Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Teacher (guru) and pupil (śiṣya), ācārya, alms, bhikṣā, begging, bhikṣu, bhikṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15075
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Verhalten des gurus gegenber dem Schler
agniṣ ṭa āyuriti daṇḍamindro marudbhir iti śarāvaṃ kaṭhinaṃ vā bhaikṣapātraṃ dadyāt // (1) Par.?
bhavati bhikṣāṃ dehīti brāhmaṇo brūyāt kṣatriyo bhikṣāṃ bhavati dehīti vaiśyo bhikṣāṃ dehi bhavatīti // (2) Par.?
maunavratena brāhmaṇebhyo bhaikṣamāmam itarebhyo gṛhṇīyāt // (3) Par.?
yasya ta iti gurur bhaikṣam ādāya suśrava iti prokṣayati // (4) Par.?
haviṣāpūpalājasamāyutena mindāhutī hutvāntahomo hūyate // (5) Par.?
maunavratenā saṃdhyāgamāttiṣṭhati // (6) Par.?
tasmā āśramadharmāṇyācakṣīta // (7) Par.?
coditātikrame daṇḍena na hanyādduṣṭavākyairna śapaty atikramānurūpaṃ kṛcchramādiśati // (8) Par.?
guruṇā śiṣyo rakṣitavyo yasmācchiṣyakṛtaṃ duritaṃ prāpnoty avaśyam akurvantaṃ śiṣyaṃ tyajati // (9) Par.?
anyathā tyāge patnīputraśiṣyāṇāṃ patati // (10) Par.?
kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate // (11) Par.?
Duration=0.040340185165405 secs.