Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Lexicography, Materia medica, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2430
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bījaṃ śrutīnāṃ sudhanam munīnāṃ jīvañjaḍānām mahadādikānām / (1.1) Par.?
āgneyamastram bhavapātakānāṃ kiṃcinmahaḥ śyāmalam āśrayāmi // (1.2) Par.?
lubdhā kapolamadhuvārimadhuvratālī kumbhasthalīmadhuvibhūṣaṇalohitāṅgī / (2.1) Par.?
māṇikyamauliriva rājati yasya maulau vighnaṃ sa dhūnayatu vighnapatiḥ sadā vaḥ // (2.2) Par.?
yo dhvāntasantatigabhīrapayodhimadhyānniṣkāsayatyaśaraṇam bhuvanaṃ nimajjat / (3.1) Par.?
dattvā jagattrayahitaḥ svakarāvalambaṃ vāñchāṃ sa vo dinakaraḥ saphalīkarotu // (3.2) Par.?
mithyāśanādi kṛtadoṣacayādrikopanadyambuvardhita upadravanakrabhīme / (4.1) Par.?
rogāmbudhau bhavajanasya nimajjato yaḥ potaḥ prayacchatu śubhāni sa kāśirājaḥ // (4.2) Par.?
kecitsanti nighaṇṭavo'tilaghavaḥ kecinmahāntaḥ pare kecid durgamanāmakāḥ katipaye bhāvasvabhāvojjhitāḥ / (5.1) Par.?
tasmānnātilaghurna cātivipulaḥ khyātādināmā satām prītyai dravyaguṇānvito'yamadhunā grantho mayā badhyate // (5.2) Par.?
sarvaṃ kāyena saṃsādhyaṃ tasyāyuḥ sthitikāraṇam / (6.1) Par.?
āyurvedopadeśastu kasya na syātsukhāvahaḥ // (6.2) Par.?
tatrāpi pūrvaṃ jñātavyā dravyanāmaguṇāguṇāḥ / (7.1) Par.?
atasta eva vakṣyante tajjñāne hi kriyākramaḥ // (7.2) Par.?
harītakī
harasya bhavane jātā haritā ca svabhāvataḥ / (8.1) Par.?
harate sarvarogāṃśca tena proktā harītakī // (8.2) Par.?
jīvantī pūtanā paścādamṛtā vijayābhayā / (9.1) Par.?
rohiṇī cetakī saptabhedabhinnā harītakī // (9.2) Par.?
jīvantī jīvanodyogātpāvanātpūtanā matā / (10.1) Par.?
sudhāvadamṛtā jñeyā vijayā vijayapradā // (10.2) Par.?
nṛṇāmabhayadā yasmādabhayā tatprakīrtitā / (11.1) Par.?
rohiṇī tu guṇārohāccetanāccetakī matā // (11.2) Par.?
jīvantī svarṇavarṇābhā pūtanāsthimatī / (12.1) Par.?
amṛtā tridalā proktā vijayā tumbarūpiṇī // (12.2) Par.?
pañcāṅgī tvabhayā jñeyā matā vṛttā tu rohiṇī / (13.1) Par.?
tryaṅgī cetakī jñeyā karma tāsāmathocyate // (13.2) Par.?
sarvarogeṣu jīvantī pralepe pūtanā hitā / (14.1) Par.?
śuddhyarthamamṛtā proktā vijayā sarvarogahṛt // (14.2) Par.?
akṣiroge 'bhayā śastā rohiṇī vraṇarohiṇī / (15.1) Par.?
cetakī cūrṇayoge syātsaptadhaivam prakīrtitā // (15.2) Par.?
śoṇācchinnā guḍanibhā kiṃcidamlā kaṣāyiṇī / (16.1) Par.?
sthūlatvak sarasā svalpabījā gurvī harītakī // (16.2) Par.?
carvitā vardhayatyagniṃ peṣitā malaśodhinī / (17.1) Par.?
svinnā saṃgrāhiṇī proktā bhṛṣṭā pathyā tridoṣanut // (17.2) Par.?
grīṣme tulyaguḍāṃ susaindhavayutāṃ meghāvanaddhāmbare sārddhaṃ śarkarayā śaradyamalayā śuṇṭhyā tuṣārāgame / (18.1) Par.?
pippalyā śiśire vasantasamaye kṣaudreṇa saṃyojitāṃ rājanprāpya harītakīmiva gadā naśyantu te śatravaḥ // (18.2) Par.?
śivā harītakī pathyā cetakī vijayā jayā / (19.1) Par.?
prapathyā pramathāmoghā kāyasthā prāṇadāmṛtā // (19.2) Par.?
jīvanīyā haimavatī pūtanā pṛtanābhayā / (20.1) Par.?
vayasthā nandinī jñeyā śreyasī rohiṇī tathā // (20.2) Par.?
harītakī pañcarasālavaṇā tuvarotkaṭā / (21.1) Par.?
rūkṣoṣṇā dīpanī medhyā svādupākā rasāyinī // (21.2) Par.?
sarā buddhipradāyuṣyā cakṣuṣyā bṛṃhaṇī laghuḥ / (22.1) Par.?
śvāsakāsapramehārśaḥkuṣṭhaśophodarakṛmīn // (22.2) Par.?
vaisvaryagrahaṇīdoṣavibandhaviṣamajvarān / (23.1) Par.?
gulmādhmānavraṇacchardihikkākaṇḍūhṛdāmayān // (23.2) Par.?
kāmalāṃ śūlam ānāhaṃ plīhānaṃ cāpakarṣati / (24.1) Par.?
madhurāmlatayā vātaṃ kaṣāyasvādubhāvataḥ / (24.2) Par.?
pittaṃ hanti kaphaṃ tadvatkaṭutvena harītakī // (24.3) Par.?
adhvātikhinnaḥ parihīnatejā rūkṣaḥ kṛśo laṅghanakarśitaśca / (25.1) Par.?
pittādhiko garbhavatī ca nārī jvaryalpavīryastvabhayāṃ na khādet // (25.2) Par.?
dhātrīphalāmṛtaphalāmalakaṃ śrīphalaṃ śivam / (26.1) Par.?
tadvad dhātrīphalaṃ vṛṣyaṃ viśeṣād raktapittajit // (26.2) Par.?
amlatvāt pavanaṃ hanti pittam mādhuryaśaityataḥ / (27.1) Par.?
kaphaṃ rūkṣakaṣāyatvāt tasmāt kim adhikam phalam // (27.2) Par.?
kuryātpittaṃ tadamlatvāt kapham mādhuryaśaityataḥ / (28.1) Par.?
vātaṃ rūkṣakaṣāyatvād evaṃ kiṃ na viparyayaḥ // (28.2) Par.?
dhātryāstridoṣahantṛtvaṃ śaktyaiva munibhiḥ smṛtam / (29.1) Par.?
sambhāvanāvaśāduktā rasāderapi hetutā // (29.2) Par.?
vibhītaka
vibhītakaḥ karṣaphalo bhūtāvāsaḥ kalidrumaḥ / (30.1) Par.?
vāsanto 'kṣo vindhyajātaḥ saṃvartastilapuṣpakaḥ // (30.2) Par.?
vibhītakaḥ svādupākaḥ kaṣāyaḥ kaphapittanut / (31.1) Par.?
uṣṇavīryo himasparśo bhedanaḥ kāsanāśanaḥ // (31.2) Par.?
rūkṣo netrahitaḥ keśyo majjāto madakārakaḥ / (32.1) Par.?
triphalā
triphalaitattrayeṇa syādvarā śreṣṭhā phalottamā // (32.2) Par.?
triphalā kuṣṭhamehāsrakaphapittavināśinī / (33.1) Par.?
cakṣuṣyā ropaṇī hṛdyā vayasaḥ sthāpanī sarā // (33.2) Par.?
bhūmyāmalakī
bhūdhātrī bahupatrā syājjaṭātāmalakī śivā / (34.1) Par.?
bhūdhātrī vātakṛttiktā kaṣāyā madhurā himā // (34.2) Par.?
pipāsākāsapittāsrakaphapāṇḍukṣatāpahā / (35.1) Par.?
jalaāulā
prācīnāmalakam prācī nāgaraṃ raktakam matam // (35.2) Par.?
tatpakvam pittakaphakṛcchuṣkaṃ guru samīrajit / (36.1) Par.?
vāsā
vāsā vṛṣaḥ siṃhamukho bhiṣaṅmātā 'ṭarūṣakaḥ // (36.2) Par.?
śuklā haimavatī caiva siṃhī syād vājidantikā / (37.1) Par.?
vāsako vātakṛt svaryaḥ kaphapittāsranāśanaḥ // (37.2) Par.?
