Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4549
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vātavyādhicikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
vātaśoṇitino raktaṃ snigdhasya bahuśo haret / (1.3) Par.?
alpālpaṃ pālayan vāyuṃ yathādoṣaṃ yathābalam // (1.4) Par.?
rugrāgatodadāheṣu jalaukobhir vinirharet / (2.1) Par.?
śṛṅgatumbaiścimicimākaṇḍūrugdūyanānvitam // (2.2) Par.?
pracchānena sirābhir vā deśād deśāntaraṃ vrajat / (3.1) Par.?
aṅgaglānau tu na srāvyaṃ rūkṣe vātottare ca yat // (3.2) Par.?
gambhīraṃ śvayathuṃ stambhaṃ kampaṃ snāyusirāmayān / (4.1) Par.?
glānim anyāṃśca vātotthān kuryād vāyurasṛkkṣayāt // (4.2) Par.?
virecyaḥ snehayitvā tu snehayuktair virecanaiḥ / (5.1) Par.?
vātottare vātarakte purāṇaṃ pāyayed ghṛtam // (5.2) Par.?
śrāvaṇīkṣīrakākolīkṣīriṇījīvakaiḥ samaiḥ / (6.1) Par.?
siddhaṃ sarṣabhakaiḥ sarpiḥ sakṣīraṃ vātaraktanut // (6.2) Par.?
drākṣāmadhūkavāribhyāṃ siddhaṃ vā sasitopalam / (7.1) Par.?
ghṛtaṃ pibet tathā kṣīraṃ guḍūcīsvarase śṛtam // (7.2) Par.?
tailaṃ payaḥ śarkarāṃ ca pāyayed vā sumūrchitam / (8.1) Par.?
balāśatāvarīrāsnādaśamūlaiḥ sapīlubhiḥ // (8.2) Par.?
śyāmairaṇḍasthirābhiśca vātārtighnaṃ śṛtaṃ payaḥ / (9.1) Par.?
dhāroṣṇaṃ mūtrayuktaṃ vā kṣīraṃ doṣānulomanam // (9.2) Par.?
paitte paktvā varītiktāpaṭolatriphalāmṛtāḥ / (10.1) Par.?
pibed ghṛtaṃ vā kṣīraṃ vā svādutiktakasādhitam // (10.2) Par.?
kṣīreṇairaṇḍatailaṃ ca prayogeṇa piben naraḥ / (11.1) Par.?
bahudoṣo virekārthaṃ jīrṇe kṣīraudanāśanaḥ // (11.2) Par.?
kaṣāyam abhayānāṃ vā pāyayed ghṛtabharjitam / (12.1) Par.?
kṣīrānupānaṃ trivṛtācūrṇaṃ drākṣārasena vā // (12.2) Par.?
nirhared vā malaṃ tasya saghṛtaiḥ kṣīravastibhiḥ / (13.1) Par.?
na hi vastisamaṃ kiṃcid vātaraktacikitsitam // (13.2) Par.?
viśeṣāt pāyupārśvoruparvāsthijaṭharārtiṣu / (14.1) Par.?
mustādhātrīharidrāṇāṃ pibet kvāthaṃ kapholbaṇe // (14.2) Par.?
sakṣaudraṃ triphalāyā vā guḍūcīṃ vā yathā tathā / (15.1) Par.?
yathārhasnehapītaṃ ca vāmitaṃ mṛdu rūkṣayet // (15.2) Par.?
triphalāvyoṣapattrailātvakkṣīrīcitrakaṃ vacām / (16.1) Par.?
viḍaṅgaṃ pippalīmūlaṃ romaśāṃ vṛṣakaṃ tvacam // (16.2) Par.?
ṛddhiṃ lāṅgalikīṃ cavyaṃ samabhāgāni peṣayet / (17.1) Par.?
kalye liptvāyasīṃ pātrīṃ madhyāhne bhakṣayed idam // (17.2) Par.?
vātāsre sarvadoṣe 'pi paraṃ śūlānvite hitam / (18.1) Par.?
kokilākṣakaniryūhaḥ pītas tacchākabhojinā // (18.2) Par.?
kṛpābhyāsa iva krodhaṃ vātaraktaṃ niyacchati / (19.1) Par.?
pañcamūlasya dhātryā vā rasair lelītakīṃ vasām // (19.2) Par.?
khuḍaṃ surūḍham apyaṅge brahmacārī piban jayet / (20.1) Par.?
ityābhyantaram uddiṣṭaṃ karma bāhyam ataḥ param // (20.2) Par.?
