Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7568
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha kathamapi yāminīm vinīya smaraśarajarjaritā api sā prabhāte / (1.1) Par.?
anunayavacanam vadantam agre praṇatam api priyam āha sābhyasūyam // (1.2) Par.?
rajanijanitagurujāgararāgakaṣāyitam alasaniveśam / (2.1) Par.?
vahati nayanam anurāgam iva sphuṭam uditarasābhiniveśam // (2.2) Par.?
harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam // (3.1) Par.?
kajjalamalinavilocanacumbanaviracitanīlimarūpam / (4.1) Par.?
daśanavasanam aruṇam tava kṛṣṇa tanoti tanoḥ anurūpam // (4.2) Par.?
harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam // (5.1) Par.?
vapuḥ anuharati tava smarasaṅgarakharanakharakṣatarekham / (6.1) Par.?
marakataśakalakalitakaladhautalipeḥ iva ratijayalekham // (6.2) Par.?
harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam // (7.1) Par.?
caraṇakamalagaladalaktakasiktam idam tava hṛdayam udāram / (8.1) Par.?
darśayati iva bahiḥ madanadrumanavakisalayaparivāram // (8.2) Par.?
harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam // (9.1) Par.?
daśanapadam bhavadadharagatam mama janayati cetasi khedam / (10.1) Par.?
kathayati katham adhunā api mayā saha tava vapuḥ etat abhedam // (10.2) Par.?
harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam // (11.1) Par.?
bahiḥ iva malinataram tava kṛṣṇa manaḥ api bhaviṣyati nūnam / (12.1) Par.?
katham atha vañcayase janam anugatam asamaśarajvaradūnam // (12.2) Par.?
harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam // (13.1) Par.?
bhramati bhavān abalākavalāya vaneṣu kim atra vicitram / (14.1) Par.?
prathayati pūtanikā eva vadhūvadhanirdayabālacaritram // (14.2) Par.?
harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam // (15.1) Par.?
śrījayadevabhaṇitarativañcitakhaṇḍitayuvativilāpam / (16.1) Par.?
śṛṇuta sudhāmadhuram vibudhāḥ vibudhālayataḥ api durāpam // (16.2) Par.?
harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam // (17.1) Par.?
tava idam paśyantyāḥ prasaradanurāgam bahiḥ iva priyāpādālaktachuritam aruṇachāyahṛdayam / (18.1) Par.?
mama adya prakhyātapraṇayabharabhaṅgena kitava tvadālokaḥ śokād api kim api lajjām janayati // (18.2) Par.?
Duration=0.066793918609619 secs.