Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7578
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra antare masṛṇaroṣavaśām asīmaniḥśvāsaniḥsahamukhīm sumukhīm upetya / (1.1) Par.?
savrīḍam īkṣitasakhīvadanām dinānte sānandagadgadapadam hariḥ iti uvāca // (1.2) Par.?
vadasi yadi kiṃcit api dantarucikaumudī harati daratimiram atighoram / (2.1) Par.?
sphuradadharasīdhave tava vadanacandramāḥ rocayatu locanacakoram // (2.2) Par.?
priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam // (3.1) Par.?
satyam eva asi yadi sudati mayi kopinī dehi kharanakharaśaraghātam / (4.1) Par.?
ghaṭaya bhujabandhanam janaya radakhaṇḍanam yena vā bhavati sukhajātam // (4.2) Par.?
priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam // (5.1) Par.?
tvam asi mama bhūṣaṇam tvam asi mama jīvanam tvam asi mama bhavajaladhiratnam / (6.1) Par.?
bhavatu bhavatī iha mayi satatam anurodhinī tatra mama hṛdayam atiyatnam // (6.2) Par.?
priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam // (7.1) Par.?
nīlanalinābham api tanvi tava locanam dhārayati kokanadarūpam / (8.1) Par.?
kusumaśarabāṇabhāvena yadi rañjayasi kṛṣṇam idam etat anurūpam // (8.2) Par.?
priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam // (9.1) Par.?
sphuratu kucakumbhayoḥ upari maṇimañjarī rañjayatu tava hṛdayadeśam / (10.1) Par.?
rasatu raśanā api tava ghanajaghanamaṇḍale ghoṣayatu manmathanideśam // (10.2) Par.?
priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam // (11.1) Par.?
sthalakamalagañjanam mama hṛdayarañjanam janitaratiraṅgaparabhāgam / (12.1) Par.?
bhaṇa masṛṇavāṇi karavāṇi padapaṅkajam sarasalasadalaktakarāgam // (12.2) Par.?
priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam // (13.1) Par.?
smaragaralakhaṇḍanam mama śirasi maṇḍanam dehi padapallavam udāram / (14.1) Par.?
jvalati mayi dāruṇaḥ madanakadanāruṇaḥ haratu tadupāhitavikāram // (14.2) Par.?
priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam // (15.1) Par.?
iti caṭulacāṭupaṭucāru muravairiṇaḥ rādhikām adhi vacanajātam / (16.1) Par.?
jayati padmāvatīramaṇajayadevakavibhāratībhaṇitam atiśātam // (16.2) Par.?
priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam // (17.1) Par.?
parihara kṛtātaṅke śaṅkām tvayā satatam ghanastanajaghanayā ākrānte svānte parānavakāśini / (18.1) Par.?
viśati vitanoḥ anyaḥ dhanyaḥ na kaḥ api mamāntaram stanabharaparīrambhārambhe vidhehi vidheyatām // (18.2) Par.?
mugdhe vidhehi mayi nirdayadantadaṃśadoḥvallibandhanibiḍastanapīḍanāni / (19.1) Par.?
caṇḍi tvam eva mudam añca na pañcabāṇacaṇḍālakāṇḍadalanāt asavaḥ prayāntu // (19.2) Par.?
vyathayati vṛthā maunam tanvi prapañcaya pañcamam taruṇi madhurālāpaiḥ tāpam vinodaya dṛṣṭibhiḥ / (20.1) Par.?
sumukhi vimukhībhāvam tāvat vimuñca na muñca mām svayam atiśayasnigdhaḥ mugdhe priyaḥ aham upasthitaḥ // (20.2) Par.?
bandhūkadyutibāndhavaḥ ayam adharaḥ snigdhaḥ madhūkachaviḥ gaṇḍaḥ caṇḍi cakāsti nīlanalinaśrīmocanam locanam / (21.1) Par.?
nāsā abhyeti tilaprasūnapadavīm kundābhadanti priye prāyaḥ tvanmukhasevayā vijayate viśvam saḥ puṣpāyudhaḥ // (21.2) Par.?
dṛśau tava madālase vadanam indusaṃdīpakam gatiḥ janamanoramā vidhutarambham ūrudvayam / (22.1) Par.?
ratiḥ tava kalāvatī ruciracitralekhe bhruvau aho vibudhayauvatam vahasi tanvi pṛthvīgatā // (22.2) Par.?
Duration=0.091669082641602 secs.