śvāsakāsajvaracchardimehakuṣṭhakṣayāpahaḥ / (38.1) Par.?
guḍūcī
guḍūcī kuṇḍalī chinnā vayasthāmṛtavallarī // (38.2) Par.?
chinnodbhavā chinnaruhāmṛtakandā vilāsinī / (39.1) Par.?
vatsādanī candrahāsā jīvantī cakralakṣaṇā // (39.2) Par.?
guḍūcī kaṭukā laghvī svādupākā rasāyanī / (40.1) Par.?
saṃgrāhiṇī kaṣāyoṣṇā vṛṣyā tiktāgnidīpanī // (40.2) Par.?
kāmalākuṣṭhavātāsṛgjvarapittakṛmīn jayet / (41.1) Par.?
ghṛtena vātaṃ saguḍā vibandham pittaṃ sitāḍhyā madhunā kaphaṃ ca / (41.2) Par.?
vātāsram ugraṃ rubutailamiśrā śuṃṭhyāmavātaṃ śamayed guḍūcī // (41.3) Par.?
bilva
bilvaḥ śalāṭuḥ śailūṣo mālūraśca sadāphalaḥ / (42.1) Par.?
lakṣmīphalo gandhagarbhaḥ śāṃḍilyaḥ kaṇṭakī mataḥ // (42.2) Par.?
bilvaṃ grāhi kaṣāyoṣṇaṃ kaṭu dīpanapācanam / (43.1) Par.?
hṛdyam bālaṃ laghu snigdhaṃ tiktaṃ vātakaphāpaham // (43.2) Par.?
vṛddhaṃ guru tridoṣaṃ syāddurjaram pūtimārutam / (44.1) Par.?
vidāhi viṣṭambhakaraṃ madhuraṃ vahnimāndyakṛt // (44.2) Par.?
grahaṇīkaphavātāmaśūlaghnī bilvapeśikā / (45.1) Par.?
agnimantha
agnimantho jayaḥ keturaraṇirvaijayantikā / (45.2) Par.?
agnimanthaḥ śvayathuhṛd vīryoṣṇaḥ kaphavātanut // (45.3) Par.?
pāṭalā
pāṭalā kāmadūtī syātkumbhīkā kālavṛntikā / (46.1) Par.?
sthālyamoghā madhodūrtī tāmrapuṣpāmbuvāsinī / (46.2) Par.?
anyā phaleruhā śvetā kumbhīkā kāṣṭhapāṭalā // (46.3) Par.?
pāṭalāruciśophārśaḥśvāsatṛṭchardināśinī / (47.1) Par.?
anuṣṇaṃ tuvaraṃ svādu tatpuṣpaṃ kapharaktanut / (47.2) Par.?
pittātisāradāhaghnaṃ phalaṃ hikkāsrapittajit // (47.3) Par.?
kāśmirī
kāśmīrī sarvatobhadrā śrīparṇī kṛṣṇavṛntikā / (48.1) Par.?
gambhārī kāśmarī hīrā kāśmaryo bhadraparṇikā // (48.2) Par.?
kāśmarī jvaraśūlaghnī vīryoṣṇā madhurā guruḥ / (49.1) Par.?
tatpuṣpaṃ vātalaṃ grāhi pittāsṛkpradarāpaham // (49.2) Par.?
phalaṃ rasāyanaṃ keśyaṃ bṛṃhaṇaṃ śukralaṃ guru // (50) Par.?
vātapittakṣayatṛṣṇāraktamūtravibandhanut // (51) Par.?
śyonāka
śyonākaḥ pṛthuśiṃbaḥ syācchukanāsaḥ kuṭannaṭaḥ // (52) Par.?
bhūtavṛkṣaścakaṭvaṅgaṣ ṭuṇṭukaḥ śalako'raluḥ / (53.1) Par.?
mayūrajaṃgho bhallūkaḥ priyañjīvaḥ // (53.2) Par.?
kaṭambharaḥ śyonāko dīpanaḥ pāke kaṭus tuvarako himaḥ / (54.1) Par.?
grāhī tikto'nilaśleṣmapittakāsāmanāśanaḥ // (54.2) Par.?
bṛhatpañcamūla
bilvādibhiḥ pañcabhirebhiretaiḥ syātpañcamūlaṃ mahadagnikāri / (55.1) Par.?
laghūṣṇatiktaṃ rasataḥ kaṣāyam medaḥkaphaśvāsasamīrahāri // (55.2) Par.?
gokṣuraka
gokṣurastrikaṭaḥ kaṇṭaphalaḥ syāt svādukaṇṭakaḥ / (56.1) Par.?
gokaṇṭako bhakṣyakaṇṭas trikaṇṭo vyāladaṃṣṭrakaḥ // (56.2) Par.?
śvadaṃṣṭraḥ sthalaśṛṅgāṭaḥ ṣaḍaṅgaḥ kṣurakastrikaḥ / (57.1) Par.?
gokṣuraḥ śītalaḥ svādur balakṛd vastiśodhanaḥ // (57.2) Par.?
pramehaśvāsakāsāśmakṛcchrahṛdrogavātajit / (58.1) Par.?
śāliparṇī
śāliparṇī dhruvā saumyā triparṇī pītanī sthirā // (58.2) Par.?
vidārigandhātiguhā dīrghamūlāṃśumatyapi / (59.1) Par.?
śāliparṇī guruśchardijvaraśvāsātisāranut // (59.2) Par.?
śoṣadoṣatrayaharā bṛṃhaṇyuṣṇā rasāyinī / (60.1) Par.?
pṛṣṭhiparṇī
pṛṣṭhiparṇī kroṣṭupucchī dhāvanī kalaśī guhā / (60.2) Par.?
śṛgālavṛntāṅghribalā pṛthakparṇī ca parṇikā / (60.3) Par.?
pṛśniparṇī laghur vṛṣyā madhuroṣṇā vināśayet // (60.4) Par.?
raktātisāratṛḍdāhadoṣatrayavamijvarān / (61.1) Par.?
bṛhatī
bṛhatī sthūlabhaṇṭākī viśadā ca mahoṭikā / (61.2) Par.?
vārtākī mahatī siṃhī kaṇṭakī rāṣṭrikā kulī // (61.3) Par.?
bṛhatī grāhiṇī hṛdyā pācanī kaphavātajit / (62.1) Par.?
uṣṇā kuṣṭhajvaraśvāsaśūlakāsāgnimāndyahṛt // (62.2) Par.?
kaṇṭālikā
kaṇṭālikā kaṇṭakinī kaṇṭakārī nidagdhikā / (63.1) Par.?
duḥsparśā dhāvanī kṣudrā syād vyāghrī duḥpradharṣiṇī // (63.2) Par.?
sitakṣudrā candrahāsā lakṣmaṇā kṣetradūtikā // (64) Par.?
kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ / (65.1) Par.?
rūkṣoṣṇā pācanī kāsaśvāsajvarakaphānilān // (65.2) Par.?
nihanti pīnasam pārśvapīḍākṛcchrahṛdāmayān / (66.1) Par.?
tadvatproktā sitakṣudrā viśeṣād garbhakāriṇī // (66.2) Par.?
laghupañcamūla
hrasvākhyam pañcamūlaṃ syāt pañcabhir gokṣurādibhiḥ / (67.1) Par.?
balyam pittānilaharaṃ nātyuṣṇaṃ svādu bṛṃhaṇam / (67.2) Par.?
daśamūla
etābhyāṃ pañcamūlābhyāṃ daśamūlamudāhṛtam / (67.3) Par.?
doṣatrayaśvāsakāsaśiraḥpīḍāpatantrakān / (67.4) Par.?
tandrāsvedajvarānāhārucipārśvarujo jayet // (67.5) Par.?
ṛddhivṛddhi
ṛddhiḥ sukhaṃ yugaṃ lakṣmīḥ siddhiḥ sarvajanapriyā / (68.1) Par.?
ṛṣiśreṣṭhā rathāṅgī syān maṅgalā śrāvaṇī vasuḥ // (68.2) Par.?
yogyaṃ yugyā tuṣṭirāśir vṛddhirapyetadāhvayā / (69.1) Par.?
ṛddhir balyā tridoṣaghnī śukralā madhurā guruḥ // (69.2) Par.?
vṛddhirgarbhapradā śītā vṛṣyā kāsakṣayāmanut / (70.1) Par.?
kākolī
kākolī madhurā vīrā kāyasthā kṣīraśuklikā / (70.2) Par.?
dhvāṃkṣolī vāyasolī syāt svādumāṃsī payasvinī // (70.3) Par.?
dvitīyā kṣīrakākolī śatāhvā kṣīriṇī matā / (71.1) Par.?
kākolīyugalaṃ śītaṃ śukralam madhuraṃ guru // (71.2) Par.?
jayet samīradāhāsrapittaśoṣatṛṣājvarān / (72.1) Par.?
medā
medā jñeyā śāliparṇī divyā medobhavādhvarā / (72.2) Par.?
mahāmedā vasucchidrā nṛdantī devatāmaṇiḥ // (72.3) Par.?
medāyugmaṃ guru svādu vṛṣyaṃ stanyakaphāvaham / (73.1) Par.?
bṛṃhaṇaṃ śītalam pittaraktakṣayasamīranut // (73.2) Par.?
jīvaka
jīvako madhuraḥ śṛṅgī hrasvāṅgaḥ kūrcaśīrṣakaḥ / (74.1) Par.?
ṛṣabho dhīra indrākṣo viṣāṇī durdharo vṛṣaḥ // (74.2) Par.?
jīvakarṣabhakau balyau śītau śukrakaphapradau / (75.1) Par.?
harataḥ pittadāhāsrakārśyavātakṣayāmayān // (75.2) Par.?
aṣṭavarga
aṣṭavargo 'ṣṭabhir dravyair etaiḥ śīto'tiśukralaḥ / (76.1) Par.?
bṛṃhaṇaḥ pittadāhāsraśoṣaghnaḥ stanyagarbhakṛt // (76.2) Par.?
jīvantī
jīvantī jīvanī jīvā jīvanīyā yaśaskarī / (77.1) Par.?
