UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15148
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pāṇigrahaṇa
viśvā uta tvayety agniṃ pradakṣiṇaṃ kṛtvātigāhemahi dviṣa ity āsitvā tridhaivaṃ lājahomaṃ juhuyāt // (1)
Par.?
tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ // (2)
Par.?
prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā punaḥ paristīrya sviṣṭakṛnmindāhutī vicchinnam ṛddhisaptasamidvyāhṛtīś ca juhuyāt // (3)
Par.?
agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta // (4)
Par.?
mama hṛdaya iti tasyā hṛdayamabhimṛśati // (5)
Par.?
prokṣaṇaiḥ prokṣya puṇyāhaṃ svastighoṣeṇārundhatīndrāṇyaditiḥ śrīriveti vadhvā manuḥ prajāpatiḥ puruṣottamo mahendra iveti varasya ca catvāri stomāny āropayeyuḥ // (6) Par.?
iti pāṇigrahaṇam // (7)
Par.?
dhruvadarśanāntamityeke // (8)
Par.?
tataḥ prabhṛti gārhasthyaṃ dharmamanutiṣṭhatīti vijñāyate // (9)
Par.?
Duration=0.087762117385864 secs.