Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2479
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
meghaiḥ meduram ambaram vanabhuvaḥ śyāmāḥ tamāladrumaiḥ naktam bhīruḥ ayam tvam eva tat imam rādhe gṛham prāpaya / (1.1) Par.?
ittham nandanideśataḥ calitayoḥ pratyadhvakuñjadrumam rādhāmādhavayoḥ jayanti yamunākūle rahaḥkelayaḥ // (1.2) Par.?
vāgdevatācaritacitritacittasadmā padmāvatīcaraṇacāraṇacakravartī / (2.1) Par.?
śrīvāsudevaratikelikathāsametam etam karoti jayadevakaviḥ prabandham // (2.2) Par.?
vācaḥ pallavayati umāpatidharaḥ saṃdarbhaśuddhim girām jānīte jayadevaḥ eva śaraṇaḥ ślāghyaḥ durūhadrute / (3.1) Par.?
śṛṅgārottarasatprameyaracanaiḥ ācāryagovardhanaspardhī ko 'pi na viśrutaḥ śrutidharaḥ dhoyī kavikṣmāpatiḥ // (3.2) Par.?
yadi harismaraṇe sarasam manaḥ yadi vilāsakalāsu kutūhalam / (4.1) Par.?
madhurakomalakāntapadāvalīm śṛṇu tadā jayadevasarasvatīm // (4.2) Par.?
the avatāras
pralayapayodhijale dhṛtavān asi vedam vihitavahitracaritram akhedam / (5.1) Par.?
keśava dhṛtamīnaśarīra jaya jagadīśa hare // (5.2) Par.?
kṣitiḥ ativipulatare tava tiṣṭhati pṛṣṭhe dharaṇidharaṇakiṇacakragariṣṭhe / (6.1) Par.?
keśava dhṛtakacchaparūpa jaya jagadīśa hare // (6.2) Par.?
vasati daśanaśikhare dharaṇī tava lagnā śaśini kalaṅkakalā iva nimagnā / (7.1) Par.?
keśava dhṛtaśūkararūpa jaya jagadīśa hare // (7.2) Par.?
tava karakamalavare nakham adbhutaśṛṅgam dalitahiraṇyakaśiputanubhṛṅgam // (8.1) Par.?
keśava dhṛtanaraharirūpa jaya jagadīśa hare // (9.1) Par.?
chalayasi vikramaṇe balim adbhutavāmana padanakhanīrajanitajanapāvana / (10.1) Par.?
keśava dhṛtavāmanarūpa jaya jagadīśa hare // (10.2) Par.?
kṣatriyarudhiramaye jagat apagatapāpam snapayasi payasi śamitabhavatāpam // (11.1) Par.?
keśava dhṛtabhṛgupatirūpa jaya jagadīśa hare // (12.1) Par.?
vitarasi dikṣu raṇe dikpatikamanīyam daśamukhamaulibalim ramaṇīyam // (13.1) Par.?
keśava dhṛtarāmaśarīra jaya jagadīśa hare // (14.1) Par.?
vahasi vapuṣi viśade vasanam jaladābham halahatibhītimilitayamunābham // (15.1) Par.?
keśava dhṛtahaladhararūpa jaya jagadīśa hare // (16.1) Par.?
nindasi yajñavidheḥ ahaha śrutijātam sadayahṛdaya darśitapaśughātam // (17.1) Par.?
keśava dhṛtabuddhaśarīra jaya jagadīśa hare // (18.1) Par.?
mlecchanivahanidhane kalayasi karavālam dhūmaketum iva kim api karālam / (19.1) Par.?
keśava dhṛtakalkiśarīra jaya jagadīśa hare // (19.2) Par.?
śrījayadevakaveḥ idam uditam udāram śṛṇu sukhadam śubhadam bhavasāram / (20.1) Par.?
keśava dhṛtadaśavidharūpa jaya jagadīśa hare // (20.2) Par.?
vedān uddharate jagat nivahate bhūgolam udbibhrate daityam dārayate balim chalayate kṣatrakṣayam kurvate / (21.1) Par.?
paulastyam jayate halam kalayate kāruṇyam ātanvate mlecchān mūrchayate daśākṛtikṛte kṛṣṇāya tubhyam namaḥ // (21.2) Par.?
śritakamalākucamaṇḍala dhṛtakuṇḍala e / (22.1) Par.?
kalitalalitavanamāla jaya jayadeva hare // (22.2) Par.?
dinamaṇimaṇḍalamaṇḍana bhavakhaṇḍana e / (23.1) Par.?
munijanamānasahaṃsa jaya jayadeva hare // (23.2) Par.?
kāliyaviṣadharagañjana janarañjana e / (24.1) Par.?
yadukulanalinadineśa jaya jayadeva hare // (24.2) Par.?
madhumuranarakavināśana garuḍāsana e / (25.1) Par.?
surakulakelinidāna jaya jayadeva hare // (25.2) Par.?
amalakamaladalalocana bhavamocana e / (26.1) Par.?
tribhuvanabhavananidhāna jaya jayadeva hare // (26.2) Par.?
janakasutākṛtabhūṣaṇa jitadūṣaṇa e / (27.1) Par.?
samaraśamitadaśakaṇṭha jaya jayadeva hare // (27.2) Par.?
abhinavajaladharasundara dhṛtamandara e / (28.1) Par.?
śrīmukhacandracakora jaya jayadeva hare // (28.2) Par.?