śākaśreṣṭhā jīvabhadrā maṅgalyā jīvavardhinī // (77.2) Par.?
jīvantī śītalā svāduḥ snigdhā doṣatrayāpahā / (78.1) Par.?
rasāyanī balakarī cakṣuṣyā grāhiṇī laghuḥ // (78.2) Par.?
madhuyaṣṭī
madhuyaṣṭī klītanakaṃ yaṣṭīmadhu madhūlikā / (79.1) Par.?
yaṣṭyāhvam madhukaṃ yaṣṭīmadhukaṃ jalajā madhu // (79.2) Par.?
madhuyaṣṭī guruḥ śītā balyā tṛṭchardipittanut / (80) Par.?
māṣaparṇī
māṣaparṇī kṛṣṇavṛntā kāmbojī hayapucchikā / (80.1) Par.?
māṃsamāṣā siṃhamukhī svādumāṣā mahāsahā // (80.2) Par.?
mudgaparṇī
mudgaparṇī kṣudrasahā śūrpaparṇī kuraṅginī / (81.1) Par.?
vanajā riṅgaṇī śivī siṃhī mārjāragandhikā // (81.2) Par.?
māṣaparṇī himā tiktā rūkṣā śukrabalāsakṛt / (82.1) Par.?
madhurā grāhiṇī śoṣavātapittajvarāsranut / (82.2) Par.?
tadvadbhavenmudgaparṇī tridoṣāsraharā laghuḥ // (82.3) Par.?
jīvanīyagaṇa
jīvantī śūrpaparṇīyuk kākolyau jīvakarṣabhau / (83.1) Par.?
medāyaṣṭīti madhuro jīvanīyo gaṇaḥ smṛtaḥ // (83.2) Par.?
śukrakṛd bṛṃhaṇaḥ śītaḥ stanyagarbhakaphapradaḥ / (84.1) Par.?
raktapittatṛṣāśoṣajvaradāhakṣatāpahaḥ // (84.2) Par.?
eraṇḍa
eraṇḍo dīrghadaṇḍaḥ syāt taruṇo vardhamānakaḥ / (85.1) Par.?
citraḥ paṃcāṅgulo vyāghrapuccho gandharvahastakaḥ // (85.2) Par.?
raktairaṇḍo hastikarṇo vyāghro vyāghrataloruvuḥ / (86.1) Par.?
uttānapattro durvāta āmavairī ca cañculaḥ // (86.2) Par.?
eraṇḍayugmam madhuram uṣṇaṃ guru vināśayet / (87.1) Par.?
śophakaṭīvastiśiraḥpīḍodarajvarān // (87.2) Par.?
bradhnaśvāsakaphānāhakāsakuṣṭhāmamārutān / (88.1) Par.?
tatphalam bhedanaṃ svādu śāramuṣṇaṃ samīrajit // (88.2) Par.?
sārivā
sārivā śāradā sphotā gopakanyā pratānikā / (89.1) Par.?
gopāṅganā gopavallī latāhvā kāṣṭhasārivā // (89.2) Par.?
sārivānyā kṛṣṇamūlī bhadrā candanasārivā / (90.1) Par.?
sārivāyugalaṃ svādu snigdhaṃ śukrakaraṃ guru / (90.2) Par.?
doṣatrayāsrapradarajvarātīsāranāśanam // (90.3) Par.?
yāsa
yāso marudbhavo 'nantā dīrghamūlo yavāsakaḥ / (91.1) Par.?
bālapattraḥ samudrānto dūramūlo 'tikaṇṭakaḥ // (91.2) Par.?
dhanvayāsas tāmramūlī duḥsparśā syād durālabhā / (92.1) Par.?
vāsakaḥ kacchurā tāmramūlā dhanvayavāsakaḥ // (92.2) Par.?
yāsaḥ svāduḥ sarastikto himaḥ pittaharo laghuḥ / (93.1) Par.?
hanti raktakaphabhrāntīs tadvaddhanvayavāsakaḥ // (93.2) Par.?
muṇḍī
muṇḍī bhikṣuḥ parivrājī śrāvaṇī syāt tapodhanā / (94.1) Par.?
śrāvaṇā śrīmatī muṇḍā tiktā śravaṇaśīrṣakā // (94.2) Par.?
muṇḍī tiktā kaṭuḥ pāke vīryoṣṇā madhurā laghuḥ / (95.1) Par.?
medhyā gaṇḍāpacīchardikṛmiyonyartipāṇḍujit // (95.2) Par.?
mahāmuṇḍī
mahāmuṇḍī lobhanīyā chinnagranthinikā matā / (96.1) Par.?
bhūtavṛkṣā kulahalālambuṣā bhūkadambikā // (96.2) Par.?
kadambapuṣpī muṇḍīvad guṇair bhūmikadambakaḥ / (97.1) Par.?
apāmārga
apāmārgastu śikharī kiṇihī kharamañjarī // (97.2) Par.?
adhaḥśalyaḥ śaikharikaḥ pratyakpuṣpī mayūrakaḥ / (98.1) Par.?
apāmārgaḥ saras tīkṣṇo dīpanaḥ kaphavātanut / (98.2) Par.?
nihanti dadrusidhmārśaḥkaṇḍūśūlodarāpacīḥ // (98.3) Par.?
anyo rakto vṛttaphalo vaśiraḥ kapipippalī / (99.1) Par.?
apāmārgo 'ruṇo vātaviṣṭambhī kaphanāśanaḥ / (99.2) Par.?
ūnaḥ pūrvaguṇai rūkṣas tatpatraṃ raktapittajit // (99.3) Par.?
kampilla
kampillo rocano raktacūrṇako vraṇaśodhanaḥ / (100.1) Par.?
lohito raktaśamano recī rañjanako mataḥ // (100.2) Par.?
kampillaḥ kaphapittāsrakrimigulmodaravraṇān / (101.1) Par.?
hanti recī kaṭūṣṇaśca tacchākaṃ grāhi śītalam // (101.2) Par.?
dantī
dantī ghuṇapriyā nāgadantī śīghrānukūlinī / (102.1) Par.?
upacitrā nikumbhā syād viśalyodumbaracchadā // (102.2) Par.?
ākhuparṇī viṣairaṇḍā dravantī śambarī matā / (103.1) Par.?
mūsikāhvā sutaśreṇī pratyakśreṇī ca phañjikā // (103.2) Par.?
dantīdvayaṃ saram pākarasayoḥ kaṭu dīpanam / (104.1) Par.?
tīkṣṇoṣṇaṃ hanti pittāsrakaphaśophodarakṛmīn // (104.2) Par.?
jayapāla
jayapālo dantibījaṃ khyātaṃ tat tittirīphalam / (105.1) Par.?
jayapālo guruḥ snigdho recī pittakaphāpahaḥ // (105.2) Par.?
mūrvā
mūrvā madhurasā devī pṛthakparṇī triparṇyapi / (106.1) Par.?
devaśreṇī svādurasā snigdhaparṇī ca moraṭā // (106.2) Par.?
jālinī dīpanī tiktavalkalā ca pṛthaktvacā / (107.1) Par.?
madhuśravā madhuśreṇī sruvā madhumatī ca sā // (107.2) Par.?
laghuparṇī madhūlī ca pīluparṇī ca pīlunī / (108.1) Par.?
gopavallī tejanī ca mūrvā vṛṣyā balapradā / (108.2) Par.?
śleṣmakṛt pittavātaghnī grāhiṇī gulmanāśinī // (108.3) Par.?
trivṛt
tṛvṛt kumbhāruṇā tryasrā bhaṇḍī koṭaravāsinī / (109.1) Par.?
sarvānubhūtis trivṛtā tripuṭā saralā sitā // (109.2) Par.?
tṛvṛt tiktā sarā rūkṣā svādur uṣṇā samīranut / (110.1) Par.?
kaṭuḥ pāke jvaraśleṣmapittaśophodarāpahā // (110.2) Par.?
kālatrivṛt
tṛvṛt kālā kālameṣī kālaparṇyardhacandrikā / (111.1) Par.?
suṣeṇā syānmālavikā masūravidalā matā // (111.2) Par.?
tṛvṛt kālā hīnaguṇā tasyās tīvravirecinī / (112.1) Par.?
mūrcchādāhamadabhrāntikaṇṭhotkarṣaṇakāriṇī // (112.2) Par.?
aindravāruṇī
aindravāruṇyathendrāhvā vṛṣabhākṣī gavādinī / (113.1) Par.?
indravāruḥ kṣudraphalā viśālaindrī vṛṣādinī // (113.2) Par.?
anyendravāruṇī citraphalā citrā mahāphalā / (114.1) Par.?
ātmarakṣā nāgadantī trapusī gajacirbhaṭī // (114.2) Par.?
śvetapuṣpāmṛgākṣī ca tathā yakṣasurā matā / (115.1) Par.?
marudbhavā kṛmīkumbhā citrā devī ca kīrtitā // (115.2) Par.?
indravārudvayaṃ tiktaṃ kaṭu pāke saraṃ laghu / (116.1) Par.?
vīryoṣṇaṃ kāmalāpittakaphaplīhodarāpaham // (116.2) Par.?
āragvadha
āragvadho rājavṛkṣaḥ śamyākaḥ kṛtamālakaḥ / (117.1) Par.?
vyādhighātaḥ karṇikāraḥ pragrahaś canuraṅgulaḥ / (117.2) Par.?
ārogyaśimbī svarṇadruḥ karṇī dīrghaphalo mataḥ // (117.3) Par.?
