Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5249
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnibandhamāha kevala iti // (1) Par.?
kevalaḥ dravyāntarāsaṃyukta ityarthaḥ // (2) Par.?
yogayuktaḥ dravyāntarasaṃyuktaḥ // (3) Par.?
dhmātaḥ agnau saṃtaptaḥ // (4) Par.?
akṣīṇaḥ agnitāpe'pi yathāmātrāyāṃ sthitaḥ na tu kiṃcid apyūnaḥ // (5) Par.?
khecaratvādikṛt mukhe dhṛtaḥ nabhogatisāmarthyapradaḥ ityarthaḥ // (6) Par.?
uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye // (7) Par.?
kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti // (8) Par.?
Duration=0.027450084686279 secs.