Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Lexicography, Materia medica, Mineralogy, jewels, metals, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4587
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra virājitamadhyasadabjaṃ śrīruciram paramakṣaram ekam / (1.1) Par.?
śrīmadanakṣitipāla sadā te viṣṇupadaṃ vipadaṃ vinihantu // (1.2) Par.?
śuṇṭhī
śuṇṭhī viśvauṣadhaṃ viśvaṃ kaṭu bhadraṃ kaṭūtkaṭam / (2.1) Par.?
mahauṣadhaṃ śṛṅgaveraṃ nāgaraṃ viśvabheṣajam // (2.2) Par.?
śuṇṭhī rucyāmavātaghnī pācanī kaṭukā laghuḥ / (3.1) Par.?
snigdhoṣṇā madhurā pāke kaphavātavibandhanut // (3.2) Par.?
vṛṣyā svaryā vamiśvāsakāsaśūlahṛdāmayān / (4.1) Par.?
hanti ślīpadaśophārśaānāhodaramārutān // (4.2) Par.?
ārdraka
ārdrakaṃ śṛṅgaveraṃ tat kandauṣadhamudāhṛtam / (5.1) Par.?
ārdrakaṃ nāgaraguṇaṃ bhedanaṃ dīpanaṃ guru // (5.2) Par.?
marica
maricaṃ vallijaṃ tīkṣṇaṃ malinaṃ śyāmamūṣaṇam / (6.1) Par.?
maricaṃ kaṭukaṃ tīkṣṇaṃ dīpanaṃ kaphavātanut // (6.2) Par.?
uṣṇam pittakaraṃ rūkṣaṃ śvāsakāsakṛmīñjayet // (7) Par.?
tadārdraṃ madhuram pāke nātyuṣṇaṃ kaṭukaṃ guru / (8.1) Par.?
kiṃcittīkṣṇaguṇaṃ śleṣmapraseki syādapittalam // (8.2) Par.?
pippalī
pippalī capalā kṛṣṇā māgadhī magadhā kaṇā / (9.1) Par.?
viśvopakulyā vaidehī śauṇḍī syāt tīkṣṇataṇḍulā // (9.2) Par.?
pippalī dīpanī vṛṣyā svādupākā rasāyanī / (10.1) Par.?
atyuṣṇā kaṭukā snigdhā kaphavātaharā laghuḥ // (10.2) Par.?
pittalā recanī hanti śvāsakāsodarajvarān / (11.1) Par.?
kuṣṭhapramehagulmārśaḥplīhaśūlāmamārutān // (11.2) Par.?
ārdrā kaphapradā snigdhā śītalā madhurā guruḥ / (12.1) Par.?
tryūṣaṇa, caturūṣaṇa
viśvopakulyāmaricaistryūṣaṇaṃ kaṭukaṃ kaṭu / (12.2) Par.?
vyoṣaṃ kaṭutrayaṃ tatsyāt sagranthi caturūṣaṇam // (12.3) Par.?
tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān / (13.1) Par.?
gulmamehakaphasthaulyamedaḥślīpadapīnasān // (13.2) Par.?
pippalīmūla
kaṇāmūlaṃ kaṭugranthi pippalīmūlamūṣaṇam / (14.1) Par.?
ṣaḍgranthi granthikaṃ mūlaṃ magadhaṃ caṭikāśiraḥ // (14.2) Par.?
dīpanam pippalīmūlaṃ kaṭūṣṇaṃ pācanaṃ laghu / (15.1) Par.?
rūkṣaṃ pittakaram bhedi kaphavātodarāpaham // (15.2) Par.?
cavya
cavyaṃ cavanamuddiṣṭaṃ cavikā kolavallikā / (16.1) Par.?
pippalīmūlavattatsyādviśeṣād gudajāpaham // (16.2) Par.?
gajapippalī
tatphalaṃ śreyasī hastimagadhī gajapippalī / (17.1) Par.?
gajakṛṣṇā kaṭur vātaśleṣmanud vahnivardhinī // (17.2) Par.?
uṣṇā nihantyatīsāraśvāsakaṇṭhāmayakṛmīn // (18) Par.?
citraka
citrako hutabhugvyālo dāruṇo dahano 'ruṇaḥ / (19.1) Par.?
dvīpī pālī haviḥ pāṭhī vahnināmā viśeṣataḥ // (19.2) Par.?
citrakaḥ kaṭukaḥ pāke vahnivatpācano laghuḥ / (20.1) Par.?
rūkṣoṣṇo grahaṇīkuṣṭhaśophārśaḥkṛmikāsajit / (20.2) Par.?
