Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cūḍākaraṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15072
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Cutting the hair
proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati // (1) Par.?
athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ // (2) Par.?
gośakṛdyukte śarāve keśāngṛhṇīyāt // (3.2) Par.?
yatra mauṇḍyaṃ śikhābhrūvarjam ā nakhaṃ vapati // (4) Par.?
snātvācāntaṃ puṇyāhaṃ vācayitvā bhuktavantam āsayati dakṣiṇe kumāram // (5) Par.?
atha paristīryāyurdā agna āyurdā deveti pradhānaṃ pañca vāruṇaṃ vyāhṛtiparyantaṃ juhoti // (6) Par.?
ātiṣṭheti vāyavyām aśma pādāṅguṣṭhena dakṣiṇena sparśayati // (7) Par.?
yā akṛntanniti vastram iyam duruktāditi mekhalāṃ parīdam ity uttarīyaṃ yajñopavītamityupavītaṃ mitrasya cakṣuriti kṛṣṇājinaṃ tasmai dadāti // (8) Par.?
Duration=0.049102067947388 secs.