āranālāḍhake tailaṃ pādasarjarasaṃ śṛtam / (21.1) Par.?
prabhūte khajitaṃ toye jvaradāhārtinut param // (21.2) Par.?
samadhūcchiṣṭamañjiṣṭhaṃ sasarjarasaśārivam / (22.1) Par.?
piṇḍatailaṃ tad abhyaṅgād vātaraktarujāpaham // (22.2) Par.?
daśamūlaśṛtaṃ kṣīraṃ sadyaḥ śūlanivāraṇam / (23.1) Par.?
pariṣeko 'nilaprāye tadvat koṣṇena sarpiṣā // (23.2) Par.?
snehair madhurasiddhair vā caturbhiḥ pariṣecayet / (24.1) Par.?
stambhākṣepakaśūlārtaṃ koṣṇair dāhe tu śītalaiḥ // (24.2) Par.?
tadvad gavyāvikacchāgaiḥ kṣīrais tailavimiśritaiḥ / (25.1) Par.?
niḥkvāthair jīvanīyānāṃ pañcamūlasya vā laghoḥ // (25.2) Par.?
drākṣekṣurasamadyāni dadhimastvamlakāñjikam / (26.1) Par.?
sekārthaṃ taṇḍulakṣaudraśarkarāmbhaśca śasyate // (26.2) Par.?
priyāḥ priyaṃvadāḥ nāryaścandanārdrakarastanāḥ / (27.1) Par.?
sparśaśītāḥ sukhasparśā ghnanti dāhaṃ rujaṃ klamam // (27.2) Par.?
sarāge saruje dāhe raktaṃ hṛtvā pralepayet / (28.1) Par.?
prapauṇḍarīkamañjiṣṭhādārvīmadhukacandanaiḥ // (28.2) Par.?
sitopalairakāsaktumasūrośīrapadmakaiḥ / (29.1) Par.?
lepo rugdāhavīsarparāgaśophanibarhaṇaḥ // (29.2) Par.?
vātaghnaiḥ sādhitaḥ snigdhaḥ kṛśaro mudgapāyasaḥ / (30.1) Par.?
tilasarṣapapiṇḍaiśca śūlaghnam upanāhanam // (30.2) Par.?
audakaprasahānūpavesavārāḥ susaṃskṛtāḥ / (31.1) Par.?
jīvanīyauṣadhaiḥ snehayuktāḥ syurupanāhane // (31.2) Par.?
stambhatodarugāyāmaśophāṅgagrahanāśanāḥ / (32.1) Par.?
jīvanīyauṣadhaiḥ siddhā sapayaskā vasāpi vā // (32.2) Par.?
ghṛtaṃ sahacarān mūlaṃ jīvantī chāgalaṃ payaḥ / (33.1) Par.?
lepaḥ piṣṭās tilās tadvad bhṛṣṭāḥ payasi nirvṛtāḥ // (33.2) Par.?
kṣīrapiṣṭakṣumāṃ lepam eraṇḍasya phalāni vā / (34.1) Par.?
kuryācchūlanivṛttyarthaṃ śatāhvāṃ vānile 'dhike // (34.2) Par.?
mūtrakṣārasurāpakvaṃ ghṛtam abhyañjane hitam / (35.1) Par.?
siddhaṃ samadhu śuktaṃ vā sekābhyaṅge kaphottare // (35.2) Par.?
gṛhadhūmo vacā kuṣṭhaṃ śatāhvā rajanīdvayam / (36.1) Par.?
pralepaḥ śūlanud vātarakte vātakaphottare // (36.2) Par.?
madhuśigror hitaṃ tadvad bījaṃ dhānyāmlasaṃyutam / (37.1) Par.?