śleṣmānilaharo grāhī tacchākaṃ śleṣmapittajit // (20.3) Par.?
pañcakola
pippalīmagadhāmūlacavyacitrakanāgaraiḥ / (21.1) Par.?
pañcakolaṃ kaphānāhagulmaśūlārucīr jayet / (21.2) Par.?
ṣaḍūṣaṇa
maricena yutaṃ tattu ṣaḍūṣaṇamudīritam // (21.3) Par.?
śatapuṣpā
śatapuṣpā śiphā śeṣā śatāhvā kāravī miśiḥ / (22.1) Par.?
avākpuṣpītvaticchatrā śvetikā māgadhī parā // (22.2) Par.?
śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ / (23.1) Par.?
uṣṇā jvarānilaśleṣmavraṇaśūlākṣiroganut / (23.2) Par.?
śvetikā tadguṇā proktā viśeṣād yoniśūlajit // (23.3) Par.?
miśreyā
miśreyā miśiśālinyau śālī śītaśivā matā / (24.1) Par.?
miśreyā dīpanī hṛdyā baddhaviṭkṛmikuṣṭhanut / (24.2) Par.?
rūkṣoṣṇā tatphalaṃ kāsavamiśleṣmānilāñjayet // (24.3) Par.?
methikā
methikā vastikā śelur ahilyā vanamethikā / (25.1) Par.?
ahilyālpaguṇā tasmād vājināṃ sā tu pūjitā // (25.2) Par.?
ajamodā
ajamodātyugragranthā modā hastimayūrakaḥ / (26.1) Par.?
kharāhvā kāravī vallī bastamodā ca markaṭaḥ // (26.2) Par.?
ajamodā kaṭustīkṣṇā dīpanī kaphavātanut / (27.1) Par.?
uṣṇā vidāhinī hṛdyā vṛṣyā baddhamalā laghuḥ // (27.2) Par.?
netrāmayakrimichardisidhmabastirujo jayet / (28) Par.?
jīraka
jīrakaṃ dīrghakaṃ śuklam ajājī kaṇajīrakam / (28.1) Par.?
jīrakaṃ jaraṇaṃ kṛṣṇaṃ varṣākālasugandhikam // (28.2) Par.?
kalikā bāṣpikā kuñciḥ kāravī copakuñcikā / (29.1) Par.?
pṛthvīkā suṣavī pṛthvī sthūlājājyupakālikā // (29.2) Par.?
jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu / (30.1) Par.?
saṃgrāhi pittalaṃ medhyaṃ garbhāśayaviśuddhikṛt / (30.2) Par.?
cakṣuṣyaṃ pavanādhmānagulmacchardibalāsajit // (30.3) Par.?
yavānī
yavānī dīpyako dīpyo dīpanīyā yavānikā / (31.1) Par.?
yavasāhogragandhā syādyavāhvā bhūkadambakaḥ // (31.2) Par.?
yavānī pācanī rucyā tīkṣṇoṣṇā kaṭukā laghuḥ / (32.1) Par.?
vātaśleṣmodarānāhaśūlakrimīñjayet // (32.2) Par.?
yavānīyā yavānī syāccauhāro jantunāśanaḥ / (33.1) Par.?
cauhārastadguṇaḥ prokto viśeṣāt kṛmināśanaḥ // (33.2) Par.?
ajagandhā
ajagandhā pūtikīṭā barbarī pūtibarbaraḥ / (34.1) Par.?
kāravī kharapuṣpā ca tuṅgī pūtimayūrakaḥ // (34.2) Par.?
ajagandhā kaṭustīkṣṇā rūkṣā hṛdyāgnivardhinī / (35.1) Par.?