āragvadho guruḥ svāduḥ śītalomṛdurecanaḥ / (118.1) Par.?
jvarahṛdrogapittāsravātodāvartaśūlajit // (118.2) Par.?
tatpuṣpaṃ vātalaṃ grāhi tiktam pittakaphāpaham / (119.1) Par.?
tanmajjā madhuraḥ pāke snigdhaḥ pittasamīrajit // (119.2) Par.?
nīlinī
nīlinī nīlikā grāmyā śrīphalā bhāravāhinī / (120.1) Par.?
rañjinī kālikā melā tūṇī tutthā viśodhinī // (120.2) Par.?
nālinī recanī tiktā keśyā mohabhramāvahā / (121.1) Par.?
uṣṇā hantyudaraplīhavātaraktakaphānilān // (121.2) Par.?
kaṭukā
kaṭukā rohiṇī tiktā cakrāṅgā kaṭurohiṇī / (122.1) Par.?
matsyapittā kāṇḍaruhā kṛṣṇabhedā dvijāṅgikā // (122.2) Par.?
aśokarohiṇī matsyaśakalā śakulādinī / (123.1) Par.?
kaṭukī kaṭukā pāke tiktā rūkṣā sarā laghuḥ / (123.2) Par.?
himā hanti kṛmiśvāsadāhapittakaphajvarān // (123.3) Par.?
aṅkollaka
aṅkollakas tāmraphalaḥ pītasāro nikocakaḥ / (124.1) Par.?
guptasneho virecī syād bhūsutā dīrghakīlakaḥ // (124.2) Par.?
aṅkollakaḥ kaṭuḥ snigdhastīkṣṇoṣṇas tuvaro laghuḥ / (125.1) Par.?
recanaḥ kṛmiśūlāmaśoṣaśleṣmaviṣāpahaḥ / (125.2) Par.?
tatphalaṃ śītalaṃ svādu śleṣmalam bṛṃhaṇaṃ guru // (125.3) Par.?
balyaṃ virecanaṃ vātapittadāhakṣayāsrajit / (126.1) Par.?
sehuṇḍa
sehuṇḍo vajratuṇḍastu gaṇḍīro vajradaṇḍakaḥ / (126.2) Par.?
snuhī samantadugdhāsipattro vajrī mahātaruḥ // (126.3) Par.?
sehuṇḍo recanas tīkṣṇo dīpanaḥ kaṭuko guruḥ / (127.1) Par.?
śūlāmāṣṭhīlikādhmānagulmaśophodarānilān / (127.2) Par.?
hanti dūṣīviṣaplīhakuṣṭhonmādāśmapāṇḍutāḥ // (127.3) Par.?
nimba
nimbo niyamano netāriṣṭaḥ syāt pāribhadrakaḥ / (128.1) Par.?
sutiktaḥ sarvatobhadraḥ picumandaḥ subhadrakaḥ // (128.2) Par.?
nimbaḥ śīto laghur grāhī kaṭupāko 'gnivātakṛt / (129.1) Par.?
vraṇapittakaphacchardikuṣṭhahṛllāsamehanut // (129.2) Par.?
nimbapatraṃ smṛtaṃ netryaṃ kṛmipittaviṣapraṇut / (130.1) Par.?
vātalaṃ kaṭupākaṃ ca sarvārocakakuṣṭhanut // (130.2) Par.?
apakvam pācayennimbaṃ pakvaṃ ca pariśodhayet / (131.1) Par.?
tatphalam bhedanaṃ snigdhamuṣṇaṃ kuṣṭhaharaṃ laghu // (131.2) Par.?
mahānimba
mahānimbo nimbavaraḥ kārmuko viṣamuṣṭikaḥ / (132.1) Par.?
ramyako girikodrekaḥ kṣīraḥ syāt keśamuṣṭikaḥ // (132.2) Par.?
kaivartaḥ śākaśālaśca giripattraḥ supārśvakaḥ / (133.1) Par.?
mahānimbo himo rūkṣas tikto grāhī kaṣāyakaḥ // (133.2) Par.?
kaphapittakṛmichardikuṣṭhahṛllāsaraktajit / (134.1) Par.?
kirātatikta
kirātatiktaḥ kairāto bhūnimbo rāmasenakaḥ // (134.2) Par.?
kirātatiktako haimaḥ kāṇḍatiktaḥ kirātakaḥ / (135.1) Par.?
naipālaḥ kathitaścānyo jātibhedo jvarāntakṛt // (135.2) Par.?
nāḍītikto'rdhatiktaḥ syānnidrāriḥ sannipātahā / (136.1) Par.?
kirāto vātalo rūkṣaḥ śītas tiktako laghuḥ // (136.2) Par.?
sannipātajvaraśvāsakaphapittāsradāhanut / (137.1) Par.?
saro laghuḥ tiktahimo balāsapittāsraśophajvarakāsatṛḍghnaḥ / (137.2) Par.?
bhūnimbo vātalo rūkṣaḥ kaphapittajvarāpahaḥ // (137.3) Par.?
kuṭaja
kuṭajaḥ kūṭajaḥ koṭī vatsako girimallikā / (138.1) Par.?
kaliṅgo mallikāpuṣpa indravṛkṣo'tha vṛkṣakaḥ // (138.2) Par.?
tucchako varatiktaśca śakradruḥ pāṇḍuradrumaḥ / (139.1) Par.?
śatakratudrumaḥ kośī nīlayaṣṭiśca mallikā // (139.2) Par.?
kuṭajaḥ kaṭuko rūkṣo dīpanas tuvaro himaḥ / (140.1) Par.?
arśo'tisārapittāsrakaphatṛṣṇāmakuṣṭhanut // (140.2) Par.?
indrayavāḥ
phalāni tasyendrayavāḥ śakrāhvaṃ ca kaliṅgakam / (141.1) Par.?
tathā vatsakabījāni proktā bhadrayavās tathā // (141.2) Par.?
indrayavas tridoṣaghnaḥ saṃgrāhī śītalaḥ kaṭuḥ / (142.1) Par.?
jvarātisāraraktārśaḥkṛmikuṣṭhavisarpanut // (142.2) Par.?
madana
madanaś chardano rāṭhaḥ piṇḍī piṇḍītakaḥ phalaḥ / (143.1) Par.?
tagaraḥ karahāṭaśca śalyako viṣapuṣpakaḥ // (143.2) Par.?
snehapiṇḍītakaścaiva bastiśodhana eva ca / (144.1) Par.?
chardano vāmanaścaiva sa ca gālaḥ prakīrtitaḥ // (144.2) Par.?
madano vāntikṛcchrotravraṇastrāvavināśanaḥ / (145.1) Par.?
rūkṣaḥ kuṣṭhakaphānāhaśophagulmavraṇāpahaḥ // (145.2) Par.?
kaṅkuṣṭha:: synonyms
kaṅkuṣṭhakaṃ kākakuṣṭhaṃ recanaṃ raṅganāyakam / (146.1) Par.?
varāṅgapupulakaṃ hāsaṃ śodhanaṃ kiñjavālukam // (146.2) Par.?
kaṅkuṣṭha:: medic. properties
kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam / (147.1) Par.?
kṛmiśothodarādhmānagulmānāhakaphāpaham // (147.2) Par.?
hemāhvā
hemāhvā kanakakṣīrī hemakṣīrī ca kāñcanī / (148.1) Par.?
kṣīriṇī kāñcanakṣīrī kaṭuparṇī ca karṣiṇī // (148.2) Par.?
tiktā haimavatī dugdhā hemadugdhā himāvatī / (149.1) Par.?
svarṇakṣīrī svarṇadugdhā suvarṇakṣīrikāpi ca // (149.2) Par.?
pītadugdhā haimavatī tiktadugdhā himādrijā / (150.1) Par.?
hemāhvā recanī tiktā mādinyutkleśakāriṇī / (150.2) Par.?
kṛmipāṇḍukaphānāhaviṣakuṣṭhavināśinī // (150.3) Par.?
sātalā
sātalā saptalā sārā vidulā vimalā matā / (151.1) Par.?
bahuphenā carmakasā phenā dīptā tu nālikā // (151.2) Par.?
sātalā kaṭukā pāke vātalā śītalā laghuḥ / (152.1) Par.?
tiktā śophakaphānāhapittodāvartaraktajit // (152.2) Par.?
aśmantaka
aśmantako yugmapattraḥ kuśalī pāpanāśanaḥ / (153.1) Par.?
ślakṣmatvag aśmayoniḥ syāt pāṣāṇāntaka eva ca // (153.2) Par.?
dvitīyo 'śmantakaścaiva guṇatastu smṛto 'nyathā / (154.1) Par.?
aśmantastuvaro grāhī śītoṣṇaḥ kaphavātajit // (154.2) Par.?
nihanti galagaṇḍāsragaṇḍamālāgalāmayān / (155.1) Par.?
tatphalaṃ lekhanaṃ grāhi guru śleṣmānilāpaham / (155.2) Par.?
tanmaṣī śastraghāte tu śreṣṭhā ca vraṇaropaṇe // (155.3) Par.?
kāñcanāra
kāñcanāraḥ kāñcanakaḥ pākārī raktapuṣpakaḥ / (156.1) Par.?
kovidāro'sya bhedaḥ syātkuddālaḥ kuṇḍalī kulī // (156.2) Par.?
tāmrapuṣpaś camariko mahāyamalapattrakaḥ / (157.1) Par.?
āsphotoddālakaḥ svalpakeśaraśca kulāhalaḥ // (157.2) Par.?
kāñcanāro himo grāhī tuvaraḥ śleṣmapittajit / (158.1) Par.?
kṛmikuṣṭhagudabhraṃśagaṇḍamālāvraṇāpahaḥ // (158.2) Par.?
kovidāro'pi tadvatsyāt puṣpaṃ śītaṃ tayorlaghu / (159.1) Par.?
rūkṣaṃ saṃgrāhi pittāsrapradarakṣatakāsanut // (159.2) Par.?
nirguṇḍī
nirguṇḍī śvetakusumā sindukaḥ sinduvārakaḥ / (160.1) Par.?
bhūtakeśyaparo nīlasinduko nīlapuṣpakaśephālikā / (160.2) Par.?
