Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7538
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aham iha nivasāmi yāhi rādhām anunaya madvacanena ca ānayethāḥ / (1.1) Par.?
iti madhuripuṇā sakhī niyuktā svayam idam etya punaḥ jagāda rādhām // (1.2) Par.?
vahati malayasamīre madanam upanidhāya / (2.1) Par.?
sphuṭati kusumanikare virahihṛdayadalanāya // (2.2) Par.?
tava virahe vanamālī sakhi sīdati // (3.1) Par.?
dahati śiśiramayūkhe maraṇam anukaroti / (4.1) Par.?
patati madanaviśikhe vilapati vikalataraḥ ati // (4.2) Par.?
tava virahe vanamālī sakhi sīdati // (5.1) Par.?
dhvanati madhupasamūhe śravaṇam apidadhāti / (6.1) Par.?
manasi valitavirahe niśi niśi rujam upayāti // (6.2) Par.?
tava virahe vanamālī sakhi sīdati // (7.1) Par.?
vasati vipinavitāne tyajati lalitadhāma / (8.1) Par.?
luṭhati dharaṇiśayane bahu vilapati tava nāma // (8.2) Par.?
tava virahe vanamālī sakhi sīdati // (9.1) Par.?
bhaṇati kavijayadeve virahivilasitena / (10.1) Par.?
manasi rabhasavibhave hariḥ udayatu sukṛtena // (10.2) Par.?
tava virahe vanamālī sakhi sīdati // (11.1) Par.?
pūrvam yatra samam tvayā ratipateḥ āsāditāḥ siddhayaḥ tasmin eva nikuñjamanmathamahātīrthe punaḥ mādhavaḥ / (12.1) Par.?
dhyāyan tvām aniśam japan api tava eva ālāpamantrāvalīm bhūyaḥ tvatkucakumbhanirbharaparīrambhāmṛtam vāñchati // (12.2) Par.?
ratisukhasāre gatam abhisāre madanamanoharaveśam / (13.1) Par.?
na kuru nitambini gamanavilambanam anusara tam hṛdayeśam // (13.2) Par.?
dhīrasamīre yamunātīre vasati vane vanamālī // (14.1) Par.?
nāmasametam kṛtasaṅketam vādayate mṛduveṇum / (15.1) Par.?
bahu manute nanu te tanusaṃgatapavanacalitam api reṇum // (15.2) Par.?
dhīrasamīre yamunātīre vasati vane vanamālī // (16.1) Par.?
patati patatre vicalati patre śaṅkitabhavadupayānam / (17.1) Par.?
racayati śayanam sacakitanayanam paśyati tava panthānam // (17.2) Par.?
dhīrasamīre yamunātīre vasati vane vanamālī // (18.1) Par.?
mukharam adhīram tyaja mañjīram ripum iva kelisulolam / (19.1) Par.?
cala sakhi kuñjam satimirapuñjam śīlaya nīlanicolam // (19.2) Par.?
dhīrasamīre yamunātīre vasati vane vanamālī // (20.1) Par.?
urasi murāreḥ upahitahāre ghane iva taralabalāke / (21.1) Par.?
taḍit iva pīte rativiparīte rājasi sukṛtavipāke // (21.2) Par.?
dhīrasamīre yamunātīre vasati vane vanamālī // (22.1) Par.?
vigalitavasanam parihṛtarasanam ghaṭaya jaghanam apidhānam / (23.1) Par.?
kisalayaśayane paṅkajanayane nidhim iva harṣanidānam // (23.2) Par.?
dhīrasamīre yamunātīre vasati vane vanamālī // (24.1) Par.?
hariḥ abhimānī rajaniḥ idānīm iyam api yāti virāmam / (25.1) Par.?
kuru mama vacanam satvararacanam pūraya madhuripukāmam // (25.2) Par.?
dhīrasamīre yamunātīre vasati vane vanamālī // (26.1) Par.?
śrījayadeve kṛtahariseve bhaṇati paramaramaṇīyam / (27.1) Par.?
pramuditahṛdayam harim atisadayam namata sukṛtakamanīyam // (27.2) Par.?
dhīrasamīre yamunātīre vasati vane vanamālī // (28.1) Par.?
vikirati muhuḥ śvāsān āśāḥ puraḥ muhuḥ īkṣate praviśati muhuḥ kuñjam guñjan muhuḥ bahu tāmyati / (29.1) Par.?
racayati muhuḥ śayyām paryākulam muhuḥ īkṣate madanakadanaklāntaḥ kānte priyaḥ tava vartate // (29.2) Par.?
tvadvāmyena samam samagram adhunā tigmāṃśuḥ astam gataḥ govindasya manorathena ca samam prāptam tamaḥ sāndratām / (30.1) Par.?
kokānām karuṇasvanena sadṛśī dīrghā madabhyarthanā tat mugdhe viphalam vilambanam asau ramyaḥ abhisārakṣaṇaḥ // (30.2) Par.?
āśleṣāt anu cumbanāt anu nakhollekhāt anu svāntaja prodbodhāt anu saṃbhramāt anu ratārambhāt anu prītayoḥ / (31.1) Par.?
anyārtham gatayoḥ bhramāt militayoḥ saṃbhāṣaṇaiḥ jānatoḥ dampatyoḥ iha kaḥ na kaḥ na tamasi vrīḍāvimiśraḥ rasaḥ // (31.2) Par.?
sabhayacakitam vinyasyantīm dṛśam timire pathi pratitaru muhuḥ sthitvā mandam padāni vitanvatīm / (32.1) Par.?
kathamapi rahaḥ prāptām aṅgaiḥ anaṅgataraṃgibhiḥ sumukhi subhagaḥ paśyan saḥ tvām upaitu kṛtārthatām // (32.2) Par.?
Duration=0.12380218505859 secs.