dṛṣṭimāndyapradā laghvī śukravātakaphāpahā // (35.2) Par.?
vacā
vacogragandhā golomī ṣaḍgranthā jaṭilā matā / (36.1) Par.?
jaṭilā śataparvānyā lomaśā hemavatyapi // (36.2) Par.?
vacoṣṇā kaṭukā tiktā vāmanī svaravahnikṛt / (37.1) Par.?
apasmārakaphonmādabhūtaśūlānilāñjayet // (37.2) Par.?
hapuṣā
hapuṣā vapuṣā viśvā vigandhā viśvagandhikā / (38.1) Par.?
hapuṣā dīpanī tiktā kaṭūṣṇā tuvarā guruḥ // (38.2) Par.?
pittodarasamīrārśograhaṇīśophagulmajit // (39) Par.?
viḍaṅga
viḍaṅgaṃ jantuhananaṃ kṛmighnaṃ kṣudrataṇḍulā / (40.1) Par.?
bhūtaghnī taṇḍulā ghoṣā karālā mṛgagāminī // (40.2) Par.?
viḍaṅgaṃ kaṭu tiktoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu / (41.1) Par.?
gulmādhmānodaraśleṣmakṛmivātavibandhanut // (41.2) Par.?
dhānyāka
dhānyākaṃ dhānyakaṃ dhānyaṃ dhāneyaṃ ca vitunnakam / (42.1) Par.?
kustumburu tadārdraṃ tu dhānīdhāneyakālukāḥ // (42.2) Par.?
dhānyakaṃ tuvaraṃ snigdhamavṛṣyaṃ mūtralaṃ laghu / (43.1) Par.?
hṛdyaṃ rūkṣaṃ baddhaviṭkaṃ svādu pāke tridoṣanut // (43.2) Par.?
pācanaṃ śvāsakāsāsratṛṣṇāmārśaḥkṛmīñjayet / (44.1) Par.?
āhnīkā tadguṇā svādurviśeṣātpittanāśinī // (44.2) Par.?
hiṅgupattrī
hiṅgupattrī pṛthustanvī pṛthvīkā cārupattrikā / (45.1) Par.?
bāṣpikā kāravī tanvī bilvikā dīrghikā tathā // (45.2) Par.?
hiṅgupattrī parā veṇupattrī hiṅguśivāṭikā / (46.1) Par.?
jantukā rāmaṭhī nāḍī piṇḍā hiṅguphalā matā // (46.2) Par.?
hiṅgupattrīdvayaṃ hṛdyaṃ tīkṣṇoṣṇaṃ pācanaṃ kaṭu / (47.1) Par.?
hṛdvastirugvibandhārśaḥśleṣmagulmānilāpaham // (47.2) Par.?
hiṅgu
hiṅgur bāhlīkam atyugraṃ rāmaṭham bhūtanāśanam / (48.1) Par.?
agūḍhagandhaṃ jaraṇaṃ jantukaṃ śūlanāśanam // (48.2) Par.?
hiṅgūṣṇam pācanaṃ rucyaṃ tīkṣṇoṣṇaṃ kaphavātajit / (49.1) Par.?
śūlagulmodarānāhakṛmijit pittavarddhanam // (49.2) Par.?
vaṃśalocanā
vaṃśajā vaiṇavī kṣīrī tvakkṣīrī vaṃśarocanā / (50.1) Par.?
tugākṣīrī tugā vāṃśī vaṃśakṣīrī śubhā sitā // (50.2) Par.?
bṛṃhaṇī vaṃśajā vṛṣyā śītalā madhurā jayet / (51.1) Par.?
tṛṣṇājvarakṣayaśvāsakāsapittāsrakāmalāḥ // (51.2) Par.?
saindhava
saindhavaṃ sindhujaṃ śuddhaṃ māṇimantham paṭūttamam / (52.1) Par.?
saindhavaṃ madhuraṃ hṛdyaṃ dīpanaṃ śītalaṃ laghu // (52.2) Par.?
cakṣuṣyam pācanaṃ snigdhaṃ vṛṣyaṃ doṣatrayāpaham / (53.1) Par.?
sauvarcala
sauvarcalaṃ sugandhākṣaṃ rucakam pūtigandhakam // (53.2) Par.?