śītabhīrur varṇako nīlamañjariḥ // (160.3) Par.?
nirguṇḍī smṛtidā tiktā kaṣāyā kaṭukā laghuḥ / (161.1) Par.?
keśyā netrahitā hanti śūlaśothāmamārutān / (161.2) Par.?
kṛmikuṣṭhānilaśleṣmavraṇāruciviṣāpahā // (161.3) Par.?
ajaśṛṅgī
ajaśṛṅgī meṣaśṛṅgī sarpadaṃṣṭrā ca kīrtitā / (162.1) Par.?
tiktadugdhākṣibhaiṣajyaṃ putraśreṇī viṣāṇikā / (162.2) Par.?
matā sā vṛścikālīti trapusīmapare jaguḥ // (162.3) Par.?
uṣṭrī lomaśapuṣpā ca dhīvṛkṣā ghanaśṛṅgikā / (163.1) Par.?
viṣaghnā pādavṛkṣaśca kālī cakṣuṣya eva ca // (163.2) Par.?
vāmāvartā viṣaharī kālikā netrabheṣajā / (164.1) Par.?
sakṣīrā karkaśā yugmaphalā cottaravāhinī // (164.2) Par.?
māṣaparṇyalparomā ca meṣavallīti kīrtitā / (165.1) Par.?
dvitīyā dakṣiṇāvartā vṛścikālī viṣāṇikā // (165.2) Par.?
aparā vṛścikā pattrī tathā carmakavṛntikā / (166.1) Par.?
badarā meghapuṣpā ca tathā bhāsurapuṣpikā // (166.2) Par.?
kāsajidvātaśamanī vṛścikālī viṣāpahā // (167) Par.?
punarnavā
punarnavā viśākhaśca raktapuṣpā śivāṭikā / (168.1) Par.?
krūrakaḥ kṣudravarṣābhūr dīrghapattraśca kṣudrakaḥ // (168.2) Par.?
punarnavā sarā tiktā rūkṣoṣṇā madhurā kaṭuḥ / (169.1) Par.?
śophānilavraṇaśleṣmaharā rucyā rasāyanī // (169.2) Par.?
śvetapunarnavā
punarnavāruṇā tiktā raktapuṣpā kaṭhillakaḥ / (170.1) Par.?
krūrakaḥ kṣudravarṣābhūr varṣaketuḥ śivāṭikā // (170.2) Par.?
punarnavāruṇā tiktā kaṭupākā himā laghuḥ / (171.1) Par.?
vātalā grāhiṇī śleṣmaraktavidradhināśinī // (171.2) Par.?
rāsnā
rāsnā raktā yuktarasā rasanā gandhanākuliḥ / (172.1) Par.?
sugandhimūlātirasā śreyasī subahā rasā // (172.2) Par.?
rāsnāmapācanī tiktā gurūṣṇā śleṣmavātajit / (173.1) Par.?
śophaśvāsasamīrāsravātaśothodarāpahā // (173.2) Par.?
aśvagandhā
aśvagandhā turaṅgāhvā gokarṇāśvāvarohakaḥ / (174.1) Par.?
vārāhakarṇī varadā balyā vājīkarī vṛṣā // (174.2) Par.?
aśvagandhānilaśleṣmaśophaśvitrakṣayāpahā / (175.1) Par.?
balyā rasāyanī tiktā kaṣāyoṣṇātiśukralā // (175.2) Par.?
prasāriṇī
prasāriṇī rājabalā cāruparṇī pratānikā / (176.1) Par.?
saraṇī sāraṇī bhadraparṇī suprasarā sarā // (176.2) Par.?
prasāriṇī gururvṛṣyā vartmasandhānakṛtsarā / (177.1) Par.?
vīryoṣṇā vātanuttiktā vātaraktakaphāpahā // (177.2) Par.?
śatāvarī
śatāvarī dvīpiśatrur dvīpikādharakaṇṭakā / (178.1) Par.?
nārāyaṇī śatapadī śatāhvā bahupattrikā // (178.2) Par.?
śatāvarī guruḥ śītā svāduḥ snigdhā rasāyanī / (179.1) Par.?
śukrastanyakarā balyā vātapittāsraśophajit // (179.2) Par.?
śatāvaryūrdhvakaṇṭānyā pīvarīndīvarī / (180.1) Par.?
abhīrur bahupattrā ca mahāpuruṣadantikā // (180.2) Par.?
sahasravīryā keśī syāttuṅginī sūkṣmapattrikā / (181.1) Par.?
mahāśatāvarī medhyā hṛdyā rasāyanī / (181.2) Par.?
śītavīryā nihantyarśograhaṇīnayanāmayān // (181.3) Par.?
balā
balā vāṭyālakā śītapākī vāṭyodanāhvayā / (182.1) Par.?
bhadraudanī samaṅgā syātsamāṃśā kharayaṣṭikā // (182.2) Par.?
mahābalā
mahābalā vīrapuṣpī sahadevī bṛhadbalā / (183.1) Par.?
vāṭyāyinī devasahā vāṭyā syātpītapuṣpikā / (183.2) Par.?
gandhavarṇā mahāgandhā varṣāpuṣpā prasādinī // (183.3) Par.?
bālikā
bālikātibalā bhāradvājī syād akṣagandhinī / (184.1) Par.?
gāṅgerukī
gāṅgerukī nāgabalā viśvedevā gavedhukā // (184.2) Par.?
balācatuṣṭayaṃ śītaṃ madhuram balakāntikṛt / (185.1) Par.?
snigdhaṃ grāhi samīrāsrapīnasakṣatanāśanam // (185.2) Par.?
āsām bṛhadbalā kṛcchraṃ hanti vātānulominī / (186.1) Par.?
gurvī nāgabalā vṛṣyā viśeṣād raktapittajit // (186.2) Par.?
balyā rasāyanī puṃstvavardhinī bṛṃhaṇī tathā / (187.1) Par.?
tasyāḥ phalaṃ himaṃ svādustambhanaṃ guru lekhanam / (187.2) Par.?
nibandhādhmānajananaṃ raktapittanibarhaṇam // (187.3) Par.?
tejasvinī
tejasvinī tejavatī tejinyalaghuvalkalā / (188.1) Par.?
mahaujasī pārijātā śītā tiktātitejinī // (188.2) Par.?
tejasvinī kaphaśvāsakāsāsyāmayavātajit / (189.1) Par.?
pācanyuṣṇā kaṭustiktā rucivahnipradīpanī // (189.2) Par.?
jyotiṣmatī
jyotiṣmatī vahniruciḥ kaṅganī kaṭabhī tathā / (190.1) Par.?
jyotiṣmatī kaṭustiktā sarā kaphasamīrajit / (190.2) Par.?
atyuṣṇā dāmanī tīkṣṇā vahnibuddhismṛtipradā // (190.3) Par.?
devadāru
devadāruḥ surāhvaṃ syādbhadradāru suradrumaḥ / (191.1) Par.?
bhadrakāṣṭhaṃ snehavṛkṣaḥ kilimaṃ śakradāru ca // (191.2) Par.?
devadāru kaṭusnigdhaṃ tiktoṣṇaṃ laghu nāśayet / (192.1) Par.?
ādhmānajvaraśoṣāmahikkākaṇḍūkaphānilān // (192.2) Par.?
sarala
saralo nandanaścīḍo nameru darpivṛkṣakaḥ / (193.1) Par.?
pītadāruḥ pītavṛkṣo mahādīrghaḥ kalidrumaḥ // (193.2) Par.?
saralaḥ kaṭukaḥ pāke rasato madhuro laghuḥ / (194.1) Par.?
uṣṇaḥ snigdhaḥ samīrākṣikaṇṭhakarṇāmayāpahaḥ // (194.2) Par.?
pauṣkara
puṣkarāhvam padmapattraṃ pauṣkaram puṣkarāṅghrikam / (195.1) Par.?
kāśmīram puṣkarajaṭā mūlaṃ vīraṃ sugandhikam // (195.2) Par.?
pauṣkaraṃ kaṭukaṃ tiktam uṣṇaṃ vātakaphajvarān / (196.1) Par.?
hanti śophāruciśvāsān viśeṣāt pārśvaśūlajit // (196.2) Par.?
kuṣṭha
kuṣṭhaṃ rogāhvayaṃ vāpyaṃ kauberam pāribhadrakam / (197.1) Par.?
pārihāryam pāribhāvyamutpalaṃ haribhadrakam // (197.2) Par.?
kuṣṭhamuṣṇaṃ kaṭu svādu śukrapradaṃ laghu / (198.1) Par.?
hanti vātāsravīsarpakāsakuṣṭhamarutkaphān // (198.2) Par.?
śṛṅgī
śṛṅgī kulīraśṛṅgī syādvakrā karkaṭaśṛṅgikā / (199.1) Par.?
karkaṭākhyā mahāghoṣā śṛṅganāmnī natāṅgyapi // (199.2) Par.?
śṛṅgī kaṣāyā tiktoṣṇā hanti hidhmāvamijvarān / (200.1) Par.?
tṛṣṇābhramakaphaśvāsakṣayakāsordhvamārutān // (200.2) Par.?
rohiṣa
rohiṣaṃ kattṛṇam bhūtir bhūtīkaṃ saralaṃ tṛṇam / (201.1) Par.?