śrījayadevakaveḥ idam kurute mudam e / (29.1) Par.?
maṅgalam ujjvalagītam jaya jayadeva hare // (29.2) Par.?
padmāpayodharataṭīparirambhalagnakāśmīramudritam uraḥ madhusūdanasya / (30.1) Par.?
vyaktānurāgam iva khelatanaṅgakhedasvedāmbupūram anupūrayatu priyam vaḥ // (30.2) Par.?
vasante vāsantīkusumasukumāraiḥ avayavaiḥ bhramantīm kāntāre bahuvihitakṛṣṇānusaraṇām / (31.1) Par.?
amandam kandarpajvarajanitacintākulatayā valadbādhām rādhām sarasam idam ūce sahacarī // (31.2) Par.?
lalitalavaṅgalatāpariśīlanakomalamalayasamīre madhukaranikarakarambitakokilakūjitakuñjakuṭīre / (32.1) Par.?
viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante // (32.2) Par.?
unmadamadanamanorathapathikavadhūjanajanitavilāpe alikulasaṃkulakusumasamūhanirākulabakulakalāpe // (33.1) Par.?
viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante // (34.1) Par.?
mṛgamadasaurabharabhasavaśaṃvadanavadalamālatamāle yuvajanahṛdayavidāraṇamanasijanakharucikiṃśukajāle // (35.1) Par.?
viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante // (36.1) Par.?
madanamahīpatikanakadaṇḍarucikesarakusumavikāse militaśilīmukhapāṭalipaṭalakṛtasmaratūṇavilāse / (37.1) Par.?
viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante // (37.2) Par.?
vigalitalajjitajagadavalokanataruṇakaruṇakṛtahāse virahinikṛntanakuntamukhākṛtiketakadanturitāśe / (38.1) Par.?
viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante // (38.2) Par.?
mādhavikāparimalalalite navamālikajātisugandhau munimanasām api mohanakāriṇi taruṇakāraṇabandhau / (39.1) Par.?
viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante // (39.2) Par.?
sphuradatimuktalatāparirambhaṇamukulitapulakitacūte vṛndāvanavipine parisaraparigatayamunājalapūte / (40.1) Par.?
viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante // (40.2) Par.?
śrījayadevabhaṇitam idam udayati haricaraṇasmṛtisāram sarasavasantasamayavanavarṇanam anugatamadanavikāram / (41.1) Par.?
viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante // (41.2) Par.?
daravidalitamallīvallicañcatparāgaprakaṭitapaṭavāsaiḥ vāsayan kānanāni / (42.1) Par.?
iha hi dahati cetaḥ ketakīgandhabandhuḥ prasaratasamabāṇaprāṇavatgandhavāhaḥ // (42.2) Par.?
unmīlanmadhugandhalubdhamadhupavyādhūtacūtaṅkurakrīḍatkokilakākalīkalakalaiḥ udgīrṇakarṇajvarāḥ / (43.1) Par.?
nīyante pathikaiḥ katham katham api dhyānavadhānakṣaṇaprāptaprāṇasamāsamāgamarasollāsaiḥ amī vāsarāḥ // (43.2) Par.?
anekanārīparirambhasambhramasphuranmanohārivilāsalālasam / (44.1) Par.?
murārim ārāt upadarśayantī asau sakhī samakṣam punaḥ āha rādhikām // (44.2) Par.?
candanacarcitanīlakalevarapītavasanavanamālī / (45.1) Par.?
kelicalanmaṇikuṇḍalamaṇḍitagaṇḍayugasmitaśālī / (45.2) Par.?
hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare // (45.3) Par.?
pīnapayodharabhāreṇa harim parirabhya sarāgam / (46.1) Par.?
gopavadhūḥ anugāyati kācit udañcitapañcamarāgam / (46.2) Par.?
hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare // (46.3) Par.?
kāpi vilāsavilolavilocanakhelanajanitamanojam / (47.1) Par.?
dhyāyati mugdhavadhūḥ adhikam madhusūdanavadanasarojam / (47.2) Par.?
hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare // (47.3) Par.?
kāpi kapolatale militā lapitum kimapi śrutimūle / (48.1) Par.?
cāru cucumba nitambavatī dayitam pulakaiḥ anukūle / (48.2) Par.?
hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare // (48.3) Par.?
kelikalākutukena ca kācit amum yamunājalakūle / (49.1) Par.?
mañjulavañjulakuñjagatam vicakarṣa kareṇa dukūle / (49.2) Par.?
hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare // (49.3) Par.?
karatalatālataralavalayāvalikalitakalasvanavaṃśe / (50.1) Par.?
rāsarase sahanṛtyaparā hariṇā yuvatiḥ praśaśaṃse / (50.2) Par.?
hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare // (50.3) Par.?
śliṣyati kāmapi cumbati kāmapi kāmapi ramayati rāmām / (51.1) Par.?
paśyati sasmitacāruparām aparām anugacchati vāmām / (51.2) Par.?
hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare // (51.3) Par.?
śrījayadevakaveḥ idam adbhutakeśavakelirahasyam / (52.1) Par.?
vṛndāvanavipine lalitam vitanotu śubhāni yaśasyam / (52.2) Par.?
hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare // (52.3) Par.?
viśveṣām anurañjanena janayan ānandam indīvaraśreṇīśyāmalakomalaiḥ upanayan aṅgaiḥ anaṅgotsavam / (53.1) Par.?
svacchandam vrajasundarībhiḥ abhitaḥ pratiaṅgam āliṅgitaḥ śṛṅgāraḥ sakhi mūrtimān iva madhau mugdhaḥ hariḥ krīḍati // (53.2) Par.?
adya utsaṅgavasadbhujaṅgakavalakleśāt iva īśācalam prāleyaplavanecchayā anusarati śrīkhaṇḍaśailānilaḥ / (54.1) Par.?
kiṃca snigdharasālamaulimukulāni ālokya harṣodayāt unmīlanti kuhūḥ kuhūḥ iti kalottālāḥ pikānām giraḥ // (54.2) Par.?
Duration=0.15443110466003 secs.