Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15145
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pāṇigrahaṇa
athātaḥ pāṇigrahaṇam // (1) Par.?
aṣṭau vivāhā bhavanti brāhmo daivaḥ prājāpatya ārṣa āsuro gāndharvo rākṣasaḥ paiśāca iti // (2) Par.?
yadabhirūpaṃ vṛttavayaḥsampannam āhūyārhayitvā kanyālaṃkṛtā dāsyate sa brāhma iti gīyate // (3) Par.?
yadṛtvijo yajñasyātmano 'laṃkṛtya kanyāṃ pratipādayati sa daivaḥ // (4) Par.?
yugapaddharmānuvartinau syātāmiti vācānumānyāgnikāryaṃ svayaṃ kṛtvā yatkanyāmarhayitvā dadyātsa prājāpatyo bhavati // (5) Par.?
yadgomithunenaikena dvābhyāṃ vā kanyāṃ dadāti tamārṣamācakṣate // (6) Par.?
yatkanyāmābharaṇamāropya śaktyā bandhubhyo dhanaṃ dattvāharate tamāsuramāmananti // (7) Par.?
kāmayogo yadubhayoḥ sa gāndharvaḥ // (8) Par.?
prasahya yatkanyāharaṇaṃ sa rākṣasaḥ // (9) Par.?
suptāṃ pramattāṃ vā rahasi yadgacchati sa paiśāco bhavatīti // (10) Par.?
eteṣāṃ prathame catvārastoyapradānapūrvakāḥ śastā brāhmaṇasya netare jaghanyāḥ // (11) Par.?
yasmāttrīnpūrvāṃstrīnaparān ārṣījātaḥ ṣaṭ pūrvānṣaḍaparānprājāpatyenoḍhāyā jātaḥ sapta pūrvānsaptāparāndaivīsuto daśa pūrvāndaśāparānātmānaṃ caikaviṃśatikaṃ brāhmīputraḥ pāvayediti // (12) Par.?
Duration=0.075824975967407 secs.