muhūrtaliptam amlaiśca siñced vātakaphottare // (37.2) Par.?
uttānaṃ lepanābhyaṅgapariṣekāvagāhanaiḥ / (38.1) Par.?
virekāsthāpanasnehapānair gambhīram ācaret // (38.2) Par.?
vātaśleṣmottare koṣṇā lepādyās tatra śītalaiḥ / (39.1) Par.?
vidāhaśopharukkaṇḍūvivṛddhiḥ stambhanād bhavet // (39.2) Par.?
pittaraktottare vātarakte lepādayo himāḥ / (40.1) Par.?
uṣṇaiḥ ploṣoṣarugrāgasvedāvadaraṇodbhavaḥ // (40.2) Par.?
madhuyaṣṭyāḥ palaśataṃ kaṣāye pādaśeṣite / (41.1) Par.?
tailāḍhakaṃ samakṣīraṃ pacet kalkaiḥ palonmitaiḥ // (41.2) Par.?
sthirātāmalakīdūrvāpayasyābhīrucandanaiḥ / (42.1) Par.?
lohahaṃsapadīmāṃsīdvimedāmadhuparṇibhiḥ // (42.2) Par.?
kākolīkṣīrakākolīśatapuṣparddhipadmakaiḥ / (43.1) Par.?
jīvakarṣabhajīvantītvakpattranakhavālakaiḥ // (43.2) Par.?
prapauṇḍarīkamañjiṣṭhāśārivaindrīvitunnakaiḥ / (44.1) Par.?
catuṣprayogaṃ vātāsṛkpittadāhajvarārtinut // (44.2) Par.?
balākaṣāyakalkābhyāṃ tailaṃ kṣīrasamaṃ pacet / (45.1) Par.?
sahasraśatapākaṃ tad vātāsṛgvātaroganut // (45.2) Par.?
rasāyanaṃ mukhyatamam indriyāṇāṃ prasādanam / (46.1) Par.?
jīvanaṃ bṛṃhaṇaṃ svaryaṃ śukrāsṛgdoṣanāśanam // (46.2) Par.?
kupite mārgasaṃrodhān medaso vā kaphasya vā / (47.1) Par.?
ativṛddhyānile śastaṃ nādau snehanabṛṃhaṇam // (47.2) Par.?
kṛtvā tatrāḍhyavātoktaṃ vātaśoṇitikaṃ tataḥ / (48.1) Par.?
bheṣajaṃ snehanaṃ kuryād yacca raktaprasādanam // (48.2) Par.?
prāṇādikope yugapad yathoddiṣṭaṃ yathāmayam / (49.1) Par.?
yathāsannaṃ ca bhaiṣajyaṃ vikalpyaṃ syād yathābalam // (49.2) Par.?
nīte nirāmatāṃ sāme svedalaṅghanapācanaiḥ / (50.1) Par.?
rūkṣaiścālepasekādyaiḥ kuryāt kevalavātanut // (50.2) Par.?
śoṣākṣepaṇasaṃkocastambhasvapanakampanam / (51.1) Par.?
hanusraṃso 'rditaṃ khāñjyaṃ pāṅgulyaṃ khuḍavātatā // (51.2) Par.?
saṃdhicyutiḥ pakṣavadho medomajjāsthigā gadāḥ / (52.1) Par.?
ete sthānasya gāmbhīryāt sidhyeyur yatnato navāḥ // (52.2) Par.?
tasmājjayen navān etān balino nirupadravān / (53.1) Par.?
vāyau pittāvṛte śītām uṣṇāṃ ca bahuśaḥ kriyām // (53.2) Par.?
vyatyāsād yojayet sarpir jīvanīyaṃ ca pāyayet / (54.1) Par.?
dhanvamāṃsaṃ yavāḥ śālir virekaḥ kṣīravān mṛduḥ // (54.2) Par.?
sakṣīrā vastayaḥ kṣīraṃ pañcamūlabalāśṛtam / (55.1) Par.?
kāle 'nuvāsanaṃ tailair madhurauṣadhasādhitaiḥ // (55.2) Par.?
yaṣṭīmadhubalātailaghṛtakṣīraiśca secanam / (56.1) Par.?
