Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7548
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha tām gantum aśaktām ciram anuraktām latāgṛhe dṛṣṭvā / (1.1) Par.?
taccaritam govinde manasijamande sakhī prāha // (1.2) Par.?
paśyati diśi diśi rahasi bhavantam / (2.1) Par.?
tadadharamadhuramadhūni pibantam // (2.2) Par.?
nātha hare sīdati rādhā vāsagṛhe // (3.1) Par.?
tvadabhisaraṇarabhasena valantī / (4.1) Par.?
patati padāni kiyanti calantī // (4.2) Par.?
nātha hare sīdati rādhā vāsagṛhe // (5.1) Par.?
vihitaviśadabisakisalayavalayā / (6.1) Par.?
jīvati param iha tava ratikalayā // (6.2) Par.?
nātha hare sīdati rādhā vāsagṛhe // (7.1) Par.?
muhuḥ avalokitamaṇḍanalīlā / (8.1) Par.?
madhuripuḥ aham iti bhāvanaśīlā // (8.2) Par.?
nātha hare sīdati rādhā vāsagṛhe // (9.1) Par.?
tvaritam upaiti na katham abhisāram / (10.1) Par.?
hariḥ iti vadati sakhīm anuvāram // (10.2) Par.?
nātha hare sīdati rādhā vāsagṛhe // (11.1) Par.?
śliṣyati cumbati jaladharakalpam / (12.1) Par.?
hariḥ upagataḥ iti timiram analpam // (12.2) Par.?
nātha hare sīdati rādhā vāsagṛhe // (13.1) Par.?
bhavati vilambini vigalitalajjā / (14.1) Par.?
vilapati roditi vāsakasajjā // (14.2) Par.?
nātha hare sīdati rādhā vāsagṛhe // (15.1) Par.?
śrījayadevakaveḥ idam uditam / (16.1) Par.?
rasikajanam tanutām atimuditam // (16.2) Par.?
nātha hare sīdati rādhā vāsagṛhe // (17.1) Par.?
vipulapulakapāliḥ sphītasītkāram antar janitajaḍimakākuvyākulam vyāharantī / (18.1) Par.?
tava kitava vidhāya amandakandarpacintām rasajaladhinimagnā dhyānalagnā mṛgākṣī // (18.2) Par.?
aṅgeṣu ābharaṇam karoti bahuśaḥ patre api saṃcāriṇi prāptam tvām pariśaṅkate vitanute śayyām ciram dhyāyati / (19.1) Par.?
iti ākalpavikalpatalparacanāsaṃkalpalīlāśatavyāsaktā api vinā tvayā varatanuḥ naiṣā niśām neṣyati // (19.2) Par.?
Duration=0.06537914276123 secs.