Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7535
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kaṃsāriḥ api saṃsāravāsanābandhaśṛṅkhalām / (1.1) Par.?
rādhām ādhāya hṛdaye tatyāja vrajasundarīḥ // (1.2) Par.?
itaḥ tataḥ tām anusṛtya rādhikām anaṅgabāṇavraṇakhinnamānasaḥ / (2.1) Par.?
kṛtānutāpaḥ sa kalindanandinītaṭāntakuñje viṣasāda mādhavaḥ // (2.2) Par.?
mām iyam calitā vilokya vṛtam vadhūnicayena / (3.1) Par.?
sāparādhatayā mām api na vāritātibhayena // (3.2) Par.?
harihari hatādaratayā gatā sā kupitā iva // (4.1) Par.?
kim kariṣyati kim vadiṣyati sā ciram viraheṇa / (5.1) Par.?
kim dhanena janena kim mama jīvitena gṛheṇa // (5.2) Par.?
harihari hatādaratayā gatā sā kupitā iva // (6.1) Par.?
cintayāmi tadānanam kuṭilabhru kopabhareṇa / (7.1) Par.?
śoṇapadmam iva upari bhramatā ākulam bhramareṇa // (7.2) Par.?
harihari hatādaratayā gatā sā kupitā iva // (8.1) Par.?
tām aham hṛdi saṃgatām aniśam bhṛśam ramayāmi / (9.1) Par.?
kim vane anusarāmi tām iha kim vṛthā vilapāmi // (9.2) Par.?
harihari hatādaratayā gatā sā kupitā iva // (10.1) Par.?
tanvi khinnam asūyayā hṛdayam tava ākalayāmi / (11.1) Par.?
tat na vedmi kutaḥ gatā asi na tena te anunayāmi // (11.2) Par.?
harihari hatādaratayā gatā sā kupitā iva // (12.1) Par.?
dṛśyase purataḥ gatāgatam eva me vidadhāsi / (13.1) Par.?
kim purā iva sasaṃbhramaṃ parirambhaṇam na dadāsi // (13.2) Par.?
harihari hatādaratayā gatā sā kupitā iva // (14.1) Par.?
kṣamyatām aparam kadāpi tava īdṛśam na karomi / (15.1) Par.?
dehi sundari darśanam mama manmathena dunomi // (15.2) Par.?
harihari hatādaratayā gatā sā kupitā iva // (16.1) Par.?
varṇitam jayadevakena hareḥ idam pravaṇena / (17.1) Par.?
kindubilvasamudrasambhavarohiṇīramaṇena // (17.2) Par.?
harihari hatādaratayā gatā sā kupitā iva // (18.1) Par.?
hṛdi bisalatāhāraḥ na ayam bhujaṅgamanāyakaḥ kuvalayadalaśreṇī kaṇṭhe na sā garaladyutiḥ / (19.1) Par.?
malayajarajaḥ na idam bhasma prihārahite mayi prahara na harabhrāntyā anaṅga krudhā kimu dhāvasi // (19.2) Par.?
pāṇau mā kuru cūtasāyakam amum mā cāpam āropaya krīḍānirjitaviśva mūrchitajanāghātena kim pauruṣam / (20.1) Par.?
tasyāḥ eva mṛgīdṛśaḥ manasijapreṅkhatkaṭākṣāśuga śreṇījarjaritam manāk api manaḥ na adya api saṃdhukṣate // (20.2) Par.?
bhrūcāpe nihitaḥ kaṭākṣaviśikhaḥ nirmātu marmavyathām śyāmātmā kuṭilaḥ karotu kabarībhāraḥ api mārodyamam / (21.1) Par.?
moham tāvat ayam ca tanvi tanutām bimbādharaḥ rāgavān sadvṛttastanamaṇḍalaḥ tava katham prāṇaiḥ mama krīḍati // (21.2) Par.?
tāni sparśasukhāni te ca taralāḥ snigdhāḥ dṛśoḥ vibhramāḥ tadvaktrāmbujasaurabham saḥ ca sudhāsyandī girām vakrimā / (22.1) Par.?
sā bimbādharamādhurī iti viṣayāsaṅge api cen mānasam tasyām lagnasamādhi hanta virahavyādhiḥ katham vardhate // (22.2) Par.?
bhrūpallavam dhanuḥ apāṅgataraṅgitāni bāṇāḥ guṇaḥ śravaṇapāliḥ iti smareṇa / (23.1) Par.?
tasyām anaṅgajayajaṅgamadevatāyām astrāṇi nirjitajaganti kim arpitāni // (23.2) Par.?
Duration=0.077122926712036 secs.