntarasādhitam / (27.1) Par.?
chandovaditi cotsargānna cāpi chāndasaṃ vadet // (27.2) Par.?
kramāgataṃ śrutisukhaṃ śabdamarthyamudīrayet / (28.1) Par.?
atiśete hyalaṃkāramanyaṃ vyañjanacārutā // (28.2) Par.?
siddho yaścopasaṃkhyānādiṣṭyā yaścopapāditaḥ / (29.1) Par.?
tam ādriyeta prāyeṇa na tu yogavibhāgajam // (29.2) Par.?
iyaṃ candramukhī kanyā prakṛtyaiva manoharā / (30.1) Par.?
asyāṃ suvarṇālaṃkāraḥ puṣṇāti nitarāṃ śriyam // (30.2) Par.?
vṛddhipakṣaṃ prayuñjīta saṃkrame'pi mṛjer yathā / (31.1) Par.?
mārjantyadhararāgaṃ te patanto bāṣpabindavaḥ // (31.2) Par.?
sarūpaśeṣaṃ tu pumān striyā yatra ca śiṣyate / (32.1) Par.?
yathāha varuṇāvindrau bhavau śarvau mṛḍāviti // (32.2) Par.?
yathā paṭayatītyādi ṇic prātipadikāttataḥ / (33.1) Par.?
ṇāviṣṭhavaditīṣṭyā ca tathā kraśayatītyapi // (33.2) Par.?
prayuñjītāvyayībhāvam adantaṃ nāpyapañcami / (34.1) Par.?
tṛtīyāsaptamīpakṣe nālugviṣayam ānayet // (34.2) Par.?
tiṣṭhadguprabhṛtau vācyau naktaṃdivasagocarau / (35.1) Par.?
yathā vidvānadhīte'sau tiṣṭhadgu ca vahadgu ca // (35.2) Par.?
śiṣṭaprayogamātreṇa nyāsakāramatena vā / (36.1) Par.?
tṛcā samastaṣaṣṭhīkaṃ na kathaṃcidudāharet // (36.2) Par.?
sūtrajñāpakamātreṇa vṛtrahantā yathoditaḥ / (37.1) Par.?
akena ca na kurvīta vṛttiṃ tadgamako yathā // (37.2) Par.?
pañcarājīti ca yathā prayuñjīta dviguḥ striyām / (38.1) Par.?
napuṃsakaṃ tatpuruṣaṃ puruhūtasabhaṃ yathā // (38.2) Par.?
sarvebhyaśca bhṛśādibhyo vadelluptahalaṃ yathā / (39.1) Par.?
priyonmanāyate sā te kiṃ śaṭhābhimanāyase // (39.2) Par.?
tṛtīyaikavacaḥ ṣaṣṭyām āmantaṃ ca vadet kvipi / (40.1) Par.?
yathoditaṃ balabhidā surucāṃ vidyutāmiva // (40.2) Par.?
asantamapi yadvākyaṃ tattathaiva prayojayet / (41.1) Par.?
yathocyate'mbhasāṃ bhāsā yaśasāmambhasāmiti // (41.2) Par.?
puṃsi striyāṃ ca kvasvantamicchantyachāndasaṃ kila / (42.1) Par.?
upeyuṣāmapi divaṃ yathā na vyeti cārutā // (42.2) Par.?
ibhakumbhanibhau bālā dadhuṣī kantuke stanau / (43.1) Par.?
ratikhedapariśrāntā jahāra hṛdayaṃ nṛṇām // (43.2) Par.?
śabalādibhyo nitarāṃ bhāti ṇij vihito yathā / (44.1) Par.?
balākāḥ paśya suśroṇi ghanāñchabalayantyamūḥ // (44.2) Par.?
śiśirāsārakaṇikāṃ sadṛśaste tu kaṅgavat / (45.1) Par.?
saṃvījayati suśroṇi ratikhedālasekṣaṇām // (45.2) Par.?
evaṃ ṇicaḥ prayogastu sarvatrālaṃkṛtiḥ parā / (46.1) Par.?
liṅgatrayopapannaṃ ca tācchīlyaviṣayaṃ ṇinim // (46.2) Par.?
tasyā hārī stanābhogo vadanaṃ hāri sundaram / (47.1) Par.?
hāriṇī tanuratyantaṃ kiyanna harate manaḥ // (47.2) Par.?
tācchīlyādiṣu ceṣyante sarva eva tṛnādayaḥ / (48.1) Par.?
viśeṣeṇaiva tatreṣṭā yutkurajvarajiṣṇucaḥ // (48.2) Par.?
ktinnantaṃ ca prayuñjīta saṃgatiḥ saṃhatiryathā / (49.1) Par.?
