Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): house building, correct residence, śālākarman, vastukarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15161
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ye te śataṃ varuṇod uttamam ayāś cāgna āpaḥ sṛjantu snigdhānīti catvāro varuṇadaivatyāḥ // (1) Par.?
viśve devasya viśve adyeti dvau vaiśvadevau // (2) Par.?
ato devā idaṃ viṣṇus trīṇi padā viṣṇoḥ karmāṇi tadviṣṇoḥ paramaṃ tad viprāsa iti ṣaḍvaiṣṇavā dvāv ādyāv ity eke // (3) Par.?
rudramanyaṃ tryambakamiti dvau rudradaivatyau // (4) Par.?
brahma jajñānaṃ hiraṇyagarbha iti dvau brahmadaivatyau // (5) Par.?
miśravāsasa etān ghnataitāniti dvau kauberau // (6) Par.?
yuvam etāny agnīṣomāv ānyaṃ diva iti trayo 'gnīṣomīyāḥ // (7) Par.?
bṛhaspatir devānāṃ bṛhaspatiḥ somaṃ bṛhaspate ati yadupayāmagṛhīta iti catvāro bārhaspatyāḥ // (8) Par.?
trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ // (9) Par.?
yamo dādhāra namaste nirṛtaya iti dvau yāmyau // (10) Par.?
mitrasya carṣaṇīdhṛto mitro janān pra sa mitreti trayo maitrāḥ // (11) Par.?
bhūmiyajñadaivatyādayo vyāhṛtyantā ijyante // (12) Par.?
tasmād dvyuttaraṃ śatamāhutayo vāstusavanasyāntahomam iti vijñāyate // (13) Par.?
Duration=0.0415940284729 secs.