Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Lexicography, Materia medica, Mineralogy, jewels, metals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5141
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti / (1.1) Par.?
acintyakṛtyaṃ puruṣaṃ purāṇaṃ gopatvam āptaṃ tamupāśrayāmi // (1.2) Par.?
gold:: synonyms
suvarṇaṃ kāñcanaṃ hema hāṭakaṃ taptakāñcanam / (2.1) Par.?
cāmīkaraṃ śātakumbhaṃ tapanīyaṃ ca rukmakam / (2.2) Par.?
jāmbūnadaṃ hiraṇyaṃ ca svaralaṃ jātarūpakam // (2.3) Par.?
gold:: medic. properties
suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam // (3) Par.?
kāntipradaṃ viṣonmādatridoṣajvaraśoṣajit / (4.1) Par.?
kaṣāyaṃ tiktamadhuraṃ suvarṇaṃ guru lekhanam // (4.2) Par.?
silver:: synonyms
rūpyakaṃ rajataṃ rūpyaṃ tāraṃ śvetaṃ vasūttamam / (5.1) Par.?
silver:: medic. properties
rūpyaṃ śītaṃ saraṃ vātapittahāri rasāyanam // (5.2) Par.?
lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram / (6.1) Par.?
vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate // (6.2) Par.?
copper:: synonyms
tāmraṃ mlecchamukhaṃ śulvaṃ naipālaṃ ravināmakam / (7.1) Par.?
udumbaraṃ sūryapriyaṃ raktajaṃ raktadhātukam // (7.2) Par.?
copper:: medic. properties
tāmraṃ saraṃ laghu svādu śītaṃ pittakaphāpaham / (8.1) Par.?
ropaṇaṃ pāṇḍukuṣṭhārśaḥśvayathuśvāsakāsajit // (8.2) Par.?
bronze:: synonyms
kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam / (9.1) Par.?
kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram // (9.2) Par.?
brass:: synonyms
pītalohaṃ siṃhalakaṃ kapilaṃ saukumārakam / (10.1) Par.?
vartalohaṃ trilohaṃ ca rājarītirmaheśvarī / (10.2) Par.?
brass:: medic. properties
pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut // (10.3) Par.?
tin:: synonyms
raṅkakaṃ tīrakaṃ vaṅgaṃ trapu syātkaraṭī ghanam / (11.1) Par.?
tin:: medic. properties
raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / (11.2) Par.?
nihanti pāṃḍuṃ saśvāsaṃ dṛśyamīṣattu pittalam // (11.3) Par.?
zinc:: synonyms
jasadaṃ raṅkasadṛśaṃ ditihetuśca tanmatam / (12.1) Par.?
zinc:: medic. properties
jasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt / (12.2) Par.?
cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // (12.3) Par.?
lead:: synonyms
sīsaṃ dhātumalaṃ nāgamuragaṃ paripiṣṭakam / (13.1) Par.?
javaneṣṭaṃ ca bhujagaṃ visṛṣṭaṃ kṛṣṇakaṃ viduḥ / (13.2) Par.?
sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // (13.3) Par.?
loha
lohaṃ śastram ayaḥ kuṣṭhaṃ vyaṅgaṃ pārāvataṃ ghanam / (14.1) Par.?
kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ // (14.2) Par.?
iron:: medic. properties
lohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut / (15.1) Par.?
śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam // (15.2) Par.?
śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet / (16.1) Par.?
maṇḍūra:: medic. properties
tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam // (16.2) Par.?
mercury
pāradaścapalo hemanidhiḥ sūto rasottamaḥ / (17.1) Par.?
trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ // (17.2) Par.?
rasendraśceti vikhyāto rasaloho mahārasaḥ / (18.1) Par.?
mercury:: medic. properties
pāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ // (18.2) Par.?
abhra
abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam / (19.1) Par.?
abhra:: medic. properties
abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut // (19.2) Par.?
gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam / (20.1) Par.?
kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam // (20.2) Par.?
sulfur
gandhakaḥ saugandhako lekhī gandhāśmā gandhapītakaḥ / (21.1) Par.?
lelītako balivasā vegandho gandhako baliḥ // (21.2) Par.?
sulfur:: medic. properties
gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ / (22.1) Par.?
hanti kuṣṭhakṣayaplīhakaphavātarasāmayān // (22.2) Par.?
mākṣika
mākṣikaṃ dhātumākṣīkaṃ tāpyaṃ tāpījamucyate / (23.1) Par.?
mākṣika:: medic. properties
mākṣikaṃ tuvaraṃ vṛṣyaṃ svaryaṃ laghu rasāyanam // (23.2) Par.?