śyāmalaṃ yugdalam pauraṃ dhyāmakaṃ devagandhakam // (201.2) Par.?
rohiṣaṃ kaṭukam pāke tiktoṣṇaṃ tuvaraṃ jayet / (202.1) Par.?
kaṇṭhahṛdrogapittāsraśūlakāsakaphajvarān // (202.2) Par.?
kaṭphala
kaṭphalaṃ kumudā kumbhī śrīparṇī somapādapaḥ / (203.1) Par.?
somavalko mahākumbhī bhadrā bhadravatī śivā // (203.2) Par.?
kaṭphalaṃ tuvaraṃ tiktaṃ kaṭu vātakaphajvarān / (204.1) Par.?
hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ // (204.2) Par.?
bhārṅgī
bhārṅgī bhṛgubhavā padmā kāsaghnī bhārgavāgraṇīḥ / (205.1) Par.?
kharaśākaṃ śukramātā phañjī brāhmaṇayaṣṭikā // (205.2) Par.?
bhārṅgī rūkṣā kaṭustiktā rucyoṣṇā pācanī jayet / (206.1) Par.?
śophaśvāsasamīrāsrapīnasajvaramārutān // (206.2) Par.?
pāṣāṇabheda
pāṣāṇabhedaḥ pāṣāṇo 'śmarībhedo 'śmabhedakaḥ / (207.1) Par.?
śilābhedo dṛṣadbhedo nagabhinnagabhedanaḥ // (207.2) Par.?
pāṣāṇabhedastuvaraḥ śītalo vastiśodhanaḥ / (208.1) Par.?
sarastiktaḥ pramehārśaḥkṛcchrāśmarirujo jayet // (208.2) Par.?
musta
mustaṃ vāridharo mustā meghākhyaḥ kuruvindakaḥ / (209.1) Par.?
varāho 'bdo ghano bhadramusto rājakaserukaḥ // (209.2) Par.?
piṇḍamustaṃ viṣadhvaṃsī nāgaro 'nyaḥ prakīrtitaḥ / (210.1) Par.?
mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam / (210.2) Par.?
kaṣāyaṃ kṛmipittāsrakaphatṛṣṇājvarāpaham // (210.3) Par.?
dhātakī
dhātakī kuñjarā sindhupuṣpī pramadinī madā / (211.1) Par.?
pārvatīyā tāmrapuṣpī subhikṣā madyavāsinī // (211.2) Par.?
dhātakī kaṭukā śītā madakṛt tuvarā laghuḥ / (212.1) Par.?
tṛṣṇātīsārapittāsraviṣakṛmivisarpajit // (212.2) Par.?
mācikā
mācikā bālikāmbaṣṭhā śacī dantaśaṭhāmbikā / (213.1) Par.?
āmbaṣṭhakī sūcimukhī kaṣāyā sā kaṭaṃmukhī // (213.2) Par.?
mācikāmlā rase pāke kaṣāyā śītalā laghuḥ / (214.1) Par.?
pakvātīsārapittāsrakaphakaṇṭhāmayāpahā // (214.2) Par.?
vidārikā
vidārikā vṛṣyavallī vṛṣyakandā vidālikā / (215.1) Par.?
śṛṅgālikā kandavallī svādukandā palāśikā // (215.2) Par.?
anyā śuklā kṣīraśuklā kṣīravallī payasvinī / (216.1) Par.?
ikṣuvallī mahāśvetā kṣīragandhekṣugandhikā // (216.2) Par.?
vidārī madhurā snigdhā bṛṃhaṇī stanyaśukradā / (217.1) Par.?
guruḥ pittāsrapavanadāhān hanti rasāyinī // (217.2) Par.?
vārāhī
vārāhī mādhavī ghṛṣṭiḥ saukarī vanamālikā / (218.1) Par.?
tasyāḥ kandaḥ kiṭiḥ kroḍanāmā śambarakandakaḥ // (218.2) Par.?
vārāhī madhurā kande kaṭus tiktātiśukralā / (219.1) Par.?
balyā pittakarī vātakaphapittakṛmīn jayet // (219.2) Par.?
pāṭhā
pāṭhāmbaṣṭhā bṛhattiktā prācīnāmbaṣṭhakī rasā / (220.1) Par.?
varā tiktā pāpacelī śreyasī viddhakarṇikā // (220.2) Par.?
pāṭhoṣṇā kaṭukā tīkṣṇā vātaśleṣmaharā laghuḥ / (221.1) Par.?
hanti śūlajvaracchardikuṣṭhātīsārahṛdrujaḥ / (221.2) Par.?
dāhakaṇḍūviṣaśvāsakṛmigulmodaravraṇān // (221.3) Par.?
mūrvā
mūrvā devī madhurasā devaśreṇī madhusravā / (222.1) Par.?
snigdhaparṇī pṛthakparṇī moraṭā pīluparṇikā // (222.2) Par.?
mūrvā sarā guruḥ svādustiktā pittāsramehanut / (223.1) Par.?
tridoṣatṛṣṇāhṛdrogakaṇḍūkuṣṭhajvarāpahā // (223.2) Par.?
mañjiṣṭhā
mañjiṣṭhā vijayā raktā raktāṅgī kālameṣikā / (224.1) Par.?
raktayaṣṭī tāmravallī samaṅgā vastrabhūṣaṇā // (224.2) Par.?
mañjulā vikasā bhaṇḍī chadmikā jvaranāśinī / (225.1) Par.?
mañjiṣṭhā madhurā tiktā kaṣāyā svaravarṇakṛt // (225.2) Par.?
gururuṣṇā viṣaśleṣmaśophayonyakṣiśūlajit / (226.1) Par.?
raktātīsārakuṣṭhāsravisarpavraṇamehanut // (226.2) Par.?
tacchākaṃ dīpanaṃ svādu snigdham pittānilāpaham // (227) Par.?
haridrā
haridrā rajanī gaurī rañjinī varavarṇinī / (228.1) Par.?
piṇḍī pītā varṇavatī niśā haṭṭavilāsinī // (228.2) Par.?
haridrā kaṭukā tiktā rūkṣoṣṇā śleṣmapittanut / (229.1) Par.?
varṇyā tvagdoṣamehāsraśophapāṇḍuvraṇāpahā // (229.2) Par.?
dārvī
dārvī dāruharidrānyā pītadāruḥ pacampacā / (230.1) Par.?
kaṭaṅkaṭerī pītadruḥ svarṇavarṇā kaṭaṃkaṭī // (230.2) Par.?
dārvī tadvadviśeṣāttu netrakarṇāsyarogajit // (231) Par.?
prapunnāṭa
prapunnāṭastveḍagajaścakramardaḥ prapunnaṭaḥ / (232.1) Par.?
dadrughno mardako meṣakusumaḥ kuṣṭhakṛntanaḥ // (232.2) Par.?
prapunnāṭo laghuḥ svādū rūkṣaḥ pittānilāpahaḥ / (233.1) Par.?
hṛdyo himaḥ kaphaśvāsakuṣṭhadadrukṛmīn jayet // (233.2) Par.?
hantyuṣṇaṃ tatphalaṃ kuṣṭhadadrukaṇḍūviṣānilān / (234.1) Par.?
vātaraktāpahaṃ tasya śākaṃ kaphaharaṃ laghu // (234.2) Par.?
vākucī
bākucī candrikā somavallī pūtiphalā varā / (235.1) Par.?
somarājī kṛṣṇaphalāvalgujā kālameṣikā // (235.2) Par.?
vākucī madhurā tiktā kaṭupākā rasāyanī / (236.1) Par.?
viṣṭambhinī himā rucyā sarā hṛdyāsrapittanut // (236.2) Par.?
rūkṣā hanti kaphaśvāsakuṣṭhamehajvarakṛmīn / (237.1) Par.?
tatphalam pittakṛt śvetakuṣṭhavātakaphāpaham // (237.2) Par.?
bhṛṅgarāja
bhṛṅgarājo bhekarājo mārkavaḥ keśarañjanaḥ / (238.1) Par.?
aṅgārako bhṛṅgarajo bhṛṅgāhvaḥ sūryavallabhaḥ // (238.2) Par.?
bhṛṅgarājaḥ kaṭustikto rūkṣoṣṇaḥ kaphavātajit / (239.1) Par.?
dantyo rasāyano rucyaḥ kuṣṭhanetraśiro'rtinut // (239.2) Par.?
parpaṭa
parpaṭaḥ kavaco reṇuḥ pittahā yavakaṇṭakaḥ / (240.1) Par.?
varastiktaḥ parpaṭakaḥ pṛthvikaścarmakaṇṭakaḥ // (240.2) Par.?
parpaṭo hanti pittāsrabhramatṛṣṇākaphajvarān / (241.1) Par.?
saṃgrāhī śītalastikto dāhanudvātalo laghuḥ // (241.2) Par.?
śaṇapuṣpī
śaṇapuṣpī mālyapuṣpī dhāvanī śaṇaghaṇṭikā / (242.1) Par.?
bṛhatpuṣpī svalpaghaṇṭā ghaṇṭāśabdorupuṣpikā // (242.2) Par.?
śaṇapuṣpī kaṭuḥ pittaśleṣmajicchardikāriṇī / (243.1) Par.?
trāyamāṇā
trāyamāṇā suratrāṇā trāyantī girisānujā / (243.2) Par.?
balabhadrā kṛtatrāṇā vārṣikaṃ trāyamāṇakaḥ / (243.3) Par.?
trāyamāṇā sarā pittajvaraśleṣmāsraśūlajit // (243.4) Par.?
mahājālinikā
mahājālinikā carmaraṅgā syāt pītakīlikā / (244.1) Par.?
āvartakī bindukinī vibhāṇḍī raktapuṣpikā // (244.2) Par.?
mahājālinikā tiktā recanī kaphapittajit / (245.1) Par.?
hanti dāhodarānāhaśophakuṣṭhakṛmijvarān // (245.2) Par.?
ativiṣā
ativiṣā śuklakandā viṣā prativiṣā parā / (246.1) Par.?