sauvarcalaṃ vahnikaraṃ kaṭūṣṇaṃ viśadaṃ laghu / (54.1) Par.?
udgāraśuddhidaṃ sūkṣmaṃ vibandhānāhaśūlajit // (54.2) Par.?
viḍlavaṇa
viḍaṃ kṛtrimakam pākyaṃ dhūrtaṃ drāviḍam āsuram / (55.1) Par.?
viḍaṃ laghūṣṇaṃ viṣṭambhaśūlahṛdgauravārucīḥ / (55.2) Par.?
hantyānāhakaphau sūkṣmam adhovātānulomanam // (55.3) Par.?
sea salt
sāmudraṃ vārisaṃbhūtam akṣīvaṃ vaśiraṃ tathā / (56.1) Par.?
sāmudraṃ dīpanaṃ svādu nātyuṣṇam bhedanaṃ kaṭu / (56.2) Par.?
śleṣmalaṃ vātanuttiktam arūkṣaṃ nātipittalam // (56.3) Par.?
audbhida
audbhidaṃ bhūmijam bhaumam pārthivam pṛthivībhavam / (57.1) Par.?
audbhidaṃ raktalaṃ sūkṣmaṃ laghu vātānulomanam // (57.2) Par.?
gaḍa
gaḍākhyaṃ romalavaṇaṃ romaṃ śākambharībhavam / (58.1) Par.?
gaḍākhyaṃ laghu vātaghnam atyuṣṇam bhedi mūtralam // (58.2) Par.?
pāṃśulavaṇa
kṣāram pāṃsubhavaṃ tauṣamauṣaram pāṃsavaṃ vasu / (59.1) Par.?
kṣāraṃ guru kaṭu snigdhaṃ śleṣmalaṃ vātanāśanam // (59.2) Par.?
kācalavaṇa
kācaṃ trikūṭam pākyāhvaṃ lavaṇaṃ kācasambhavam / (60.1) Par.?
kācaṃ dīpanam atyuṣṇaṃ raktapittavivarddhanam // (60.2) Par.?
yavakṣāra
yavakṣāraḥ śūkapākyo yāvaśūko yavāgrajaḥ / (61.1) Par.?
svarjikā
svarjikā svarjikāpākyaḥ sukhavarcaḥ suvarci // (61.2) Par.?
yavakṣāro 'gnikṛd vātaśleṣmaśvāsagalāmayān / (62.1) Par.?
āmārśograhaṇīgulmayakṛtplīharujo jayet // (62.2) Par.?
svarjikālpaguṇā tasmād viśeṣād gulmaśūlajit // (63) Par.?
ṭaṅkaṇa
ṭaṅkaṇo mālatījāto drāvī lohaviśuddhikṛt / (64.1) Par.?
ṭaṅkaṇo'gnikaro rūkṣaḥ kaphaghno vātapittakṛt // (64.2) Par.?
sudhā
sudhāmṛtāhvayaḥ saudhabhūṣaṇaṃ kaṭhaśarkarā / (65.1) Par.?
sudhākṣāro 'gnisaṅkāśaḥ pākī kledī vidāraṇaḥ // (65.2) Par.?
palāśatilanālaśvadaṃṣṭrajaḥ kadalībhavaḥ / (66.1) Par.?
apāmārgārkasehuṇḍamuṣkakādisamudbhavāḥ // (66.2) Par.?
kṣārā vahnisamāḥ sarve pācanā bhedidāraṇāḥ / (67.1) Par.?
laghavaśchedinastīkṣṇāḥ śukraujodṛṣṭināśanāḥ // (67.2) Par.?
raktapittakarā ghnanti vibandhānāhapīnasān / (68.1) Par.?
yakṛtplīhabalāsāmagulmārśograhaṇīkṛmīn // (68.2) Par.?
yo rājñām pūrṇaḥ śuṇṭhyādiḥ khalu bhiṣajāṃ hitāya vargaḥ / (69.1) Par.?
iti śrīmadanapālaviracite nighaṇṭau śuṇṭhyādivargo dvitīyaḥ // (69.2) Par.?
Duration=0.37836599349976 secs.