Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mantra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15009
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsy ayāsanniti pañca vāruṇam // (1) Par.?
prajāpate na tvatprajāpatirjayānityupāṃśuyāje prājāpatye // (2) Par.?
cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ cāvijñānaṃ ca manaśca śakvarīśca darśaśca pūrṇamāsaśca bṛhacca rathaṃtaraṃ ca svāheti cittādi dvādaśa jayāḥ // (3) Par.?
agnir bhūtānām adhipatiḥ sa māvatvindro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ bṛhaspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ samrājyānām adhipatiṃ tanmāvatu // (4) Par.?
soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānāmadhipatayaste māvantu pitaraḥ pitāmahāḥ pare 'vara ity aṣṭādaśāgnir bhūtādayo 'bhyātānāḥ // (5) Par.?
Duration=0.058541059494019 secs.