śyāmakandāsitā śṛṅgī bhaṅguropaviṣāṇikā // (246.2) Par.?
viṣoṣṇā pācanī tiktā śleṣmavātātisārajit // (247) Par.?
kākamācī
kākamācī dhvāṅkṣamācī kāmācī jaghanephalā / (248.1) Par.?
rasāyanī varā sarvatiktā syātkākinī kaṭuḥ // (248.2) Par.?
kākamācī tridoṣaghnī snigdhoṣṇā svaraśukradā / (249.1) Par.?
hṛdyā rasāyanī śophakuṣṭhārśojvaramehajit // (249.2) Par.?
kākajaṅghā
kākajaṅghā nadīkāntā kākatiktā salomaśā / (250.1) Par.?
pārāvatapadī kākā madadhyā karmaṇī tathā / (250.2) Par.?
kākajaṅghā himā hanti raktapittakaphajvarān // (250.3) Par.?
lodhra
lodhrastirīṭaḥ kānīnastilvakaḥ saṃtatodbhavaḥ / (251.1) Par.?
anyo ghanatvak śabaraḥ śvetalodhro 'kṣibheṣajam // (251.2) Par.?
lodhro virecakaḥ śītaścakṣuṣyaḥ kaphapittanut / (252.1) Par.?
kaṣāyo raktaśophāsrajvarātīsāranāśanaḥ / (252.2) Par.?
tatpuṣpaṃ madhuraṃ grāhi satiktaṃ śleṣmapittajit // (252.3) Par.?
vṛddhadāru
vṛddhadārur mahāśyāmo jāṅgalo vṛddhadārukaḥ / (253.1) Par.?
antaḥkoṭarapuṣpī syādāvegī chagalāntrikā // (253.2) Par.?
vṛddhadāruḥ kaṣāyoṣṇaḥ sarastikto rasāyanam / (254.1) Par.?
vṛṣyo vātāmavātāsraśophamehakaphān jayet // (254.2) Par.?
devadālī
devadālī vṛttakośā devatāḍo garāgarī / (255.1) Par.?
jīmūtas tāḍakā veṇī jālinyākhuviṣāpahā // (255.2) Par.?
devadālī rase tiktā kaphārśaḥśophapāṇḍutāḥ / (256.1) Par.?
nāśayed vāmanī tīkṣṇā kṣayahikkākṛmijvarān // (256.2) Par.?
haṃsapādī
haṃsapādī haṃsapadī raktapādī nṛpādikā / (257.1) Par.?
prahlādanī kīṭamārī kīṭamātā madhusravā // (257.2) Par.?
haṃsapādī guruḥ śītā hanti raktaviṣavraṇān / (258.1) Par.?
visarpadāhātīsāralūtābhūtāṃśca ropaṇī // (258.2) Par.?
nākulī
nākulī suvahā sarpagandhinī gandhanākulī / (259.1) Par.?
nakuleṣṭā matā sarpanetrā cīritapattrikā // (259.2) Par.?
nākulī tuvarā tiktā kaṭukoṣṇā vināśayet / (260.1) Par.?
viṣaṃ lūtāvṛścikākhusarpāṇāṃ ca kṛmīnvraṇān // (260.2) Par.?
vaṭapattrī
vaṭapattrī dīpanī syānmohanī recanī matā / (261.1) Par.?
vaṭapattrī yonigadānkaṣāyoṣṇā vināśayet / (261.2) Par.?
tatphalaṃ stambhanaṃ śītaṃ vātalaṃ kaphapittajit // (261.3) Par.?
lajjālu
lajjālur medinī spṛkkā khādirī gandhakāriṇī / (262.1) Par.?
namakārī śamīpattrā samaṅgā raktapādikā // (262.2) Par.?
lajjāluḥ śītalā tiktā kaṣāyā śleṣmapittajit / (263.1) Par.?
raktapittamatīsāraṃ yonirogaṃ vināśayet // (263.2) Par.?
somavallī
somavallī yajñanetā somakṣīrī dvijapriyā / (264.1) Par.?
somavallī tridoṣaghnī kaṭustiktā rasāyanī // (264.2) Par.?
musalī
musalī khalinī tālapatrī kāñcanapuṣpikā / (265.1) Par.?
mahāvṛṣyā vṛṣyakandā kharjūrī tālamūlikā // (265.2) Par.?
musalī madhurā vṛṣyā vīryoṣṇā bṛṃhaṇī guruḥ / (266.1) Par.?
tiktā rasāyanī hanti gudajānanilaṃ tathā // (266.2) Par.?
kapikacchu
kapikacchuḥ svayaṅguptā kaṇḍūrā durabhigrahā / (267.1) Par.?
caṇḍātmaguptā lāṅgūlī markaṭī syāttu harṣiṇī // (267.2) Par.?
kapikacchuḥ paraṃ vṛṣyā madhurā bṛṃhaṇī guruḥ / (268.1) Par.?
tadbījaṃ vātaśamanaṃ vājīkaraṇamuttamam // (268.2) Par.?
putrajīva
putrajīvo garbhakaro yaṣṭipuṣpo 'rthasādhanaḥ / (269.1) Par.?
putrajīvo gurur vṛṣyo garbhadaḥ śleṣmavātakṛt // (269.2) Par.?
vandhyākarkoṭikā
vandhyākarkoṭikā devī kumārī viṣanāśinī / (270.1) Par.?
manojñā nāgadamanī vandhyā yogeśvarī smṛtā // (270.2) Par.?
vandhyākarkoṭikā laghvī kaphanud vraṇaśodhinī / (271.1) Par.?
sarpadarpaharā tīkṣṇā visarpaviṣavāriṇī // (271.2) Par.?
viṣṇukrāntā
viṣṇukrāntā nīlapuṣpī jayā vaśyāparājitā / (272.1) Par.?
viṣṇukrāntā kaṭurmedhyā kṛmivraṇakaphān jayet // (272.2) Par.?
śaṅkhapuṣpī
śaṅkhapuṣpī śaṅkhanāmnī kirīṭī kambumālinī / (273.1) Par.?
kambupuṣpī smṛtihitā medhyā vanavilāsinī // (273.2) Par.?
śaṅkhapuṣpī sarā medhyā matā ceto'vikāriṇī / (274.1) Par.?
rasāyanī kaṣāyoṣṇāsmṛtimehavināśinī / (274.2) Par.?
dugdhikā
dugdhikā madhuparṇī syātkṣīriṇī svādupuṣpikā / (274.3) Par.?
kṣudraparṇī payasyā ca pramehaghnī madhucchadā / (274.4) Par.?
nāgārjunī nāgasahā kumāratilakā parā // (274.5) Par.?
dugdhikoṣṇā gurū rūkṣā vātalā garbhakāriṇī / (275.1) Par.?
svādurviṣṭambhinī vṛṣyā kaphakuṣṭhakṛmīñjayet // (275.2) Par.?
arkapuṣpī
arkapuṣpī krūrakarmā jalakāmā bhiriṇḍikā / (276.1) Par.?
arkapuṣpī kṛmiśleṣmamehacittavikārahṛt // (276.2) Par.?
bhallātaka
bhallātako 'nalo bhallī vīravṛkṣo 'gnivaktrakaḥ / (277.1) Par.?
aruṣkarastathāruṣkas tapano 'gnimukhī dhanuḥ // (277.2) Par.?
bhallātakaḥ kaṣāyoṣṇaḥ śukralo madhuro laghuḥ / (278.1) Par.?
vātaśleṣmodarānāhakuṣṭhārśograhaṇīgadān / (278.2) Par.?
hanti gulmajvaraśvitravahnimāndyakṛmivraṇān // (278.3) Par.?
cirapoṭa
cirapoṭā dīrghapatrā kuntalas tiktakā matā / (279.1) Par.?
cirapoṭā himā rūkṣā bhedanī śvāsakāsajit // (279.2) Par.?
droṇapuṣpī
droṇapuṣpī śvasanakā pālindī kumbhayonikā / (280.1) Par.?
chattrātichattrikā droṇā kauṇḍinyo vṛkṣasārakaḥ // (280.2) Par.?
droṇapuṣpī gurū rūkṣā svādūṣṇā vātapittanut / (281.1) Par.?
bhedanī kāmalāśophakaphakṛmiharā laghuḥ // (281.2) Par.?
brāhmī
brāhmī sarasvatī somā satyāhvā brahmacāriṇī / (282.1) Par.?
maṇḍūkaparṇī māṇḍūkī tvāṣṭrī divyā mahauṣadhī // (282.2) Par.?
kapotavaṅkā munikā lāvaṇyā somavallarī / (283.1) Par.?
brāhmī sarā himā svādurlaghur medhyā rasāyanī // (283.2) Par.?
svaryā smṛtipradā kuṣṭhapāṇḍumehāsrakāsajit / (284.1) Par.?
viṣaśophajvaraharā tadvanmaṇḍūkaparṇinī // (284.2) Par.?
suvarcalā
suvarcalārkakāntā syātsūryabhaktā sukhodbhavā / (285.1) Par.?
sūryāvartā raviprītā tvanyā brahmasuvarcalā // (285.2) Par.?
suvarcalā guruḥ śītā mūtralā kaphavātajit / (286.1) Par.?
anyoṣṇā kuṣṭhamehāśmakṛcchrajvaraharā laghuḥ // (286.2) Par.?
matsyākṣī
matsyākṣī bāhlikā matsyagandhir matsyādanī tathā / (287.1) Par.?
matsyākṣī grāhiṇī tiktā kuṣṭhapittakaphāsranut // (287.2) Par.?
jalapippalī
jalapippalyambuvallī pattūraḥ kañcaṭaṃ tathā / (288.1) Par.?
jalapippalikā hṛdyā cakṣuṣyā śukralā laghuḥ / (288.2) Par.?
saṅgrāhiṇī himā rūkṣā raktadāhavraṇāpahā // (288.3) Par.?
gojihvā
gojihvā gojikā gobhī dīrghikā kharaparṇinī / (289.1) Par.?
gojihvā vātalā śītā grāhiṇī kaphapittanut / (289.2) Par.?
hṛdyā pramehakāsāsravraṇajvaraharā laghuḥ // (289.3) Par.?
nāgāhvā
nāgāhvā damanī nāgagandhā bhujagaparṇinī / (290.1) Par.?
syānnāgadamanī vraṇyā lūtāsarpaviṣāpahā // (290.2) Par.?
guñjā
guñjā śikhaṇḍikā tāmrā raktikā kākaṇantikā / (291.1) Par.?
