Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4982
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
cullakāmāha pataṅgīti // (1) Par.?
pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā // (2) Par.?
cullakā gilṭī iti loke // (3) Par.?
yadvā lakṣaṇadvayamidaṃ tena pataṅgītyārabhya hematā ityantena ślokārdhena hematālakṣaṇam dinānītyādiślokārdhena ca cullakālavaṇaṃ jñeyam // (4) Par.?
asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate // (5) Par.?
hemno bhāvaḥ iti hematā svarṇasādṛśyam // (6) Par.?
tathā asau lauhatārayor hematā katiciddināni sthitvā pataṅgīkalke ityāśayaḥ cullakā yāti cullaketyākhyayā khyātiṃ yātītyarthaḥ // (7) Par.?
Duration=0.019090890884399 secs.