cakṣuṣyaṃ kuṣṭhaśophārśomehabastyartipāṇḍutāḥ / (24.1) Par.?
vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān // (24.2) Par.?
manaḥśilā
manaḥśilā śilā golā naipālī kunaṭī kulā / (25.1) Par.?
divyauṣadhirnāgamātā manoguptā mano'mbikā // (25.2) Par.?
manaḥśilā:: medic. properties
manaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ / (26.1) Par.?
tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit // (26.2) Par.?
haritāla
haritālamalaṃ tālaṃ godantaṃ naṭabhūṣaṇam / (27.1) Par.?
haritāla:: medic. properties
haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet / (27.2) Par.?
kaṇḍūkuṣṭhāsyarogāṃśca kaphapittakacagrahān // (27.3) Par.?
gairika
gairikaṃ raktapāṣāṇaṃ girimṛcca gavedhukam / (28.1) Par.?
svarṇagairika
svarṇavarṇaṃ paraṃ svarṇamaṇḍalaṃ svarṇagairikam // (28.2) Par.?
gairika:: medic. properties
gairikaṃ dāhapittāsrakaphahikkāviṣāpaham / (29.1) Par.?
cakṣuṣyamanyattadvacca viśeṣādvāntināśanam // (29.2) Par.?
tuttha
tutthaṃ karpūrikātuttham amṛtāsaṅgam ucyate / (30.1) Par.?
mayūragrīvakaṃ cānyacchikhikaṇṭhaṃ ca tutthakam // (30.2) Par.?
tuttha:: medic. properties
tutthakaṃ lekhanaṃ bhedi kaṇḍūkuṣṭhaviṣāpaham / (31.1) Par.?
kaphakrimiharaṃ tadvadanyaccakṣuṣyamuttamam // (31.2) Par.?
kāsīsa
kāsīsaṃ dhātukāsīsaṃ khecaraṃ taptalomaśam / (32.1) Par.?
aparaṃ puṣpakāsīsaṃ tuvaraṃ vastrarāgadhṛk // (32.2) Par.?
kāsīsa:: medic. properties
kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam / (33.1) Par.?
hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān // (33.2) Par.?
hiṅgula
hiṃgulaṃ daradaṃ mlecchaṃ saikataṃ cūrṇapāradam / (34.1) Par.?
hiṅgula:: medic. properties
hiṃgulaṃ pittakaphanuccakṣuṣyaṃ viṣakuṣṭhahṛt // (34.2) Par.?
sindūra
sindūraṃ nāgajaṃ raktaṃ śrīmacchṛṅgārabhūṣaṇam / (35.1) Par.?
vasantamaṇḍanaṃ nāgaraktaṃ raktarajastathā // (35.2) Par.?
sindūra:: medic. properties
sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham / (36.1) Par.?
bhagnasandhānajananaṃ vraṇaśodhanaropaṇam // (36.2) Par.?
sauvīra
sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam / (37.1) Par.?
srotoñjana
srotoñjanaṃ tu srotojaṃ nadījaṃ yāmunaṃ varam // (37.2) Par.?
sauvīra:: medic. properties
sauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphavātajit / (38.1) Par.?
sidhmākṣayāsranucchītaṃ sroto'ñjanam apīdṛśam // (38.2) Par.?
rasāñjana
rasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam / (39.1) Par.?
rasāgryaṃ kṛtrimaṃ tārkṣyaṃ dārvyaṃ dārvīrasodbhavam // (39.2) Par.?
rasāñjana:: medic. properties
rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit / (40.1) Par.?
uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣajit // (40.2) Par.?
puṣpāñjana
puṣpāñjanaṃ puṣpaketuṃ rītijaṃ kusumāñjanam / (41.1) Par.?
puṣpāñjana:: medic. properties
puṣpāñjanaṃ kṣāramuṣṇaṃ kācāmapaṭalāpaham // (41.2) Par.?
śilājatu
śilājatūṣṇajaṃ śailaniryāso giriśāhvayam / (42.1) Par.?
śilāhvaṃ girijaṃ śailaṃ śaileyaṃ girijatvapi // (42.2) Par.?