śvetānyā cakrikā cūḍā durmukhī kākapīlukā // (291.2) Par.?
guñjā keśyā balakarī tvacyā pittakaphāpahā / (292.1) Par.?
netrāmayaharā hanti kaṇḍūgrahavraṇān / (292.2) Par.?
kṛmīndraluptakuṣṭhāni tadvacchvetātiśasyate // (292.3) Par.?
vellāntara
vellantaro dīrghapatro vīradrur bahupattrakaḥ / (293.1) Par.?
vellantaro 'nudgrāhī kaphakṛcchrānilārtijit // (293.2) Par.?
vandāka
vandākaḥ syādvṛkṣaruhā śekharī kāmavṛkṣakaḥ / (294.1) Par.?
vṛkṣādanī kāmataruḥ kāminī pādarohiṇī / (294.2) Par.?
vandākaḥ kaphavātāsravakṣovraṇaviṣāpahaḥ // (294.3) Par.?
piṇḍāra
piṇḍāraḥ karahāṭaḥ syāt tīkṣṇakīlaḥ kuraṅgakaḥ / (295.1) Par.?
piṇḍāro madhuraḥ śītaḥ śothapittakaphāpahaḥ // (295.2) Par.?
chikkikā
chikkikā kṣavakaḥ krūro nāsāsaṃvedanaḥ kaṭuḥ / (296.1) Par.?
chikkikā pittalā kuṣṭhakṛmivātakaphāpahā // (296.2) Par.?
rohita
rohito dāḍimīpuṣpo rohītaḥ kūṭaśālmaliḥ / (297.1) Par.?
plīhā rohiṇī rohī raktaghnaḥ pārijātakaḥ / (297.2) Par.?
rohītakaḥ sagulmayakṛtplīhodarāpahaḥ // (297.3) Par.?
mocaka
mocakaḥ syānmocarasaḥ śālmalīveṣṭakaḥ smṛtaḥ / (298.1) Par.?
mocaniryāsakaḥ piccho mocasrāvī ca veṣṭakaḥ // (298.2) Par.?
mocakaḥ śītalo grāhī gururvṛṣyo'tisārajit / (299.1) Par.?
pravāhikāmavātāsrakaphadāhanibarhaṇaḥ // (299.2) Par.?
ajagandhā
ajagandhā bastagandhā kavarī pūtibarbarī / (300.1) Par.?
ajagandhā laghū rucyā hṛdyāsrakaphavātanut // (300.2) Par.?
saireyaka
saireyakaḥ sahacaraḥ saireyaḥ kiṅkirātakaḥ / (301.1) Par.?
dāsīsahacaro jhiṇṭī sairyako mṛdukaṇṭakaḥ // (301.2) Par.?
raktapuṣpaḥ kuravakaḥ pīto jñeyaḥ kuraṇṭakaḥ / (302.1) Par.?
nīlaścārtagalaḥ prokto bāṇaodanapākyapi // (302.2) Par.?
saireyaḥ kuṣṭhavātāsrakaphakaṇḍūviṣāpahaḥ / (303.1) Par.?
tiktoṣṇo madhuraḥ keśyaḥ susnigdhaḥ keśarañjanaḥ // (303.2) Par.?
śvetaspandā
śvetaspandā śvetapuṣpā kaṭabhī girikarṇikā / (304.1) Par.?
sitāparājitā śvetā viṣaghnī mehanāśinī // (304.2) Par.?
nīlaspandā vyaktagandhā nīlapuṣpā gavādinī / (305.1) Par.?
śvetaspandādvayaṃ śītaṃ grahaghnaṃ dṛṣṭikaṇḍuhṛt / (305.2) Par.?
kuṣṭhaśūlatridoṣāmaśophavraṇaviṣāpaham // (305.3) Par.?
ikṣura
ikṣuraḥ kṣurako 'vyaṇḍaḥ kokilākṣaḥ kṣuraḥ smṛtaḥ / (306.1) Par.?
tailakaṇṭas tikṣur ikṣuvālikā cekṣugandhikā / (306.2) Par.?
kṣurakaḥ vṛṣyo gururvātakaphāsrajit // (306.3) Par.?
kārpāsa
kārpāsaḥ paṭalastūlaśchādano bādaraḥ picuḥ / (307.1) Par.?
kārpāsako laghuḥ koṣṇo madhuro vātanāśanaḥ / (307.2) Par.?
tadbījaṃ vṛṣyaṃ snigdhaṃ kaphakaraṃ guru // (307.3) Par.?
ārāmaśītalā
ārāmaśītalā devagandhā kukkuramardanaḥ / (308.1) Par.?
ārāmaśītalā śītā kaṭuḥ pittakaphāsrajit // (308.2) Par.?
kukkuradru
kukkuradrustāmracūḍaḥ sūkṣmapattro mṛducchadaḥ / (309.1) Par.?
kukkuraḥ kaṭustikto jvararaktakaphāpahaḥ // (309.2) Par.?
vāmī
vāmī śaṅkhadharā dhārī brāhmī ca hilamocikā / (310.1) Par.?
śothaharā kuṣṭhapittaśleṣmaharā sarā // (310.2) Par.?
balāmoṭā
balāmoṭā japā sūkṣmapattrā jñeyāparājitā / (311.1) Par.?
balā viṣaśleṣmakṛminudvijayapradā // (311.2) Par.?
śarapuṅkhā
śarapuṅkhā kālaśākaṃ plīhāriḥ kālikā matā / (312.1) Par.?
puṅkhā yakṛtplīhaduṣṭavraṇaviṣāpahā / (312.2) Par.?
tiktā kaṣāyā kāsaśvāsajvaraharā laghuḥ // (312.3) Par.?
mayūrāhvā
mayūrāhvā śikhā jñeyā sāhasrī madhukachadā / (313.1) Par.?
mayūraśikhā laghvī pittaśleṣmātisārajit // (313.2) Par.?
lakṣmaṇā
lakṣmaṇā putradā raktabindupattrā ca nāginī / (314.1) Par.?
gokṣīrasadṛśaṃ puṣpaṃ romavallisamanvitam // (314.2) Par.?
raktabinduyutaṃ patraṃ lakṣmaṇākāra ucyate / (315.1) Par.?
lakṣmaṇā garbhadā śītā sarā vṛṣyā doṣanut // (315.2) Par.?
māṃsarohiṇī
māṃsarohiṇyatiruhā vṛntā carmakaṣā kasā / (316.1) Par.?
syānmāṃsarohiṇī vṛṣyā sarā doṣatrayāpahā // (316.2) Par.?
asthisaṃhāraka
asthisaṃhārako vajravallarī kroṣṭughaṇṭikā / (317.1) Par.?
vajrāṅgī granthimānvajrī proktā syādasthiśṛṅkhalā / (317.2) Par.?
asthisaṃhārakaḥ śīto vṛṣyo vātaharo 'sthiyuk // (317.3) Par.?
arka
arkaḥ sūryāhvayaḥ kṣīrī sadāpuṣpo vikīraṇaḥ / (318.1) Par.?
mandāro vasuko'larko rājārko dīrghapuṣpakaḥ // (318.2) Par.?
arkadvayaṃ saraṃ vātakuṣṭhakaṇḍūgrahavraṇān / (319.1) Par.?
nihanti plīhagulmārśoyakṛcchūlodarakṛmīn // (319.2) Par.?
karavīra
karavīro 'śvahā śvetapuṣpaḥ syācchvetakumbhakaḥ / (320.1) Par.?
yāvānī
yāvānī yāvanī tīvrā turuṣkā madakāriṇī / (320.2) Par.?
yavānī pācanī rūkṣā grāhiṇī mādinī guruḥ // (320.3) Par.?
tilabheda
tilabhedaḥ khasatilaḥ śubhrapuṣpo lasatphalaḥ / (321.1) Par.?
vṛṣyo balyaḥ khasatilaḥ śleṣmalo vātajit guruḥ / (321.2) Par.?
valkalastatphalodbhūto rūkṣo grāhī viśoṣaṇaḥ // (321.3) Par.?
aphūka
aphūkaṃ tadrasodbhūtamahiphenamaphenakam / (322.1) Par.?
aphūkaṃ śoṣaṇaṃ grāhi śleṣmaghnaṃ vātapittalam // (322.2) Par.?
chilihiṇṭa
chilihiṇṭo mahāmūlaḥ pātālagaruḍāhvayaḥ / (323.1) Par.?
chilihiṇṭaḥ paraṃ vṛṣyaḥ śleṣmalaḥ pavanāpahaḥ // (323.2) Par.?
yo rājñāṃ mukhatilakaḥ kaṭāramalastena śrīmadananṛpeṇa nirmite'tra / (324.1) Par.?
granthe'bhūnmadanavinodanāmni pūrṇo vargo'yaṃ lalitapadāṅkito 'bhayādiḥ // (324.2) Par.?
Duration=1.4337379932404 secs.