pañcamūlakaṣāyeṇa vāriṇā śītalena vā // (56.2) Par.?
kaphāvṛte yavānnāni jāṅgalā mṛgapakṣiṇaḥ / (57.1) Par.?
svedās tīkṣṇā nirūhāśca vamanaṃ savirecanam // (57.2) Par.?
purāṇasarpis tailaṃ ca tilasarṣapajaṃ hitam / (58.1) Par.?
saṃsṛṣṭe kaphapittābhyāṃ pittam ādau vinirjayet // (58.2) Par.?
kārayed raktasaṃsṛṣṭe vātaśoṇitikīṃ kriyām / (59.1) Par.?
svedābhyaṅgarasāḥ kṣīraṃ sneho māṃsāvṛte hitam // (59.2) Par.?
pramehamedovātaghnam āḍhyavāte bhiṣagjitam / (60.1) Par.?
mahāsneho 'sthimajjasthe pūrvoktaṃ retasāvṛte // (60.2) Par.?
annāvṛte pācanīyaṃ vamanaṃ dīpanaṃ laghu / (61.1) Par.?
mūtrāvṛte mūtralāni svedāścottaravastayaḥ // (61.2) Par.?
eraṇḍatailaṃ varcaḥsthe vastisnehāśca bhedinaḥ / (62.1) Par.?
kaphapittāviruddhaṃ yad yacca vātānulomanam // (62.2) Par.?
sarvasthānāvṛte 'pyāśu tat kāryaṃ mātariśvani / (63.1) Par.?
anabhiṣyandi ca snigdhaṃ srotasāṃ śuddhikāraṇam // (63.2) Par.?
yāpanā vastayaḥ prāyo madhurāḥ sānuvāsanāḥ / (64.1) Par.?
prasamīkṣya balādhikyaṃ mṛdu kāryaṃ virecanam // (64.2) Par.?
rasāyanānāṃ sarveṣām upayogaḥ praśasyate / (65.1) Par.?
śilāhvasya viśeṣeṇa payasā śuddhagugguloḥ // (65.2) Par.?
leho vā bhārgavas tadvad ekādaśasitāśitaḥ / (66.1) Par.?
apāne tvāvṛte sarvaṃ dīpanaṃ grāhi bheṣajam // (66.2) Par.?
vātānulomanaṃ kāryaṃ mūtrāśayaviśodhanam / (67.1) Par.?
iti saṃkṣepataḥ proktam āvṛtānāṃ cikitsitam // (67.2) Par.?
prāṇādīnāṃ bhiṣak kuryād vitarkya svayam eva tat / (68.1) Par.?
udānaṃ yojayed ūrdhvam apānaṃ cānulomayet // (68.2) Par.?
samānaṃ śamayed vidvāṃs tridhā vyānaṃ tu yojayet / (69.1) Par.?
prāṇo rakṣyaścaturbhyo 'pi tatsthitau dehasaṃsthitiḥ // (69.2) Par.?
svaṃ svaṃ sthānaṃ nayed evaṃ vṛtān vātān vimārgagān / (70.1) Par.?
sarvaṃ cāvaraṇam pittaraktasaṃsargavarjitam // (70.2) Par.?
rasāyanavidhānena laśuno hanti śīlitaḥ / (71.1) Par.?
pittāvṛte pittaharaṃ marutaścānulomanam // (71.2) Par.?
raktāvṛte 'pi tadvacca khuḍoktaṃ yacca bheṣajam / (72.1) Par.?
raktapittānilaharaṃ vividhaṃ ca rasāyanam // (72.2) Par.?
yathānidānaṃ nirdiṣṭam iti samyak cikitsitam / (73.1) Par.?
āyurvedaphalaṃ sthānam etat sadyo 'rtināśanāt // (73.2) Par.?
cikitsitaṃ hitaṃ pathyaṃ prāyaścittaṃ bhiṣagjitam / (74.1) Par.?
bheṣajaṃ śamanaṃ śastaṃ paryāyaiḥ smṛtam auṣadham // (74.2) Par.?
Duration=0.35521602630615 secs.