UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15145
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pāṇigrahaṇa
athātaḥ pāṇigrahaṇam // (1)
Par.?
aṣṭau vivāhā bhavanti brāhmo daivaḥ prājāpatya ārṣa āsuro gāndharvo rākṣasaḥ paiśāca iti // (2)
Par.?
yadabhirūpaṃ vṛttavayaḥsampannam āhūyārhayitvā kanyālaṃkṛtā dāsyate sa brāhma iti gīyate // (3) Par.?
yadṛtvijo yajñasyātmano 'laṃkṛtya kanyāṃ pratipādayati sa daivaḥ // (4)
Par.?
yugapaddharmānuvartinau syātāmiti vācānumānyāgnikāryaṃ svayaṃ kṛtvā yatkanyāmarhayitvā dadyātsa prājāpatyo bhavati // (5)
Par.?
yadgomithunenaikena dvābhyāṃ vā kanyāṃ dadāti tamārṣamācakṣate // (6)
Par.?
yatkanyāmābharaṇamāropya śaktyā bandhubhyo dhanaṃ dattvāharate tamāsuramāmananti // (7)
Par.?
kāmayogo yadubhayoḥ sa gāndharvaḥ // (8)
Par.?
prasahya yatkanyāharaṇaṃ sa rākṣasaḥ // (9)
Par.?
suptāṃ pramattāṃ vā rahasi yadgacchati sa paiśāco bhavatīti // (10)
Par.?
eteṣāṃ prathame catvārastoyapradānapūrvakāḥ śastā brāhmaṇasya netare jaghanyāḥ // (11)
Par.?
yasmāttrīnpūrvāṃstrīnaparān ārṣījātaḥ ṣaṭ pūrvānṣaḍaparānprājāpatyenoḍhāyā jātaḥ sapta pūrvānsaptāparāndaivīsuto daśa pūrvāndaśāparānātmānaṃ caikaviṃśatikaṃ brāhmīputraḥ pāvayediti // (12)
Par.?
Duration=0.075824975967407 secs.