śakārau jāgur iṣṭau ca jāgaryā jāgarā yathā // (49.2) Par.?
upāsaneti ca yucaṃ nityam āseḥ prayojayet / (50.1) Par.?
lyuṭaṃ ca kartṛviṣayaṃ devano ramaṇo yathā // (50.2) Par.?
aṇṇāntādapi ṅībiṣṭo lakṣmīḥ pauraṃdarī yathā / (51.1) Par.?
aṇ mahārajanāllākṣārocanābhyāṃ tathā ca ṭhak // (51.2) Par.?
ḍmatubiṣṭaṃ ca kumudādyatheyaṃ bhūḥ kumudvatī / (52.1) Par.?
ṭhak cāpi tena jayatītyākṣikaḥ śāstriko yathā // (52.2) Par.?
hitaprakaraṇe ṇaṃ ca sarvaśabdāt prayuñjate / (53.1) Par.?
tataśchamiṣṭhyā ca yathā sārvaḥ sarvīya ityapi // (53.2) Par.?
vaded imanijantaṃ ca paṭimā laghimā yathā / (54.1) Par.?
viśeṣeṇeyasunniṣṭo jyāyānāpa kanīyasīm // (54.2) Par.?
dvayasajdadhnacāviṣṭau pramāṇaviṣayau yathā / (55.1) Par.?
jānudaghnī sarin nārīnitambadvayasaṃ saraḥ // (55.2) Par.?
matupprakaraṇo jyotsnātamisrāśṛṅgiṇādayaḥ / (56.1) Par.?
inacca phalabarhābhyāṃ phalino barhiṇo yathā // (56.2) Par.?
iniḥ prayuktaḥ prāyeṇa tathā ṭhaṃśca manīṣibhiḥ / (57.1) Par.?
tatrāpi mekhalāmālāmāyānāṃ sutarāṃ matā // (57.2) Par.?
abhyastājjheradādeśe dadhatītyādayo'pi ca / (58.1) Par.?
roditi svapitītyādi saheṭā sārvadhātukam // (58.2) Par.?
abhyasteṣu prayoktavyam adantaṃ ca videḥ śatuḥ / (59.1) Par.?
asau dadhadalaṃkāraṃ srajaṃ bibhracca śobhate // (59.2) Par.?
raṃ yoginaṃ vadet / (60.1) Par.?
yathaitacchyāmamābhāti vanaṃ vanajalocane // (60.2) Par.?
naikatraukārabhūyastvaṃ gato yāto hato yathā / (61.1) Par.?
sāvarṇyavatsayorbhasya brūyānnānyatra paddhateḥ // (61.2) Par.?
sālāturīyamatam etadanukrameṇa ko vakṣyatīti virato'hamato vicārāt / (62.1) Par.?
śabdārṇavasya yadi kaścidupaiti pāraṃ bhīmāmbhasaśca jaladheriti vismayo'sau // (62.2) Par.?
vidyānāṃ satatamapāśrayo'parāsāṃ tāsūktānna ca viruṇaddhi kāṃścidarthān / (63.1) Par.?
śraddheyaṃ jagati mataṃ hi pāṇinīyaṃ mādhyasthyād bhavati na kasyacitpramāṇam // (63.2) Par.?
avalokya matāni satkavīnām avagamya svadhiyā ca kāvyalakṣma / (64.1) Par.?
sujanāvagamāya bhāmahena grathitaṃ rakrilagomisūnunedam // (64.2) Par.?
iti śrībhāmahālaṃkāre ṣaṣṭhaḥ paricchedaḥ / (65.1) Par.?
ṣaṣṭhyā śarīraṃ nirṇītaṃ śataṣaṣṭhyā tvalaṃkṛtiḥ / (65.2) Par.?
pañcāśatā doṣadṛṣṭiḥ saptatyā nyāyanirṇayaḥ // (65.3) Par.?
ṣaṣṭhyā śabdasya śuddhiḥ syādityevaṃ vastupañcakam / (66.1) Par.?
uktaṃ ṣaḍbhiḥ paricchedairbhāmahena krameṇa vaḥ // (66.2) Par.?
Duration=0.37623119354248 secs.