Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): annaprāśana, prāśanakarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15166
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
annaprāśana
atha ṣaṣṭhe māsyannaprāśanam // (1) Par.?
śuklapakṣe dine śuddhe tatrājyenāghāraḥ // (2) Par.?
dhātādi mūlahomaṃ pūrvavat trivṛtprāśanam // (3) Par.?
prāṅmukhaṃ maṅgalayuktaṃ kumāraṃ viṣṭaramāropya bhūr apām iti pāyasam annaṃ prāśayet // (4) Par.?
yoge yoge tavastaram ity ācamanaṃ dadāti // (5) Par.?
atha pravāsāgamanam // (6) Par.?
puṣpāpūpadakṣiṇādisambhārān kumāraṃ ca gṛhītvā kanikradādim ālayaṃ guhasya gacchet // (7) Par.?
pradakṣiṇam arcanaṃ praṇāmo guhasya // (8) Par.?
tacchiṣṭena puṣpādinā guhasya śeṣamiti tannāmohitvā bālam alaṃkṛtya śāntiṃ vācayitvā nivartayet // (9) Par.?
prokṣyāgataṃ somasya tvety aṅgam āropyāyuṣe varcasa iti pitā mūrdhni jighrati // (10) Par.?
vṛṣabhaṃ namaskṛtya dakṣiṇapāṇeḥ sāṅguṣṭham aṅgulīr gṛhītvā kaniṣṭhādy agnir āyuṣmān ityādikair visarjanam // (11) Par.?
āyuṣ ṭe viśvataḥ pratiṣṭha vāyāviti dakṣiṇādikarṇayor japanam udaṅmukhaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet // (12) Par.?
pādodakaṃ dattvā pūrvavat saguḍabhakṣyasyānnasya sapiṇḍaiḥ śrotriyaiḥ saha bhojanaṃ svastivācanam // (13) Par.?
piṇḍavardhanamiti vijñāyate // (14) Par.?
Duration=0.0277099609375 secs.