śilājatu:: medic. properties
śilājatūṣṇaṃ kaṭukaṃ yogavāhi rasāyanam / (43.1) Par.?
chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ / (43.2) Par.?
hanti śvāsakṣayonmādaraktaśophakaphakrimīn // (43.3) Par.?
bola
bolaṃ gandharasaṃ vīraṃ nirlohaṃ barbaraṃ calam / (44.1) Par.?
sugandhi nālikā piṇḍaṃ rasagandhaṃ ca taddvidhā // (44.2) Par.?
bola:: medic. properties
bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam / (45.1) Par.?
jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśodhanam // (45.2) Par.?
sphaṭikā
sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā / (46.1) Par.?
saurāṣṭrī
āḍakī tuvarā tvanyā mṛttikā suramṛttikā // (46.2) Par.?
sphaṭikā:: medic. properties
sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān / (47.1) Par.?
nihanti śvitravīsarpāṃstuvarī tadguṇā matā // (47.2) Par.?
samudraphena
samudrapheno ḍiṇḍīraḥ pheno vārikapho dvijaḥ / (48.1) Par.?
samudraphena:: medic. properties
samudraphenaścakṣuṣyo lekhanaḥ śamanaḥ saraḥ // (48.2) Par.?
pravāla
pravālaṃ vidrumaṃ sindhur latāgraṃ raktavarṇakam / (49.1) Par.?
pravāla:: medic. properties
puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ // (49.2) Par.?
mauktika
mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / (50.1) Par.?
mauktika:: medic. properties
mauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam // (50.2) Par.?
māṇikya
māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam // (51) Par.?
sūryakānta
sūryakāntaḥ sūryamaṇiḥ sūryākṣo dahanopalaḥ // (52) Par.?
candrakānta
candrakāntaścandramaṇiḥ sphaṭikaḥ sphaṭikopalaḥ // (53) Par.?
gomeda
gomedaṃ sundaraṃ pītaṃ ratnaṃ tṛṇacaraṃ tathā // (54) Par.?
vajra
hīrakaṃ bhiduraṃ vajraṃ sūcīvaktraṃ varāhakam // (55) Par.?
nīlamaṇi, vaiḍūrya
nīlaratnaṃ nīlamaṇirvaiḍūryaṃ bālavāyajam // (56) Par.?
marakata
gārutmataṃ marakataṃ dṛṣadgarbho harinmaṇiḥ // (57) Par.?
śukti
muktāsphoṭo'bdhimaṇḍūkī śuktir mauktikamandiram // (58) Par.?
ratna:: medic. properties
pravālamuktimāṇikyasūryaśītakaropalāḥ / (59.1) Par.?
gomedavajravaiḍūryanīlagārutmatādayaḥ // (59.2) Par.?
cakṣuṣyā lekhanāḥ śītāḥ kaṣāyā madhurāḥ sarāḥ / (60.1) Par.?
māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ // (60.2) Par.?
śaṅkha
śaṅkhaḥ kamburjaladharo vārijo dīrghaniḥsvanaḥ / (61.1) Par.?
śaṅkha:: medic. properties
śaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ // (61.2) Par.?
cakṣuṣyo lekhanaḥ paktiśūlapittavināśanaḥ / (62.1) Par.?
laghuśaṅkha:: medic. properties
śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit // (62.2) Par.?
laghuśaṅkha
śaṅkho laghuḥ śaṅkhanakaḥ śambuko vāriśuktayaḥ / (63.1) Par.?
kaparda
kapardāḥ kṣullakā jñeyā varāṭāśca varāṭikā / (63.2) Par.?
laghuśaṅkhādayaḥ śītā netraruksphoṭanāśanāḥ // (63.3) Par.?
khaṭinī
khaṭī makkollakhaṭinī śvetā nāḍītaraṅgakaḥ / (64.1) Par.?
gauḍapāṣāṇa
tadbhedo gauḍapāṣāṇaḥ kṣīrapāka udāhṛtaḥ / (64.2) Par.?
khaṭī:: medic. properties
khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ // (64.3) Par.?
paṅka, vālukā
paṅkaḥ kardamako jñeyo vālukā sikatā tathā / (65.1) Par.?
paṅka:: medic. properties
paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ / (65.2) Par.?
vālukā:: medic. properties
vālukā lekhanī śītā vraṇoraḥkṣatanāśinī // (65.3) Par.?
cumbaka
cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ / (66.1) Par.?
cumbaka:: medic. properties
cumbako lekhanaḥ śīto medoviṣagarāpahaḥ // (66.2) Par.?
kāca
kācaḥ kṛtrimaratnaṃ syād piṅgāṇaḥ kācabhājanam / (67.1) Par.?
kāca:: medic. properties
kāco vidāraṇo vraṇyaścakṣuṣyo lekhano laghuḥ // (67.2) Par.?
yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra / (68.1) Par.?
granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ // (68.2) Par.?
Duration=0.22766494750977 secs.