Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7554
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra antare ca kulaṭākulavartmapātasaṃjātapātakaḥ iva sphuṭalāñchanaśrīḥ / (1.1) Par.?
vṛndāvanāntaram adīpayat aṃśujālair diksundarīvadanacandanabinduḥ induḥ // (1.2) Par.?
prasarati śaśadharabimbe vihitavilambe ca mādhave vidhurā / (2.1) Par.?
viracitavividhavilāpam sā paritāpam cakāra uccaiḥ // (2.2) Par.?
kathitasamaye api hariḥ ahaha na yayau vanam / (3.1) Par.?
mama viphalam idam amalarūpam api yauvanam // (3.2) Par.?
yāmi he kam iha śaraṇam sakhījanavacanavañcitā // (4.1) Par.?
yat anugamanāya niśi gahanam api śīlitam / (5.1) Par.?
tena mama hṛdayam idam asamaśarakīlitam // (5.2) Par.?
yāmi he kam iha śaraṇam sakhījanavacanavañcitā // (6.1) Par.?
mama maraṇam eva varam ativitathaketanā / (7.1) Par.?
kim iha viṣahāmi virahānalam acetanā // (7.2) Par.?
yāmi he kam iha śaraṇam sakhījanavacanavañcitā // (8.1) Par.?
mām ahaha vidhurayati madhuramadhuyāminī / (9.1) Par.?
kāpi harim anubhavati kṛtasukṛtakāminī // (9.2) Par.?
yāmi he kam iha śaraṇam sakhījanavacanavañcitā // (10.1) Par.?
ahaha kalayāmi valayādimaṇibhūṣaṇam / (11.1) Par.?
harivirahadahanavahanena bahudūṣaṇam // (11.2) Par.?
yāmi he kam iha śaraṇam sakhījanavacanavañcitā // (12.1) Par.?
kusumasukumāratanum atanuśaralīlayā / (13.1) Par.?
srak api hṛdi hanti mām ativiṣamaśilayā // (13.2) Par.?
yāmi he kam iha śaraṇam sakhījanavacanavañcitā // (14.1) Par.?
aham iha nivasāmi nagaṇitavanavetasā / (15.1) Par.?
smarati madhusūdanaḥ mām api na cetasā // (15.2) Par.?
yāmi he kam iha śaraṇam sakhījanavacanavañcitā // (16.1) Par.?
haricaraṇaśaraṇajayadevakavibhāratī / (17.1) Par.?
vasatu hṛdi yuvatiḥ iva komalakalāvatī // (17.2) Par.?
yāmi he kam iha śaraṇam sakhījanavacanavañcitā // (18.1) Par.?
tat kim kāmapi kāminīm abhisṛtaḥ kim vā kalākelibhiḥ baddhaḥ bandhubhiḥ andhakāriṇi vanopānte kimu bhrāmyati / (19.1) Par.?
kāntaḥ klāntamanāḥ manāk api pathi prasthātum eva akṣamaḥ saṃketīkṛtamañjuvañjulalatākuñje api yat na āgataḥ // (19.2) Par.?
atha āgatām mādhavam antareṇa sakhīm iyam vīkṣya viṣādamūkām / (20.1) Par.?
viśaṅkamānā ramitam kayāpi janārdanam dṛṣṭavat etat āha // (20.2) Par.?
smarasamarocitaviracitaveśā / (21.1) Par.?
galitakusumadaravilulitakeśā // (21.2) Par.?
kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā // (22.1) Par.?
hariparirambhaṇavalitavikārā / (23.1) Par.?
kucakalaśopari taralitahārā // (23.2) Par.?
kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā // (24.1) Par.?
vicaladalakalalitānanacandrā / (25.1) Par.?
tadadharapānarabhasakṛtatandrā // (25.2) Par.?
kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā // (26.1) Par.?
cañcalakuṇḍaladalitakapolā / (27.1) Par.?
mukharitarasanajaghanagatilolā // (27.2) Par.?
kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā // (28.1) Par.?
dayitavilokitalajjitahasitā / (29.1) Par.?
bahuvidhakūjitaratirasarasitā // (29.2) Par.?
kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā // (30.1) Par.?
vipulapulakapṛthuvepathubhaṅgā / (31.1) Par.?
śvasitanimīlitavikasadanaṅgā // (31.2) Par.?
kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā // (32.1) Par.?
śramajalakaṇabharasubhagaśarīrā / (33.1) Par.?
paripatitā urasi ratiraṇadhīrā // (33.2) Par.?
kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā // (34.1) Par.?
