Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7534
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viharati vane rādhā sādhāraṇapraṇaye harau vigalitanijotkarṣāt īrṣyāvaśena gatā anyataḥ / (1.1) Par.?
kvacit api latākuñje guñjanmadhuvratamaṇḍalī mukharaśikhare līnā dīnā api uvāca rahaḥ sakhīm // (1.2) Par.?
saṃcaradadharasudhāmadhuradhvanimukharitamohanavaṃśam / (2.1) Par.?
calitadṛgañcalacañcalamaulikapolavilolavataṃsam // (2.2) Par.?
rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam // (3.1) Par.?
candrakacārumayūraśikhaṇḍakamaṇḍalavalayitakeśam / (4.1) Par.?
pracurapurandaradhanuranurañjitameduramudirasuveśam // (4.2) Par.?
rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam // (5.1) Par.?
gopakadambanitambavatīmukhacumbanalambhitalobham / (6.1) Par.?
bandhujīvamadhurādharapallavam ullasitasmitaśobham // (6.2) Par.?
rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam // (7.1) Par.?
vipulapulakabhujapallavavalayitaballavayuvatisahasram / (8.1) Par.?
karacaraṇorasi maṇigaṇabhūṣaṇakiraṇavibhinnatamisram // (8.2) Par.?
rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam // (9.1) Par.?
jaladapaṭalavaladinduvinindakacandanatilakalalāṭam / (10.1) Par.?
pīnaghanastanamaṇḍalamardananirdayahṛdayakapāṭam // (10.2) Par.?
rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam // (11.1) Par.?
maṇimayamakaramanoharakuṇḍalamaṇḍitagaṇḍam udāram / (12.1) Par.?
pītavasanam anugatamunimanujasurāsuravaraparivāram // (12.2) Par.?
rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam // (13.1) Par.?
viśadakadambatale militam kalikaluṣabhayaṃ śamayantam / (14.1) Par.?
mām api kimapi taraṅgadanaṅgadṛśā manasā ramayantam // (14.2) Par.?
rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam // (15.1) Par.?
śrījayadevabhaṇitam atisundaramohanamadhuripurūpam / (16.1) Par.?
haricaraṇasmaraṇam prati saṃprati puṇyavatām anurūpam // (16.2) Par.?
rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam // (17.1) Par.?
gaṇayati guṇagrāmam bhāmam bhramāt api na īhate vahati ca parītoṣam doṣam vimuñcati dūrataḥ / (18.1) Par.?
yuvatiṣu valattṛṣṇe kṛṣṇe vihāriṇi mām vinā punaḥ api manaḥ vāmam kāmam karoti karomi kim // (18.2) Par.?
nibhṛtanikuñjagṛham gatayā niśi rahasi nilīya vasantam / (19.1) Par.?
cakitavilokitasakaladiśā ratirabhasarasena hasantam // (19.2) Par.?
sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram // (20.1) Par.?
prathamasamāgamalajjitayā paṭucāṭuśataiḥ anukūlam / (21.1) Par.?
mṛdumadhurasmitabhāṣitayā śithilīkṛtajaghanadukūlam // (21.2) Par.?
sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram // (22.1) Par.?
kisalayaśayananiveśitayā ciram urasi mama eva śayānam / (23.1) Par.?
kṛtaparirambhaṇacumbanayā parirabhya kṛtādharapānam // (23.2) Par.?
sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram // (24.1) Par.?
alasanimīlitalocanayā pulakāvalilalitakapolam / (25.1) Par.?
śramajalasakalakalevarayā varamadanamadāt atilolam // (25.2) Par.?
sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram // (26.1) Par.?
kokilakalaravakūjitayā jitamanasijatantravicāram / (27.1) Par.?
ślathakusumākulakuntalayā nakhalikhitaghanastanabhāram // (27.2) Par.?
sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram // (28.1) Par.?
caraṇaraṇitamaṇinūpurayā paripūritasuratavitānam / (29.1) Par.?
mukharaviśṛṅkhalamekhalayā sakacagrahacumbanadānam // (29.2) Par.?
sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram // (30.1) Par.?
ratisukhasamayarasālasayā daramukulitanayanasarojam / (31.1) Par.?
niḥsahanipatitatanulatayā madhusūdanam uditamanojam // (31.2) Par.?
sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram // (32.1) Par.?
śrījayadevabhaṇitam idam atiśayamadhuripunidhuvanaśīlam / (33.1) Par.?
sukham utkaṇṭhitagopavadhūkathitam vitanotu salīlam // (33.2) Par.?
sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram // (34.1) Par.?
hastasrastavilāsavaṃśam anṛjubhrūvallimat ballavī vṛndotsāridṛgantavīkṣitam atisvedārdragaṇḍasthalam / (35.1) Par.?
mām udvīkṣya vilakṣitam smitasudhāmugdhānanam kānane govindam vrajasundarīgaṇavṛtam paśyāmi hṛṣyāmi ca // (35.2) Par.?
durālokastokastabakanavakāśokalatikāvikāsaḥ kāsāropavanapavano 'pi vyathayati / (36.1) Par.?
api bhrāmyadbhṛṅgīraṇitaramaṇīyā na mukulaprasūtiḥ cūtānām sakhi śikhariṇī iyam sukhayati // (36.2) Par.?
Duration=0.12535095214844 secs.