śrījayadevabhaṇitahariramitam / (35.1) Par.?
kalikaluṣam janayatu pariśamitam // (35.2) Par.?
kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā // (36.1) Par.?
virahapāṇḍumurārimukhāmbujadyutiḥ iyam tirayan api cetanām / (37.1) Par.?
vidhuḥ atīva tanoti manobhuvaḥ sahṛdaye hṛdaye madanavyathām // (37.2) Par.?
samuditamadane ramaṇīvadane cumbanavalitādhare / (38.1) Par.?
mṛgamadatilakam likhati sapulakam mṛgam iva rajanīkare // (38.2) Par.?
ramate yamunāpulinavane vijayī murāriḥ adhunā // (39.1) Par.?
ghanacayarucire racayati cikure taralitataruṇānane / (40.1) Par.?
kurabakakusumam capalāsuṣamam ratipatimṛgakānane // (40.2) Par.?
ramate yamunāpulinavane vijayī murāriḥ adhunā // (41.1) Par.?
ghaṭayati sughane kucayugagagane mṛgamadarucirūṣite / (42.1) Par.?
maṇisaram amalam tārakapaṭalam nakhapadaśaśibhūṣite // (42.2) Par.?
ramate yamunāpulinavane vijayī murāriḥ adhunā // (43.1) Par.?
jitabisaśakale mṛdubhujayugale karatalanalinīdale / (44.1) Par.?
marakatavalayam madhukaranicayam vitarati himaśītale // (44.2) Par.?
ramate yamunāpulinavane vijayī murāriḥ adhunā // (45.1) Par.?
ratigṛhajaghane vipulāpaghane manasijakanakāsane / (46.1) Par.?
maṇimayarasanam toraṇahasanam vikirati kṛtavāsane // (46.2) Par.?
ramate yamunāpulinavane vijayī murāriḥ adhunā // (47.1) Par.?
caraṇakisalaye kamalānilaye nakhamaṇigaṇapūjite / (48.1) Par.?
bahirapavaraṇam yāvakabharaṇam janayati hṛdi yojite // (48.2) Par.?
ramate yamunāpulinavane vijayī murāriḥ adhunā // (49.1) Par.?
ramayati sudṛśam kāmapi subhṛśam khalahaladharasodare / (50.1) Par.?
kim aphalam avasam ciram iha virasam vada sakhi viṭapodare // (50.2) Par.?
ramate yamunāpulinavane vijayī murāriḥ adhunā // (51.1) Par.?
iha rasabhaṇane kṛtahariguṇane madhuripupadasevake / (52.1) Par.?
kaliyugacaritam na vasatu duritam kavinṛpajayadevake // (52.2) Par.?
ramate yamunāpulinavane vijayī murāriḥ adhunā // (53.1) Par.?
na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam / (54.1) Par.?
paśya adya priyasaṃgamāya dayitasya ākṛṣyamāṇam guṇair utkaṇṭhārtibharāt iva sphuṭat idam cetaḥ svayam yāsyāmi // (54.2) Par.?
anilataralakuvalayanayanena / (55.1) Par.?
tapati na sā kisalayaśayanena // (55.2) Par.?
sakhi yā ramitā vanamālinā // (56.1) Par.?
vikasitasarasijalalitamukhena / (57.1) Par.?
sphuṭati na sā manasijaviśikhena // (57.2) Par.?
sakhi yā ramitā vanamālinā // (58.1) Par.?
amṛtamadhuramṛdutaravacanena / (59.1) Par.?
jvalati na sā malayajapavanena // (59.2) Par.?
sakhi yā ramitā vanamālinā // (60.1) Par.?
sthalajalaruharucikaracaraṇena / (61.1) Par.?
luṭhati na sā himakarakiraṇena // (61.2) Par.?
sakhi yā ramitā vanamālinā // (62.1) Par.?
sajalajaladasamudayarucireṇa / (63.1) Par.?
dalati na sā hṛdi ciraviraheṇa // (63.2) Par.?
sakhi yā ramitā vanamālinā // (64.1) Par.?
kanakanikaṣaruciśucivasanena / (65.1) Par.?
śvasiti na sā parijanahasanena // (65.2) Par.?
sakhi yā ramitā vanamālinā // (66.1) Par.?
sakalabhuvanajanavarataruṇena / (67.1) Par.?
vahati na sā rujam atikaruṇena // (67.2) Par.?
sakhi yā ramitā vanamālinā // (68.1) Par.?
śrījayadevabhaṇitavacanena / (69.1) Par.?
praviśatu hariḥ api hṛdayam anena // (69.2) Par.?
sakhi yā ramitā vanamālinā // (70.1) Par.?
manobhavānandana candanānila prasīda re dakṣiṇa muñca vāmatām / (71.1) Par.?
kṣaṇam jagatprāṇa vidhāya mādhavaṃ puraḥ mama prāṇaharaḥ bhaviṣyasi // (71.2) Par.?
ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate / (72.1) Par.?
hṛdayam adaye tasmin evam punaḥ valate balāt kuvalayadṛśām vāmaḥ kāmaḥ nikāmaniraṅkuśaḥ // (72.2) Par.?
bādhām vidhehi malayānila pañcabāṇa prāṇān gṛhāṇa na gṛham punaḥ āśrayiṣye / (73.1) Par.?
kim te kṛtāntabhagini kṣamayā taraṅgaiḥ aṅgāni siñca mama śāmyatu dehadāhaḥ // (73.2) Par.?
Duration=0.33776807785034 secs.